Book Title: Hirvijaysuri Jivan Charitra
Author(s): Chimubhai Trikamlal Shroff
Publisher: Chimubhai Trikamlal Shroff

View full book text
Previous | Next

Page 25
________________ SHAKE Acharya Sha Kalassagar Gyanmande MARA%%%% आचार्य श्री विजयहर्षसूरीश्वर-लघुजीवनप्रभा पतस्यामार्यभूमौ मरुधरविषये धांवलाण्ये प्रसिद्ध । ग्रामे धर्म जिनोक्त चलजिवणिजो दत्तचिताः पवित्राः॥ आसंस्तद्धर्मपत्नी विनयगुणयुता स्वामिसंसर्गसौम्या । भूरी देवीति नाम्नाऽभवतसरला जैनधर्मप्रवीणा ॥१॥ क्ष्मावेदाकेन्दुमाने (१९४१) धवलदलयुते फाल्गुने बाणतिथ्याम् । मासेरे वैकमास्ये सुषुव इति सुतं गुषिणी भूरिदेवी ॥ तत्सुनो नामधेय मृदुधिमलतनो नामसरकारकाले । पित्रा शुद्ध मह निजकुलविधिना कारितं हकमिचंदः ॥२॥ बालोऽथ वै शैशवशालिनी सः । सदा वयस्यै मिलितोऽपि लीलाम् ॥ प्रारजन्मसंस्कारबलेन मुस्त्या-ऽभवन्सुविद्याध्यनप्रसक्तः ॥ ३ ॥ सद्विद्यां समधित्य लौकिकगुरोः पार्श्व स वैराग्यभाक् । पित्रादिप्रतियोधितोऽपि सततं धमै कभ्याने रतः॥ गाईस्थारुचिको मुनीश्वरसमः सद्भावनां ध्यायति । श्रीमद् भागवती भवोदधितरी दीक्षा कदोदेष्यति ॥४॥ ध्यात्वेति श्राद्धवर्यः शमरसजलधि शोधयन् सौम्यमूर्ति मशानध्यान्तभानुं गुरुममलहद गोजरी भूमिमाप । "दाहोद ग्राममध्ये कतिपदिवसैश्चागतो हुकमिचंदः । 'आचार्यो नीतिसूरिन् मुनिगणहितांस्तत्र दृष्ट्वा जहर्ष ॥५॥ सूरीश्वरं तं विधिनषियुक्तं । प्रदक्षिणीकृत्य प्रणम्य चाचे ॥ मां हे कृपालो भववाधिमध्या-दीक्षा प्रदायाशु समुद्धर त्वं ॥ ६ ॥ ar-भाविभूतोपचारवत् For Private And Personal use only *%XC+CRky %

Loading...

Page Navigation
1 ... 23 24 25 26 27 28