Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 348
________________ ईर्यासमिति] २३६, जैन-लक्षणावली [ईर्यासमिति शनैय॑स्तपदा गतिरीर्यासमितिः । (त. भा. ६-५)। दंशुभिः । जन्तुरक्षार्थमालोक्य गतिरीर्या मता४. तत्र व्रज्यायां जीवधपरिहारः ईर्यासमितिः। विदित- सताम् ।। (योगशा. १-३६)। १४. स्यादीर्यासमिति: जीवस्थानादिविधेर्मनेर्धर्मार्थ प्रयतमानस्य सवितर्यदिते श्रुतार्थविदुषो देशान्तरं प्रेप्सतः, श्रेयःसाधनसिद्धये चक्षुषो विषयग्रहणसामर्थ्य उपजाते मनुष्यादिचरण- नियमिनः कामं जनर्वाहिते। मार्गे कौकुटिकस्य पातोपहतावश्यायप्रायमार्गेऽनन्यमनसः शनैय॑स्त- भास्करकरस्पृष्टे दिवा गच्छतः, कारुण्येन शनैः पदानि पादस्य संकुचितावयवस्य युगमात्रपूर्वनिरीक्ष- ददतः पातुं प्रयत्याङ्गिनः ।। (अन. ध. ४-१६४) । णावहितदृष्टेः पृथिव्याद्यारम्भाभावात् ईर्या- १५. जुगमित्तंतरदिट्ठी पयं पयं चक्खुणा विसोहितो । समितिरित्याख्यायते । (त. वा. ६, ५, ३) । अव्वक्खित्ताउत्तो इरियासमिनो मुणी होइ॥ (गु. ५. ईर्यासमिति म रथ-शकट-यान -वाहनाक्लान्तेष गु. षट्. ३, पृ. १४; उप. मा. २६६)। १६. मार्गेषु सूर्यरश्मिप्रतापितेषु प्रासुकविविवतेषु पथिषु ईर्यासमिति म कर्मोदयाऽऽपादित-विशेषक-द्वि-त्रियुगमात्रदृष्टिना भूत्वा गमनागमनमिति । (प्राव. चतुः-पञ्चेन्द्रियभेदेन चतुर्विद्धिद्विचतुर्विवल्पचतुर्दशहरि. व. पु. ६१५)। ६. ईरणम् ईर्या गमनम्, तत्र जीवस्थानादिविधानवेदिनो मुनेधर्मार्थ प्रयतमानस्य समितिः सङ्गतिः श्रुतरूपेणात्मनः परिणामः, तदु- सवितर्युदिते चक्षुषोविषयग्रहणसामर्थ्यमुपजनयतः पयोगिता पुरस्ताद् युगमात्रया दृष्टया स्थावर- (कार्ति.-धर्मार्थं पर्यटतः गच्छतः सूर्योदये चक्षुषो जंगमानि भूतानि परिवर्जयन्नप्रमत्त इत्यादिको विषयग्रहणसामर्थ्यम् उपजायते ।) मनुष्य-हस्त्यश्वविधिरीर्यासमितिः । (त. भा. हरि. व सिद्ध. वृ. शकट-गोकुलादिचरणपातोपहतावश्यायप्राये (चा.७-३); ईरणमीर्या गतिः परिणतिः सम्यग प्राग- प्रालय) मार्गेऽनन्यमनसः शनैय॑स्तपादस्य स मानुसारिणी गतिरीर्यासमितिः । (त. भा. हरि. व चितावयवस्य उत्सृष्टपार्श्वदष्टेर्यगमात्र पूर्व निरीक्षणासिद्ध. वृ. ६-५); सम्यग् आगमपूर्विका ईर्या वहितलोचनस्य स्थित्वा दिशो विलोकयतः पृथिगमनम् आत्म-परबाधापरिहारेण । (त. भा. हरि. व व्याद्यारम्भाभावादीर्यासमितिरित्याख्यायते। (चा. सिद्ध. वृ. ६-५)। ७. चक्षुर्गोचरजीवौघान् परि- सा. पु. ३१, कार्तिके. टी. ३९६)। १७. मार्तण्डहृत्य यतेर्यतः । ईर्यासमितिराद्या सा व्रतशुद्धिकरी किरणस्पृष्टे गच्छतो लोकवाहिते। मार्ग दृष्ट्वा मता ।। (ह. पु. २-१२२)। ८. चर्यायां जीवबाधा- ऽङ्गिसङ्घातमीर्यादिसमितिमंता ॥ (धर्म. श्रा. परिहारः ईर्यासमितिः। (त. श्लो. ६-५)। ६. १-४) १८. तीर्थयात्रा-धर्मकार्याद्यर्थं गच्छतो मुनेमार्गोद्योतोपयोगानामालम्ब्यस्य च शुद्धिभिः । श्चतुःकरमात्रमार्गनिरीक्षणपूर्वकं सावधानदृष्टेरप्यगच्छतः सूत्रमार्गेण स्मृतेर्यासमितिर्यतेः ।। (त. सा. ग्रचेतसः सम्यग्विज्ञातजीवस्थानस्वरूपस्य सम्यगीर्या६-७)। १०. सिद्धक्षेत्राणि सिद्धानि जिनबिम्बानि समितिर्भवति । (त. वत्ति श्रत. 8-५)। १६. वन्दितुम् । गुर्वाचार्य-तपोवृद्धान् सेवितुं व्रजतोऽथवा॥ ईर्यासमितिश्चतुर्हस्त वीक्षितमार्गगमनम् । (चा. प्रा. दिवा सूर्यकरैः स्पृष्टं मागं लोकातिवाहितम् । दया- टी. ३६)। २०. दृष्ट्वा दृष्ट्वा शनैः सम्यग्युगदघ्नां स्यांगिरक्षार्थ शनैः संश्रयतो मुनेः ।। प्रागेवालोक्य धरां पुरः । निष्प्रमादो गृही गच्छेदीर्यासमितियत्नेन युगमात्राहितेऽक्षिणः । प्रमादरहितस्यास्य रुच्यते ।। (लाटीसं. ५-२१५)। २१. युगमात्रासमितीर्या प्रकीर्तिता ॥ (ज्ञानार्णव १८, ५-७, पृ. वलोकिन्या दृष्टया सूर्याशुभासितम् । विलोक्य मार्ग १८६)। ११. ईर्यायाः समितिः ईर्यासमितिः सम्यग- गन्तव्यमितीर्यासमितिर्भवेत् ।। (लोकप्र. ३०.७४४)। वलोकनं समाहितचित्तस्य प्रयत्नेन गमनागमनादि- २२. त्रस-स्थावरजन्तुजाताभयदानदीक्षितस्य मनेकम् । (मूला. व. १-११०)। १२. पुरो युगान्तरे- रावश्यके प्रयोजने गच्छतो जन्तुरक्षानिमित्तं च ऽक्षस्य दिने प्रासुकवत्मनि । सदयस्य सकार्यस्य पादानादारभ्य युगमात्रक्षेत्र यावन्निरीक्ष्य ईरणम् स्यादीर्यासमितिर्गतिः ॥ (प्राचा. सा. १-२२); ईर्या गतिस्तस्याः समितिरीर्यासमितिः । (धर्मसं. मन्द न्यस्तपदापास्तद्रुतातीवविलम्विनः। दिपेन्द्र- मान. स्वो. वृ. ३-४७ पृ. १३०)। मन्दयानस्य स्यादीर्यासमितिर्गतिः ॥ (प्राचा. सा. १ शास्त्रश्रवण व तीर्थयात्रादिरूप कार्य के बश दिन ५-७८)। १३. लोकातिवाहिते मार्ग चुम्बिते भास्व- में प्रासुक-जीव-जन्तुरहित-मार्ग से चार हाथ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446