Page #1
--------------------------------------------------------------------------
________________
Shin Mahavir Jain Aradhana Kendra
Acharya Sha Kailassa
r Gyanmandir
Wonoptilo
Saneeeewanoreweeveseetenseosneesomesaneemeoneer
तीर्थोद्धारक आचार्यधी नीति इर्य सूरीश्वरला गुरुभ्यो नमः जगतगुरु भट्टारक आचार्यश्री हरिविजयसूरीश्वर
संक्षिप्त जीवन चरित्र
प्रकाशक शेठ पीलुभाई विकमलाल ओफ डालगी पोळ, अमदाबाद-१.
द्रव्य सहायक पृ. इनिराज श्री कुमुदविजयजी स० ना सदुपदेशबी मरुधरदेशे वालराई ग्राम निवासी शेठ लक्ष्मीचंदजी वीरचंदजीना
सुपुत्र प्रेमचंदजी मिश्रीमलजी इस्तिमलजी सागरमलजी विक्रम संवत २०१७
प्रतयः २५०
बीर संवत २५८७ Sorreconsorsetsacases
SamasPOS
Page #2
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
VAALALACAN
www.kobatirth.org
NNN
तीर्थोद्धारक आचार्यश्री नीति हर्ष सूरीश्वरसद् गुरुभ्यो नमः
जगतगुरु भट्टारक आचार्य श्री हीरविजयसूरीश्वर
संक्षिप्त जीवन चरित्र
品
प्रकाशक :
शेठ चीमुभाई त्रिकमलाल श्रोफ ढालनी पोळ, अमदावाद - १.
विक्रम संवत २०१७
: द्रव्य सहायक :
बालू
पू. मुनिराज श्री कुमुदविजयजी म० ना सदुपदेशथी मरुधरदेशे / राई ग्राम निवासी शेठ लक्ष्मीचंदजी वीरचंदजीना सुपुत्र प्रेमचंदजी मिश्रीमलजी हस्तिमलजी सागरमलजी
प्रतयः २५०
BALAIDEene
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
वीर संवत २४८७
Page #3
--------------------------------------------------------------------------
________________
Shahalan Aradhana Kendra
www.kobatirm.org
Acharya Sh Kallassagaran Gyanmandie
॥ अहं नमः॥ ॥चान्दकुल-तपागच्छ-संविग्नशाखाप्रणी-सुविहित-आचार्यश्री विजयनीति-हर्षसूरीश्वर सद्गुरुभ्यो नमः ।। जगद्गुरु-भट्टारक-आचार्यश्री-हीरविजयसूरीश्वरसंक्षिप्तजीवनचरितम्
मङ्गलाचरणम वीरः सर्वसुरासुरेन्द्रमहितो, वीरं बुधाः संश्रिताः, वीरेणाभिहतः स्वकर्मनिचयो, वीराय नित्यं नमः ॥ वीरात्तोर्थमिदं प्रवृत्तमतुलं वीरम्य घोरं तपो, बीरे श्रीधृतिकीर्तिकान्तिनिचयः, श्रीषीर भद्रं दिश॥१॥
एकादशाऽऽसन् गणधारिधुर्याः, श्रीइन्द्रभूतिप्रमुखा अमुष्य । आर्योपयामे पुनराप्तमूनि, रुद्राः स्मरं हन्तुमिवेहमानाः ॥ २ ॥ भासीसुधर्मा गणभृत्सु तेषु श्रीवर्धमानप्रभुपट्टधुर्यः ।। विहाय विश्वे सुरभीतनुज, कः स्यात् परोधर्यपदावलम्बी ॥३॥ यशः श्रियाऽधकृतकुन्दकम्बुजम्बुकुमारोऽजनि तस्य पट्टे ।। लघीरपि स्वस्य यतोऽभि भूति, पश्यन् द्विवाद्दिश्य इव स्मरोऽभूत् ॥ ४ ॥ अभूत्पट्ट तस्यास्वलित विजयो हीरविजयो, गुरुवृन्दारौघप्रथितमहिमाऽत्रापि समये । सुरत्राणो बुद्धो धकवर नृपणे यस्य वचसा, घृणा ध्यान ध्यायन व्यतनुत महीमाईतमयीम् ॥ ५॥
॥ श्रीगुर्जरदेशे तारंगगिरिप्रमुखतीर्थानि वर्तन्ते ॥ यत्तुंगतारङ्गगिरी गिरीशशलोपमे कोटिशिला समस्ति ।
स्वयंवरोर्वीव शिवाम्बुजाक्षी पाणिग्रहे कोटिमुनीश्वराणाम् ॥ ६॥ Aru-1. पावताना विवाहमi.
