Book Title: Hirvijaysuri Jivan Charitra
Author(s): Chimubhai Trikamlal Shroff
Publisher: Chimubhai Trikamlal Shroff
View full book text
________________
Shin Maharan Aradhana Kendra
Acharya Shakassagar
Gyanmanda
आचार्यश्री हीरविजयसूरि संक्षिप्त जीवन
चरितं
भवतो देशनां श्रुत्या पापकर्माऽत्यजं गुरो । कर्मणां बन्धनं वित्या मामुद्धर जगद्गुरो ॥ १३१ ॥
॥ सूरिकृत भारतस्य दुर्दशा वर्णनम् ॥ शाहस्थातवचः श्रुम्या, सूरिरानन्दमाप्तवान् । विमुग्धान् धर्मवादे तान्, अबोधयत् सयुक्तिकम् ॥ १३२ ॥ पकोऽभ्यं नास्तिकं पाति, सास सत्यन्तु मन्यते । विधाय सधते निन्दा, देवधर्माभिमानतः ।। १३३ ॥ भारतावदशायास्तु, मुख्यमेतद्धि कारणम् । विरोधे विग्रहे जाते, मुधान्योऽयं विनश्यति ॥ १३४ ॥ सत्ये नहि भवेच्छंका प्रभुरेको हि विद्यते । आत्मोजसा यदा स स्थात्, प्रणश्येनुतमस्तदा ॥ १३५ ।।
॥ देवी मिश्र पण्डितः वेदवाक्यवत् सरिवाक्यममस्त ॥ देवीमिश्रमपृच्छतु, शाहः सत्यं निगद्यताम् । अगादीत् सविपश्चित्तु, वेदवत् मूरिराइ वनः ॥ १३६ ॥ धर्मस्य चर्चना तत्र, प्रसंग आगतो बहु । उपदिदेश सम्राजं, सूरिः शुद्धेन चेनसा ॥ १३७ ।।
॥राजसभायां राज्ञा प्रदत्तायाः सूरेजगद्गुरु पदव्याः प्रसंगे बन्धनतो जीवमुक्तिः ॥ सत्यनिस्पृहतावाक्यात्, सरौ शाहो ननन्द हि । जगद्गुरोः पदं दत्तम् राज्ञां सदसि तूत्सवात् ॥ १३८ ॥ शुभप्रसंग संस्मृत्वा, मुक्ताजीवास्तु बन्धनात् । मृग प्रभृतयः सर्व, आदिश्य स्नेहभागमून् ॥ १३९ ॥ बीरबलादयः शाह, श्वेकदा यत्र संस्थिताः । शान्तिचन्द्रेण साधन्तु सूरिस्तत्र सपाययौ ॥ १४० ॥ प्रमोदेनावदत्शाह, सूरे किञ्चिनु याच्यताम् । कारागारे स्थितान् लोकान्, मुञ्च भूपागदद् गुरुः ॥११॥
॥सूरेः स्पष्टकथनात् बीरबलतमूरिप्रशंसा ॥ शाहस्य चाप्यभूदिच्छा, सूरेर्दयामवेक्षतः । सर्वापराधिनो मुक्ताः मोचनीया न ये स्थिताः ॥ १४२ ॥ रिं बीरबलोऽपृच्छत्, गुणी वा निर्गुणी शिवः । ज्ञानेनास्ति गुणीसोऽपि, प्रचस्ये सूरिणा शिवः ॥ १४३ ॥
For Private And Personal use only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28