Book Title: Hirvijaysuri Jivan Charitra
Author(s): Chimubhai Trikamlal Shroff
Publisher: Chimubhai Trikamlal Shroff

View full book text
Previous | Next

Page 16
________________ Sh Maha Jain Aradhana Kendra Acharya Sh Kailassagansur Gyanmandit -4GES माचार्यश्री हीरविजयसूरि संक्षिप्त जीवन चरितं दृष्ट्वा श्रद्धान्तु शाहस्य, शान्तिचन्द्रस्तु रक्षितः । प्रेषितु सेनसूरि चाचकथत् फुल्लचेतसा ॥ १५५ ॥ ॥गुरं प्रति प्रतिष्ठता सूरिणा सम्राजे दत्ताशीः सम्राजा च कृतोत्कृष्टसन्मानम् ॥ समाचारं गते संघे. औदासिन्यं ममागतम । प्रबोध्य माधुधर्म तु, सर्वशान्तिमदाद् गरुः ॥ १५६ ॥ प्रीत्या संप्राप्तपमानः, राजसंघाशियं ददौ । विस्मतव्यो न सद्धर्मः रक्षतात् करुणेश्वरः ॥ १५७ ।। ॥अभिरामाबादे सूरेः चतुर्मास्या ॥ जनतावितहरसूरिः, प्रतस्थौ प्रेमतस्ततः । औदार्येणाकगेर छाहः, बटुमान गुगेस्तदा ॥ १५८ ॥ षोडशे शतके चत्वारिंशे तु द्वयधिके कृता । गमा' वादे चतुर्मास्या, हरताऽज्ञानसंतमः ॥ १५९ ॥ ॥अजमेरे सरेरागमन संघकृतमहोत्सवश्च ॥ अजमेरागते सूरौ, संघेन विहितोत्सवः । निमन्त्रितः सुवाखानः, स्त्रानेन बहुधादरात् ॥ १६० ।। ईश्वरो रूप्यरूपो वा. मूर्तेस्तु पूजने मृषा । सुबाखानस्य ते प्रश्न, श्रुत्वा सूरिः समादधे ॥ १६१ ॥ ॥ सूरेः समाधानात् सुवाखानः प्रसन्नो भूत्वा सूरये उपहारं ददौ सरिस्तु तन्नाददे । ध्याता ध्यानञ्च ध्येरञ्च, शायते बुडितो जनैः । जगदीशं तु निश्चेतुमरूप रूपी च कथ्यते ॥ १६२ ॥ न म्याद् रूपं विना ध्यान, तता मुनिर पेक्षिता । भावेनेश्वरमर्चन्तो लभन्ते तत्स्वरूपताम् ॥ १६३ ॥ प्रसन्नोऽचकथत् सुबो-पहागे गृह्यतां गुगे । जगौ सूग्ग्यि साधो-रुपाधिः सर्वनाशकृत् ॥ १६५ ॥ त्यक्तवानस्मि संसार, ततः कि माययाऽमुया । न किञ्चिन्मम कार्याय, सत्यं मन्यस्व मे वचः ॥ १५ ॥ ang-1 अलिरामा For Private And Personal Use Only

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28