For Private And Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
meriश्री
हीरविजयसूरि संक्षिप्त जीवन चरितं
॥ १ ॥
www.kobatirth.org
देशे पुनस्तत्र समस्ति शंखेश्वरोऽन्तिक-स्थायुक-नागनाथः । धात्रा धरित्र्यां जगदष्टसिद्ध्यै मेरोरिवादाय सुरगुरुप्तः ॥ ७ ॥ विद्याधरेन्द्रौ विनमिर्नमिश्च यद् बिम्बमभ्यर्चयतः स्म पूर्वम् । स्वर्गे ततोऽपूजि बिडौजसा यन्स्वधाम्नि एव स्पृहयेव सिद्धेः ॥ ८ ॥ तत्रापि च स्फूर्तिमिययेपूर्वी, श्रीस्तम्भने स्तम्भनपार्श्वदेवः । व्यध्वंसि धन्वन्तरिणेव येन, कुष्ठोपतापोऽभयदेव सूरेः ॥ ९ ॥ श्री हीरसरीश्वरस्य पालनपुरे सवेरी हे प्रादुर्भावः विख्याते गुजरे प्रान्ते झवेरीवृन्दपूरिते । पालनाख्यापुरे रम्ये वणिजः शोभने गृहे ॥ १ ॥ हीरो हीरमिवोत्पन्नः सप्तदशवियुक्तषोडश शततमे वर्षे (१५८3 ) भाग शुक्लदले तिथौ ॥ २ ॥ नवम्यां शोभने काले कान्त्या चन्द्रसमः पुमान् । कुलस्य दीपको नित्यं वीरधर्मप्रचारकः ॥ ३ ॥ त्रिभिर्विशेषकम्
॥ सूरीश्वरस्य नाम करणम् ॥
वीरधर्म सदा रक्षन् कुराशा जनको महान् । माता नाश्री महादेवी नित्यं गुरुपदानुगा ॥ ४ ॥ चक्राते स्वशिशोराख्यां हीरजीति शुभप्रदाम् । ववृधे चन्द्र वत्सोऽति पित्रो प्रदायकः ॥ ५ ॥ युगमम्, ॥ सुरेः मातापित्रोः स्वर्गवासः ॥
सप्तसु भ्रातृ ' वर्गेषु हीरजी भाग्यवान् खलु पूर्वपुण्योदयाज्जातो वीतरागेऽनुरागवान् ॥ ६ ॥ वर्षे त्रयोदशे तस्य पितरौ तु दिवं गतौ । तदा बन्धन मुक्तोऽसौ पत्तनं प्रत्यगात्मुदा ॥ ७ ॥ ટીપ્પણ—૧. ચાર પુત્રા અને ત્રણ પુત્રીયા.
