Book Title: Jain Lakshanavali Part 1
Author(s): Balchandra Shastri
Publisher: Veer Seva Mandir Trust
View full book text
________________
ऋजुमति] २८८, जैन-लक्षणावली
[ऋजुसूत्र १५)। ३. रिउ सामण्णं तम्मत्तगाहिणी रिउमई (मूला. वृ. १२-१८७) । १५. ऋज्वी सामान्यतो मणो नाणं । पायं विसेसविमुहं घउमेत्तं चितियं मनोमात्रग्राहिणी मतिः मनःपर्यायज्ञानं येषां ते मुणइ ॥ (विशेषा. ७८४; प्रव. सारो. १४६६)। तथा (ऋजुमतयः)। (औप. सू. अभय. वृ. १५, पृ. ४. ऋज्वी मतिः ऋजुमतिः, सामान्यग्राहिका इत्यर्थः, २८; प्रश्नव्या. वृ. पृ. ३४३) । १६. प्रगुणनिर्वतितमनःपर्ययज्ञानविशेष: । (प्राव. नि. हरि. वृ. ६६, पृ. मनोवाक्-कायगतसूक्ष्मद्रव्यालम्बनः ऋजुमतिमन:४७; स्थानांग अभय. वृ. २-१, पृ. ४७)। ५. पर्ययः । (लघीय. अभय. वृ. ६१, पृ. ८२)। मननं मतिः, संवेदनम् इत्यर्थः, ऋज्वी सामान्यग्रा. १७. मननं मतिविषयपरिच्छित्तिरित्यर्थः। ऋज्वी हिणी मतिः, घटोऽनेन चिन्तितः इत्यध्यवसायनिब- अल्पतरविशेषविषयतया मुग्धा मतिर्यस्य तदजुमतिः। न्धनमनोद्रव्यप्रतिपत्तिरित्यर्थः, xxx अथवा (शतक मल. हेम. वृ. ३७-३८, पृ. ४४)। १८. ऋज्वी सामान्यग्राहिणी मतिरस्य सोऽयम् ऋजुमतिः, ऋज्वी प्रायो घटादिमात्रग्राहिणी मतिः ऋजुमतिः, तद्वानेव गृह्यते । (नन्दी. हरि. वृ. पृ. ४५)। ६. विपुलमतिमनः-पर्यायज्ञानापेक्षया किञ्चिदशुद्धतरं ऋजुमतिः घटादिमात्रचिन्तनद्रव्यज्ञानाद् ऋजुमतिः, मनःपर्यायज्ञानामेव । (प्राव. नि. मलय. वृ. सव मन:पर्यायज्ञानम् । (त. भा. हरि. व. १-२४)। ७०, पृ. ७८)। १६. वाक्काय-मनःकृतार्थस्य पर७. परकीयमतिगतोऽर्थः उपचारेण मतिः। ऋज्वी मनोगतस्य विज्ञानात् निर्वतिता पश्चाद्वालिता व्याअवका, xxx ऋज्वी मतिर्यस्य स ऋजुमतिः। घोटिता ऋज्वी मतिरुच्यते, सरला च मतिः ऋज्वी उज्जुवेण मणोगदं उज्जुवेण वचि-कायगदमत्थमुज्जुवं कथ्यते ।xxx ऋज्वी मतिविज्ञानं यस्य मनःजाणतो, तविवरीदमणुज्जुवं अत्थमजाणतो मण- पर्ययस्य स ऋजुमतिः । (त. वृत्ति श्रुत. १-२३) । पज्जवणाणी उज्जुमदि त्ति भण्णदे। (धव. पु. ६, २०. अनेन चिन्तितः कुम्भ इति सामान्यग्राहिणी। पृ. ६२-६३)। ८. निर्वतितशरीरादिकृतस्यार्थस्य मनोद्रव्यपरिच्छित्तिर्यस्याशावृजुधीः श्रुतः ।। (लोकप्र. वेदनात् । ऋज्वी निर्वतिता त्रेधा प्रगुणा च प्रकीति- ३-८५२)। २१. ऋजुमतयस्तु सर्व पूर्णमनुष्यता॥ (श्लो. वा. १,२३, २)। ६. ऋजुमतिमन:- क्षेत्रस्थितानां संज्ञिपञ्चेन्द्रियाणां मनोगतं सामान्यतो पर्ययज्ञानं निर्वतित-प्रगुणवाक्काय-मनस्कृतार्थस्य पर- घट-पटादिपदार्थमात्रम् एव जानन्ति । (कल्पसूत्र वृ. मनोगतस्य परिच्छेदकत्वात् त्रिविधम् । (प्रमाणप. ६-१४२)। पृ. ६६)। १०. या मतिः सामान्यं गृह्णाति सा १पर के मन में स्थित व मन, वचन और काय से ऋज्वीत्यूपदिश्यते । xxx येन सामान्यं घटमात्रं किये गये अर्थ के ज्ञान से नितित सरल बद्धि को चिन्तितमवगच्छति तच्च ऋजुमतिमनःपर्यायज्ञा- ऋजुमतिमनःपर्यय या मनःपर्यायज्ञान कहते हैं । नम्। Xxx ऋजुमतिरेव मनःपर्यायज्ञानम्, ऋजुसूत्र-१. ऋजु प्रगुणं सूत्रयति तन्त्रयतीति घटादिमात्रचिन्तितपरिज्ञानमिति । (त. भा. सिद्ध. ऋजुसूत्रः, पूर्वापरांस्त्रिकालविषयानतिशय्य वर्तमानवृ. १-२४)। ११. ऋज्वी साक्षात्कृतेष्वनु- काल विषयानादत्ते, अतीतानागतयोविनष्टानुत्पन्नमितेष वा ऽर्थेष्वल्पतरविशेषविषयतया मुग्धा मति- त्वेन व्यवहाराभावात् । तच्च वर्तमान समयमात्रम् । विषयपरिच्छित्तिर्यस्य तदृजुमतिः। (कर्मस्तव गो. तद्विषयपर्यायमात्रग्राह्ययमृजुसूत्रः। (स. सि. १-३३)। व. ९-१०)। १२. xxx उजुमदी तिविहा । २. ततो साम्प्रतानामर्थानामभिधानपरिज्ञानमृजुसूत्रः । उजमण-वयणे काये गदत्थविसया त्ति णियमेण ॥ (त. भा. १-३५)। ३. पच्चुप्पण्णग्गाही उज्जसुग्रो (गो. जी. ४३८)। १३. ऋज्वी सामान्यग्राहिणी नयविही मुणेयव्वो। (प्राव. नि. ७५७; अनयो. मतिः ऋजुमतिः ‘घटोऽनेन चिन्तितः' इत्यादि सामा- गा. १३८, पृ. २६४)। ४. सूत्रपातवदृजुत्वात् न्याकाराध्यवसायनिबन्धनभूता कतिपयपर्यायविशि- ऋजुसूत्रः । यथा ऋजुः सूत्रपातस्तथा ऋजु प्रगुणं ष्टमनोद्रव्यपरिच्छित्तिरिति । (नन्दी. मलय. वृ. सूत्रयति ऋजुसूत्रः । पूर्वास्त्रिकालविषयानतिशय्य पृ. १०७)। १४. ऋज्वी प्रगुणा निर्वतिता वाक्काय- वर्तमानकालविषयमादत्त, अतीतानागतयोविनष्टानमनस्कृतार्थस्य परमनोगतस्य विज्ञानम, xxx त्पन्नत्वेन व्यवहाराभावात् समयमात्रमस्य निर्दिधिअथवा ऋज्वी मतिर्यस्य ज्ञानविशेषस्यासौ ऋजुमतिः। क्षितम् । (त. वा. १, ३३, ७)। ५. ऋजुसूत्रस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446