Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 55
________________ ८६ जैततत्त्वप्रदीपे- . रस्य लक्षणम् । अत्रापि सावद्याहारविषयककृतप्रतिज्ञस्यानामोगादिना प्रवृत्तावतिचार: स्यात् । अर्द्धखिन्न-यवमुद्गगोधमादीनामनाभोगादिना भ. क्षणं दुष्पकाहारस्य लक्षणम् । अनाभोगादिना प्रवृत्तावत्रातिचार: स्यात् । कन्दर्पकौकुच्यमौखर्यसंयुक्ताधिकरणोपभोगाधिकत्वा. समीक्ष्याधिकरणलक्षणाऽतिचारास्तृतीयगुणव्रतस्य भवन्ति। रागोदये सति हास्पयुक्तासभ्यवाक्प्रयोगरूपत्वं कन्दपस्य लक्षणम् । मोहनीयोदये सति हास्ययुक्तासभ्यवाग्व्यापारोपार्जनपूर्वकासभ्यफायव्यापारकरणरूपत्वं कौकुच्यस्य लक्षणम् । ' असंबद्धमलापित्वं मौखर्यस्य लक्षणम् । उदूखलशकटधनूरूपाधिकरणान्तरेण सह मुसलफालयुगशरायधिकरणादीनां संयोगकरणं संयुक्ताधिकरणस्य लक्षणम् । • यावत्लानालङ्कारादिभिर्यस्य प्रयोजनं ततोऽधिकग्रह- . णरूपत्वमुपभोगाधिक्यस्य लक्षणम् । अनालोक्याधिकरणमसमीक्ष्याधिकरणम् । कायवानोदुष्प्रणिधानाऽनादरस्मृत्यनुपस्थानलक्षणाः पञ्चातिचाराः प्रथमशिक्षाव्रतस्य भवन्ति ।

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129