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ १ ॥
Page #5
--------------------------------------------------------------------------
________________
Shahalan Aradhana Kendra
www.kobatirm.org
Acharya Sh Kallassagaran Gyanmandie
श्री हीरजी महोदयस्य सद्गुरु समागमः । गुर्जरदेशमूर्धन्यं पत्तनं प्रोच्यते बुधः । तत्र सारुभिनित्यं बीग्धर्मः प्रकाश्यते ॥ ८ ॥ दानसूरेहिं व्याख्याने धोतृणां मुद्यते मनः । तस्योपदेशतो नूनं हीरस्य विमलं मनः॥९॥
॥श्री हीरजी भाविकस्य वैराग्यभावना ॥ दीक्षा ग्रहाय निश्चिक्ये दानसूरे गुरोमुदा । महाधीरम्य सन्मार्गे प्रतस्थे निजतेजसा ॥ १०॥ महामहोत्सवाद् धीरः षण्णवति युते मदा । पंचदशशते वर्षे (१५९६) दीक्षां जग्राह कार्तिके ॥ ११ ॥
॥ हीरजी दीक्षामहोत्सवो दीक्षानामकरणं च ॥ दानसूरिगुरुश्चके हीर हर्षाभिधं मुनेः । तदा सम्बन्धिमित्रैश्च पत्तनस्थैर्जनेच्दा ॥ १२ ॥ चक्रे महोत्सवो नून हवा देवा मुदं गताः । स्थितानां तत्र जन्तूनामवक्तव्यो मुदोऽभवत् ॥ १३ ॥
॥ शास्त्राध्ययनाय हीरहर्षस्य देवगिरि प्रति प्रयाणम् ॥ अध्येतुं न्यायशास्त्राणि हीरो देवगिरि गतः । धर्मसागरमुनिस्तेन सहासीत् विमलोऽनघः ॥ १४ ॥ तत्र देवगिरी देवी जशमा सपतिदा । प्रबन्धं सर्ववस्तुनां चकार मुनये द्वितम् ॥ १५ ॥
॥श्री हीरहर्षस्य पण्डितपदवी ।।। न्यायचिन्तामणिम्रन्थान् सर्वसोऽधितवान् सुखम् । शानदीपालजझे हृदि तस्य गुरुमहान् ॥ १६ ॥ पण्डितपदवीं तस्मै दत्तवान् योग्यता वशात् । सप्तदश सताब्द्यादौ (१६०७) धर्मधीरभवच्छुभा ॥ १७॥
॥ उपाध्यायपदवी ॥ दानसूरिकृपालेशात् अष्टोतरे तु षोडश-शते (१९०८) मार्गसिने नागे (पचमी संघस्य सन्निधौ गुरुः। १८ ॥ उपाध्यायस्य पदवी, परीक्षां तु परीक्षकः । विधाय विधिवत्प्राज्ञः, ददौ तां हीरस्वामिने ॥ १९ ।।
For Private And Personal use only
Page #6
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
आचार्यश्री हीरविजयसूरि संक्षिप्त जीवन चरितं
॥ २ ॥
www.kobatirth.org
| सिरोहीनगरे आचार्यपद महोत्सवः ॥
मरुभूम्यां सिरोही राजधान्याः नगरं महत् । तस्य स धर्मकार्यात्त् प्रशस्या धर्मभावना ॥ २० ॥ पौष शुक्ले तु पsari, दशोत्तरे तु षोडश- शतके (१६१०) ही रहर्षाया- चायपदमदाद् गुरुः ॥ २१ ॥
श्री erratश्वरस्य भट्टारकपदवी ॥
पत्तने ही हर्षस्य पाटोत्सवोऽभवत् महान्। तादृशो नाभवत् क्वापि, संघेन यादृशः कृतः ॥ २२ ॥ संघेन तत्सवं चक्रे, देवानंदकरो महान् । भट्टारकपदं तस्मै, दानसूरिददौ मुदा ॥ २३ ॥
॥ सूरीश्वरस्य गुरोः स्वर्गवासः ॥
विहरन् प्रतिदेश स. द्वादशाब्दावधि गतः । सर्वत्रोपदिशन् धर्म, वीरमार्गमपालयत् ॥ २४ ॥ विकर्मणो योगात्, वडाल्यां व्यरमद् गुरुः । दानसूरौ दिवं याते. संघः शोकमवाप्तवान् ॥ २५ ॥ वैशाखे सितद्वादश्यां द्वाविंशत्यधिके गुरुः । षोडशशतके (१६२२) काल- धर्म प्राप्तः सुनिश्चितम् ॥ २६ ॥ गुरोः श्रद्धाञ्जलिं दत्वा संघोऽकार्षीत् महात्सवं । प्रतापाद् हीरस्रेस्तु, धर्माज्ञां शिरसाऽवद्दत् ॥ २७ ॥ ॥ सूरीश्वरस्य प्रभावात् नष्टापदः ॥
२९ ॥
शताब्दी षोडशी भूता विपदां सहचारिणी । तथाऽराजकता जाता, सर्वत्र भारते भुवि ॥ २८ ॥ भारताsपेक्षया देशे, गुर्जरे विदशाऽभवत् । स्थले स्थळे व सम्मान प्राप्नुवन् सुमनोहरम् ॥ हीरसूरीश्वरो धीमान् खंभाते सुखमागमत् । वचनसिद्धितो वर्ध माने पराक्रमे महान् ॥ ३० ॥ उपद्रवः समुत्पन्नः, महतां खेदकारकः । वरेण रत्नपालस्य, सुपुत्रेच्छामपूरयत् ॥ ३१ ॥
टीप - १. सिरोहीनगर जननी, २. उत्तम धर्म अयोथी
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥२७
Page #7
--------------------------------------------------------------------------
________________
San Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
वचनपालन' प्रषान्तः, सूरो निग्रहोऽभवत् । बोरसदे पुरेऽवाजीत, त्रिशदधिकषोडशे (१६३०) ॥ ३२॥ शतके हीरसूरिस्तु, जगमालेन गच्छतः । बहिष्कृतस्ततः पेट-लादं गत्वा निरोधतः ॥ ३३ ॥ पत्रं निष्कासितं किन्तु, सूरे भूत् क्षतिस्तथा ।
निर्भयो जायते लोके, पुमान् धर्मस्य रक्षणात् ॥ ३४ ॥ (सप्तभिः कुलकम् )
॥ आपत्तावपि सूरेधमदृढता ।। कुणधेर पुरे जातः, चतुर्विंशोत्तरे महान् । पोडशशतके (१६३५) नित्यं, वन्दनस्य कलिर्मुधा ॥ ३५ ॥ आपत्तेरागतत्वेऽपि, मनोनमलित गुरोः । अमदावादपु तु, पत्रिंशे षोडशे (१६३६) गुरुः ॥ ३६ ॥ हीरसूरीश्वरो धीमान् आगतो मुनिभियुतः । पुननिरोधात्रस्य, निर्गतत्वेऽपि शत्रवः ॥ ३७ ॥ नाप्नुवन् हि फलं किञ्चित् धर्मो रक्षति रक्षितः । धर्मस्य रक्षणे तस्मिन् आपत्तिः पतिता बहु॥३॥ संकट दुःसहं प्राप्य, मान्यतां नात्यजम् गुरुः । वीरशासनवीरोऽसौ, व्यजैष्ट गुरुधर्मतः ॥ ३९ ॥ आपत्तिः सकला नष्टा, सूरिः बोरसदे पुरे । सप्तत्रिंशोत्तरे वर्षे, षोडशशतके पुनः ॥ ४ ॥ समागत्य चतुर्मास्या,-मकार्षीत् सुखपूर्वकम् । निमंत्रणं च संप्राप्तं, त्वष्टात्रिंशे च षोडशे ॥ ४१॥ पुनर्गुरुस्तु खंभाते प्रत्यगात् सुखमानसः । चन्द्रप्रभं प्रतिष्ठाप्य, पूर्णोदयस्य' भावना ॥ ४२ ॥ गुर्जरे तीर्थभूते तु गंधारे नगरे गुरुः । कृतवान् हि चतुर्मास्यां, हीरो धर्मधुरन्धरः ॥ ४३ ॥ ટીપ્પણ–૧ રનપાલે રિને કહ્યું કે અમારે પુત્ર નિરોગી થશે તે આપને અર્પણ કરીશ પછી પુત્ર નિરોગી થયો બીજી
વાર સૂરિજી પધાર્યા ત્યારે સાધુએ છોકરાની માંગણું કરી ત્યારે રપાલના શ્વસુર પક્ષ તરફથી મૂરિજીને ઉપદ્રવ થશે.
૨ હીરસૂરિને પકડાવવાને માટે. ટીપણ-૩ ઉદયકરણની ભાવના પુરી કરી ૪ વરઘોડે.
