Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi
View full book text
________________
चतुर्थोऽधिकारः। ११. जायोग्याः सूक्ष्मपरिणविरूपा एव वध्यन्ते, न वादरपरिणविभाजः । एवं क्रमेणापि सूक्ष्मपरिणतिभाजः केचिद्रहणयोग्या:, कचिच न।
यत्रावकाचे जीवावगाढस्तत्रैव ये कर्मयोग्याः पुद्गलास्त एव वध्यन्ते न क्षेत्रान्तरावगाढाः । तत्र वर्तमानास्ते च स्नेहगुणयोगादात्मनि लगन्ति, न क्षेत्रान्तरावगाढाः, . तद्भावपरिणामाऽभावान् । तेऽपि पुद्गलाः स्थिता एव बध्यन्ते, न गतिसमापन्नाः । मति मातास्तु गच्छन्त्येव, परिणामविशेषाद् नात्मनि लिप्यन्ते, वेगवत्त्वात् । सर्वप्रकृतिपुद्गलाः सर्वात्मप्रदेशेषु वध्यन्ते । ..
एकैको ह्यात्मप्रदेशोऽनन्तानन्वकर्मप्रदेशैः बद्धोऽसंख्यप्रदेशात्मकजीवस्यकैकप्रदेशोऽनन्तानन्तज्ञानावरणकर्मस्कन्धैर्वदः ।
एवं दर्शनावरणादिकर्मस्कन्धैरपि अनन्ताऽनन्तप्रदेशाः कर्मग्रहणयोग्याः पुद्गला बंध्यन्ते ।
अयं फलितार्थ:-आत्मन एककप्रदेशे ज्ञानावरणादिपहला अनन्ताऽनन्तप्रदेशाः स्कन्धाः कर्मवर्गणायोग्या वध्यन्ते-श्लेषमुपयान्ति, अयोग्यास्तु न बध्यन्ते । - प्रदेशवन्ध उक्तः।
अथ प्रसङ्गात् पुण्यप्रकृतिरपि प्रतिपाद्यते- सद्देद्यसम्यक्त्वहास्यरतिपुरुषवेदशुभायुनामंगोत्रल. क्षणाः पुण्यप्रकृतयः। तत्र सद्वेचं भूतव्रत्यनुकम्पादिहेतुकम् ।

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129