SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ १. २. ३. ४. ५. ६. ७. पाठ १ प्रार्थना नमो अरिहंताणं । नमो सिद्धाणं । नमो आयरियाणं । नमो उवज्झायाणं । नमो लोए सव्व-साहूणं । एसो पंच-नमोक्कारो सव्व - पाव-प्पणासणो । मंगलाणं च सव्वेसिं पढमं हवइ मंगलं ।। मंगलं भगवान् वीरो, मंगलं गौतमः प्रभुः । मंगलं स्थूलभद्राद्या, जैनधर्मोऽस्तु मंगलम् ।। मंगलं भगवान् वीरो, मंगलं गौतमः प्रभुः । मंगलं कुन्दकुन्दार्यो, जैनधर्मोऽस्तु मंगलम् ।। सर्व मंगल मांगल्यं, सर्व कल्याण- कारणम् । प्रधानं सर्व-धर्माणां, जैनं जयतु शासनम् ।। या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ।। गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात् परब्रह्म, तस्मै श्री गुरवे नमः ।। " खामेमि सव्वे जीवा, सव्वे जीवा खमंतु मे । मित्ति मे सव्व-भूएस, वेरं मज्झण केई ।। ॐ शान्तिः शान्तिः शान्तिः ।। 7
SR No.009956
Book TitleJainology Parichaya 05
Original Sutra AuthorN/A
AuthorNalini Joshi
PublisherSanmati Tirth Prakashan Pune
Publication Year2013
Total Pages57
LanguageHindi
ClassificationBook_Devnagari
File Size304 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy