Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 35
________________ जनतत्त्वप्रदीपे तश्चांधिकरणं द्विविधम्, द्रव्याधिकरणभावाधिकरण मे' दात् । तत्र द्रव्याधिकरणं दशधा, च्छेदन-दहन-मारण- उपघात-स्नेह-क्षाराम्लानुपयुक्तमनोवाक्कायलक्षणाधिकरण ४८ भेदात् । तदेव च लक्षणद्वारा प्रतिपाद्यते - प्राणिपादादीनां परश्वादिना च्छेदन करणरूपत्वं छेदनाधिकरणस्य लक्षणम् - सचेतनाऽचेतनानां वह्निना दाहरणरूपत्वं दहना saकरणस्य लक्षणम् | सचेतनानां विषादिप्रयोगेण मारणरूपत्वं मारणाधिकरणस्य लक्षणम् । पृथिवीकायादीनामुपघातकरणरूपत्वमुपघाताधिकर णस्य लक्षणम् । घृततैलादिस्नेहेन तेषामेवोपघातकरणरूपत्वं स्नेहाधिकरणस्य लक्षणम् | क्षारेण सकलत्वग्मांसाद्य कर्त्तनरूपत्वं क्षाराधिकरणस्य लक्षणम् । आरनालाद्यम्लेन पृथिवीकायोपघातकरणरूपत्वमम्oाधिकरणस्य लक्षणम् । अनुपयुक्तः सन् मनोवाक्कायादिना यां यां चेष्टां निर्वर्तयति तया तथा कर्म बध्यत इत्येवंरूपत्वमनुपयुक्तमनोवाक्कायलक्षणाधिकरणस्य लक्षणम् ।

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129