Book Title: Hirvijaysuri Jivan Charitra
Author(s): Chimubhai Trikamlal Shroff
Publisher: Chimubhai Trikamlal Shroff
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
आचार्यश्री विजयहर्षसूरि जीवनप्रभा
॥ १२ ॥
www.kobatirth.org
नागेष्वन्तु (१९५८) वर्ष विमल दलयुते फाल्गुने स्कन्दतिथ्याम् । ग्रामे दाहोद नाम्नि प्रथमवयसि वै हुक्मिचंदोऽयमेव ॥ आचार्याणां समीपे गुरुभिरथसमं नीतिसूरीश्वराणा
मङ्गीकृत्याशु दीक्षां व्यहरदिति ततोऽन्यत्र कल्पो मुनीनाम् ॥ ७ ॥ प्राप्त विद्योऽतिगंभीरः श्री हर्षविजयो मुनिः ॥ राधनपुरमायाथ - विहरन् गुरुभिः समम् ॥ ८ ॥ मङ्क हिमांशु (१९७०) वर्ष कमिने मार्गे मिते वे दले । मासे विश्वतिथौ व राधनपुरे श्री सद्गुरोः सन्निधौ ॥ तत्रैवाथ मुनीश्वरो गणिपदं राकातियों प्राप्तवान् । पन्न्यासास्पद भूषितोऽभवदपि प्रौढप्रतापो मुनिः ॥९॥ asy नागनिधि चन्द्रमिते फलोद्यां । षष्ठ्यां तिथौ सितदले शुभशुक्रमासे ॥ श्री नीतिसूरिगुरोः कृपया नगर्यो । सूरीश्वरास्पदमथविरलचकारः ॥ १० ॥ बृहस्पतिसमं ज्ञाने राकेन्दुमित्र निर्मलम् प्रतापे भानुतुल्यं तं । क्षमायां पृथिवीनीभम् ॥ ११ ॥ समुद्रमिव गांभोयें, दयामूर्ति तपस्विनम् ॥ सत्य धर्मोपदेष्टारं । भवसागरतारकम् ॥ १२ ॥ विजयहर्ष मरीशं पत्रिंशदुणसंयुतम् ॥ श्रीमन्दहेन्द्रसूरीशः शान्तो ज्ञान तो निधिः ॥ १३ ॥ शास्त्र गरंगतः सौम्यः, कल्याणसूरिपुङ्गवः ॥ पन्न्यासपदसंमान्यो, मङ्गलविजयो गणि ॥ १४ ॥ सुमतिः पूर्णानन्दो 'जिनेन्द्रविजयस्तथा । एषा शिष्यावलि भक्त्या मुहुः स्तौति सदा गुरुम् ॥ १५ ॥ बाणेन्दुखाक्षिमित (२०१५) वैक्रमवत्सरे तृतीयादिने गुरुवराय तपस्यमासे ॥ शुक्ले जिनेन्द्र विजयेन कृतापिता व श्री हर्षरिसुगुरो लघुजीवनाभा ॥ १६ ॥
ટીપ્પણ—શ્રી પૂજ્ય વિજિનેન્દ્રસૂરિ-ધનારીવાલા.
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
॥ १२ ॥

Page Navigation
1 ... 24 25 26 27 28