Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust

View full book text
Previous | Next

Page 346
________________ इष्ट] २३७, जैन-लक्षणावली [इहलोकाशंसाप्रयोग के लिए जो जीव की एक समय वाली सीधी- ३-७३, धर्मसं. मान. स्वो. ७.३-२७, पृ. ८०)। मोड़ा से रहित-गति होती है वह इषुगति कह- १२. मनोहरविषयवियोगे सति मनोहराः विषयाः लाती है। इष्टपुत्र-मित्र-कलत्र-भ्रातृ-धन-धान्य-सुवर्ण-रत्न-गजइष्ट-१. तेन साधनविषयत्वेनेप्सितमिष्ट मुच्यते। तुरंग-वस्त्रादयः, तेषां वियोगे विप्रयोगे तं बियुवतं (प्र. र. मा. ३-२०)। २. इष्टम् प्रागमेन स्ववच- पदार्थ कथं प्रापयामि लभे, तत्संयोगाय वारंवार नैरेवाभ्युपगतम् । (षोडश. वृ. १-१०)। स्मरणं विकल्पश्चिन्ताप्रबन्ध इष्टवियोगाख्यं द्वितीय१ साधन का विषय होकर जो वक्ताको अभीष्ट मार्तम् । (कातिके. टी. ३७४)। है उसे इष्ट कहते हैं। २ पुत्र, पत्नी एवं धन प्रादि इष्ट पदार्थों का वियोग इष्टवियोगज प्रार्तध्यान-१. विपरीतं मनोज्ञस्य होने पर उनके संयोग के लिये जो बार-बार चिन्ता (मनोज्ञस्य विप्रयोगे तत्संप्रयोगाय स्मृतिसमन्वा- होती है। वह इष्टवियोगज प्रार्तध्यान कहलाता है। हार:) । (त. सू. ६-३१) । २. मनोज्ञस्येष्टस्य स्वपुत्र-दारा-धनादेविप्रयोगे तत्सम्प्रयोगाय सङ्कल्पश्चि- डादिविषयम् । (रत्नक. टी. ५-८)। २. मनुष्यादिम्ताप्रबन्धो द्वितीयमार्तम् । (स. सि. ६-३१)। कस्य सजातीयादेरन्यस्मान्मनुष्यादेरेव सकाशाद् ३. मनोज्ञानां विषयाणां मनोज्ञायाश्च वेदनाया भयम् तदिहलोकभयम् । (ललितवि. मु.पं.पृ. ३८)। विप्रयोगे तत्सम्प्रयोगाय स्मृतिसमन्वाहार पार्तम् । ३. तत्र यत्स्वभावात्प्राप्यते यथा मनुष्यस्य मनुष्यात्, (त. भा. ६-३३)। ४. मनोज्ञस्य विषयस्य विप्रयोगे तिरश्चः तिर्यग्भ्यः इत्यादि तदिहलोकभयम् । (प्राव. सम्प्रयुयुक्षां प्रति या परिध्यातिः स्मृतिसमन्वाहार- भा. मलय.व. १८४, पृ. ५७३) । ४. तत्रेहलोकतो शब्दचोदिता असावपि प्रार्तध्यानमिति निश्चीयते । भीतिः क्रन्दितं चात्र जन्मनि । इष्टार्थस्य व्ययो मा (त. वा. ६, ३१, १)। ५. मनोज्ञस्य विप्रयोगे मुन्माभून्मेऽनिष्टसंगमः।। (पंचाध्यायी २-५०६) । तत्सम्प्रयोगाय स्मृतिसमन्वाहारो द्वितीयमार्तम् । ५. मनुष्यस्य मनुष्याद् भयं इहलोकभयम् । (कल्पसू. (त. श्लो. ६-३१)। ६. मणहरविसयवियोगे कह वि. व. १-१५, पु. ३०)। तं पावेमि इदि वियप्पो जो। संतावेण पयट्रो सो १इस लोक सम्बन्धी भूख-प्यास आदि की पीड़ा के अट हवे भाणं ।। (कातिके. ४७४) । ७. कथं भय को इहलोकभय कहते हैं। २ सजातीय मनुष्य नु नाम भूयोऽपि तैः सह मनोज्ञविषयः सम्प्रयोगः आदि को जो अन्य मनुष्य प्रादि से भय होता स्यान्ममेति एवं प्रणिधत्ते दृढं मनस्तदप्यार्तम् । (त. है उसे इहलोकभय कहते हैं। भा. सिद्ध. वृ. ६-३३)। ८. राज्यश्वर्य-कलत्र-बान्धव- इहलोकसंवेजनी-जहा सव्वमेयं माणुसत्तणं असासुहृत्सौभाग्य-भोगात्यये, चित्तप्रीतिकरप्रसन्नविषय- रमधुवं कदलीथंभसमाणं, एरिसं कहं कहेमाणो घम्मप्रध्वंसभावेऽथवा। संत्रास-भ्रम-शोक-मोहविवशर्यत् कही सोयारस्स संवेगमुप्पाएइ, एसा इहलोकसंवेखिद्यतेऽहनिशम्, तत्स्यादिष्टवियोगजं तनुमतां यणी। (दशव. नि. हरि. व. ३-१९९)। ध्यानं कलङ्कास्पदम् ।। (ज्ञानार्णव २५-२६, प. यह मनुष्य पर्याय कदली-स्तम्भ के समान प्रसार व २५६)। ६. इष्टः सह सर्वदा यदि मम संयोगो अस्थिर है, इस प्रकार की कथा को कहने वाला भवति, वियोगो न कदाचिदपि स्याद्यद्येवं चिन्तन- उपदेशक चूंकि श्रोताओं के हृदय में इस लोक से मातध्यानं द्वितीयम् । (मला. व. ५-१९८)। वैराग्य को उत्पन्न करता है, अतः उसे इहलोक१०. जीवाजीव-कलत्र-पत्र-कनकाऽगारादिकादात्मनः, प्रेमप्रीतिवशात्मसात्कृतबहिःसंगाद्वियोगोद्गमे । क्ले- इहलोकाशंसाप्रयोग - इहलोको मनुष्यलोकः, शेनेष्टवियोगजार्तमचलं तच्चिन्तनं मे कथम, तस्मिन्नाशंसाभिलाषः, तस्याः प्रयोगः। (श्रा. प्र. टी. न स्यादिष्टवियोग इत्यपि सदा मन्दस्य दुःकर्मणः॥ ३८५) । (प्राचा. सा. १०-१४)। ११. इष्टानां च शब्दा- इस लोक (मनु क) के विषय में अभिलाषा के दीनां विषयाणां सातवेदनायाश्चावियोगाध्यवसानं प्रयोग को इहलोकाशंसाप्रयोग कहते हैं। यह एक सम्प्रयोगाभिलाषश्च तृतीयम । (योगशा. स्वो. विव. संलेखना का अतिचार है। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446