Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 347
________________ र्याप कर्म ] ईर्यापथकर्म- - १. जं तमीरियावहकम्मं णाम । तं दुमत्थवीयरायाणं सजोगिकेवलीणं वा तं सव्वमीरियावकम्मं णाम । ( षट्खं. ५, ४, २३-२४, पु.१३, पृ. ४७)। २. ईरणमीर्या योगो गतिरित्यर्थः, तद्वारकं कर्म ईर्यापथम् । ( स. सि. ६-४ ) । ३. ईरणमीर्या योगगतिः । x x x ईरणमीर्या योगगतिरिति यावत् । तद्द्वारकमीर्यापथम् । सा ईर्या द्वारं पन्था यस्य तदीर्यापथं कर्म । x x x उपशान्तक्षीणकषाययोः योगिनश्च योगिवशादुपात्तं कर्म कषायाभावाद् बन्धाभावे शुष्ककुडघ पतितलोष्ठवद् अनन्तरसमये निर्वतमानमीर्या पथमित्युच्यते । (त. वा. ६, ४, ६–७)। ४. अकषायस्येयपथस्यैवैकसमय स्थिते: । ( त. भा. ६ - ५ ) । ५. ईर्या योग:, स पन्था मार्ग : हेतु: यस्य कर्मणः तदीयपथकर्म । जोगनिमित्तेणेव जं बज्झइ तमीरियावहकम्मं ति भणिदं होदि । X X X एत्थ ईरियावहकम्मस्स लक्खणं गाहाहि उच्चदे । तं जहा - अप्पं बादर मवुग्रं बहुअं लुक्खं च सुक्किलं चेव । मंदं महव्वयं पि य सादभहियं च तं कम्मं ॥ गहिदमगहिदं च तहा बद्धमवद्धं च च । उदिदादिदं वेदिदमवेदिदं चेव तं जाणे || णिज्जरिदाणिज्जरिदं उदीरिदं चेव होदि णायव्वं । प्रणुदीरिदं ति य पुणो इरियावहलवखणं एदं ।। ( धव. पु, १३, पृ. ४७-४८ ) । ६. ईर्या योगगतिः, सैव यथा [ पन्था ] यस्य तदुच्यते । कर्मेर्यापथमस्यास्तु शुष्ककुडयेऽश्मवच्चिरं ॥ × × × कषायपरतंत्रस्यात्मनः साम्परायिकास्रवस्तदपरतंत्रस्येयपथासव इति सूक्तम् । (त. इलो. वा. ६, ४, ६) । ७. ईरणमीर्या गतिरागमानुसारिणी । विहितप्रयोजने सति पुरस्ताद् युगमात्रदृष्टिः स्थावर-जंगमाभिभूतानि परिवर्जयन्नप्रमत्तः शनैर्यायात् तपस्वीति सैवंविधा गतिः पन्थाः मार्गः प्रवेशो यस्य कर्मणस्तदीर्याथम् । ( त. भा. सिद्ध. वृ. ६ - ५ ) । ८. ईरणमर्या गतिरिति यावत् सा ईर्या द्वारं पन्था यस्य तदीयपथं कर्म । (त. सुखबो वृ. ६-४ ) । ६. ईर्येति कोऽर्ध: ? योगो गतिः योगप्रवृत्तिः काय वाङ्-मनोव्यापारः कायवाङ्मनोवर्गणावलम्बी च आत्मप्रदेशपरिस्पन्दो जीवप्रदेशचलनम् ईर्येति भण्यते, तद्द्वारकं कर्म ईर्यापथम् । (त. वृत्ति श्रुत. ६-४) । २ ईर्ष्या का अर्थ योग है, एक मात्र उस योग के Jain Education International [ ईर्यासमिति द्वारा जो कर्म आता है उसे ईर्ष्यापथकर्म कहते हैं । ईर्याथक्रिया - १. ईर्यापथनिमित्तेर्यापक्रिया । ( स. सि. ६-५; त. वा. ६, ५, ७) । २. ईर्यापथनिमित्ता या सा प्रोक्तेयपथक्रिया । (ह. पु. ५८, ६५) । ३. ईथक्रिया तत्र प्रोक्ता तत्कर्महेतुका । (त. इलो. ६, ५, ७) । ४. ईर्यापथकर्मणो याति ( हि ? ) निमित्तभूता वध्यमान वेद्यमानस्य सेयपथक्रिया । ( त. भा. सिद्ध. वृ. ६ - ६ ) । ५. अर्जयन्त्युपशान्ताद्या ईर्यापथमथापरे । (त. सा. ४ - ५ ) । २ ईर्यापथ कर्म को कारणभूत क्रिया को ईर्यापथक्रिया कहते हैं । ईर्यापथशुद्धि - १. ईर्यापथशुद्धिर्नानाविधजीवस्थानयोन्याश्रयावबोधजनितप्रयत्न परिहृतजन्तुपीडा ज्ञानादित्य-स्वेन्द्रियप्रकाशनिरीक्षित देशगामिनी द्रुत-विलम्बित - सम्भ्रान्त विस्मित-लीलाविकार-दिगन्तरावलोकनादिदोषरहितगमना । तस्यां सत्यां संयमः प्रतिष्ठितो भवति विभव इव सुनीतौ । (त. वा. ६, ६, १५; चा. स. पू. ३५; कार्तिके. टी. ३६६ ) । २. भयविस्मय- विभ्रान्ति लीलाविकृतिलङ्घन । प्रधावनाद्यपेतेर्याशुद्धियान्विता ।। (प्राचा. सा. ८-१२ ) । १ जीबस्थान व योनि आदि के परिज्ञानपूर्वक प्राणिपीडाके परिहारका प्रयत्न करते हुए ज्ञान व सूर्यप्रकाश से आलोकित मार्ग पर द्रुतविलम्बित, सम्भ्रान्त, विस्मय और दिगन्तरावलोकन आदि दोषों से रहित होकर चलने को ईर्यापथशुद्धि कहते हैं । ईर्याथिक क्रिया - देखो ईर्यापथक्रिया । ईर्ष्यापथिकी क्रिया केवलिनामेकसामयिकरूपा । ( गु. गु. षट्. स्वो वृ. १५, पृ. ४१) । | र्याप कर्म की कारणभूत जो केवलियों के एक समय रूप क्रिया हुया करती है वह ईर्यापथिकीक्रिया कहलाती है । २३८, जैन- लक्षणावली ईर्यासमिति - १. फासूयमग्गेण दिवा जुगंत रप्पेहिणा सज्जेण । जंतूण परिहरतेणिरियासमिदी हवे गमणं ।। ( मूला १ - ११ ) ; मग्गुज्जोवुपग्रोगालंaणसुद्धीहि इरियदो मुणिणो । सुत्ताणुवीचि मणिया इरियासमिदी पवयणम्मि । ( मूला ५-१०५; भ. श्रा. १९९१) । २. फासूयमग्गेण दिवा श्रवलोगंतो जुगप्पमाणं हि । गच्छइ पुरदो समणो इरियासमिदी हवे तस्स || (नि. सा. ६१ ) । ३. श्रावश्यकायैव संयमार्थं सर्वतो युगमात्रनिरीक्षणायुक्त स्य For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446