For Private And Personal use only
Page #8
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
आचार्यश्री विजयसूरि क्षिप्त जीवन चरितं
॥ ३ ॥
www.kobatirth.org
विकास वीरधर्मस्य कुर्वतः प्रभुता भृशम् । प्रशस्यते प्रतिस्थानं जनैर्निश्चलमानसैः ॥ ४४ कालक्रमात् समायातो दिल्लीराज्यासने शुभे । अकबरेति विख्यातः प्रजानां हितकारकः ॥ ४५ ॥ श्रुता तेन प्रशंसा तु होरसूरेः मुहुर्मुहुः । अहो हीरो महाधन्यः कीर्तिर्यस्य हि विश्रुता ॥ ४६ ॥ ॥ सम्राजाऽकवरेण श्रुतमूरिप्रशंसा ॥
अट्टालिकोपविष्टस्य पश्यतोऽकबरस्य तु । तपस्यन्त्यास्तु चंपायाः घराश्वो निःसृतः पथि ॥ ४७ ॥ सुवाद्यं शृण्वता राशो-त्कण्ठया शोधितं जनैः । श्रुत्वा हीरप्रभावन्तु संगमायाऽऽतुरो नृपः ॥ ४८ ॥ अकबरोsविलम्बेन मार्ग शोधितवान् धिया । गुणिनस्तु प्रपूज्यन्ते सर्वे सर्वत्र सर्वदा ॥ ४९ ॥
॥ सम्राजा निमन्त्रितः सूरिः ॥
आासंघेन सार्धं तु राज्ञा सूरिनिमन्त्रितः । संधान्तिकेतु स्वीचक्रे सूरिरुत्साहचेतसा ॥ ५२ ॥ नवत्रिषट्चन्द्र वर्षे (१६३९) मार्गासितनगे तिथौ । त्रिचन्द्रमुनिभिः सार्द्धमुत्तरस्यां तु वै मुदा ॥ ५१ ॥ हीरो गन्धारतो कामं विजहार गुरुर्महान् । स्थाने स्थाने तु विधाम्यन् गुरुस्तु गतवान् मुदा ॥ ५२ ॥ सीकीफतेहपुयां तु भृशमुत्लादपूरितः । द्वादश्यां ज्येष्ठकृष्णे तु प्रविष्टो नगरे गुरुः ।। ५३ ।। संघेन स्वर्णपुष्पैश्च संवर्धा निका कृता । वन्दमान प्रजा वगैः ददौ मानं तु सूरये ॥ ५४ ॥
।। सुरीश्वरसम्राजोर्मिलनम् ।।
प्रयोदश्यान्तु शाहेना - मिलत् सूरिः सुखप्रदः । अबुलफजलं नीत्वा शान्तमूर्त्तिस्तपोधनः ॥ ५५ ॥ दिव्यरूपं गुरुं व-त्पन्ना पूजनभावना । सूरिं सन्मान्य शाहेन प्रोक्ता वाणी सुखावद्दा ॥ ५६ ॥ विधाप्य कठिन यात्रां दुःख दत्तं मया भृशम् । ततो दयां विधायैव क्षमस्व गुरुपुंगव ॥ ५७ ॥
टप्पा-१ वरघो
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
॥ ३७
Page #9
--------------------------------------------------------------------------
________________
San Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
॥ सूरिणा वर्णित साधुजीवनम् ॥ न माधुजीवने दुःखं धर्माद्याचरणे भवेत् । पारमार्थिकन्तु काय नः कर्तव्यं सूगिरब्रवीत् ।। ५८ ॥ अन्येणं प्राणिनां कष्टं समुद्धर्तुं स्वयं सहे। धर्मोपदेशना कार्या स्थाने स्थाने पदाटनम् ॥ ५९ ॥
॥ सूरीश्वरस्य त्यागः सम्राजंप्रति प्रदर्सितवीरधर्मभावना ।। वचनं त्यागवृत्तेस्तु थत्वा शाहः सुखी भवत् । विधाय नमनं सूरेश्चित्र गेहे तु नीतवान् ॥ ६॥ सिंहासने च संवेष्टुं प्रीत्या प्रार्थितवान् नृपः । द्वारान्तिके गुरुस्तस्थौ शाहः पप्रच्छ कारणम् ।। ६१॥ शय्योहा न पदन्यामः नीर्जन्तुर्भवेद् बहुः । श्रुत्वा शाहोऽवदत् स्वच्छे नात्र जन्तुर्भवेद् धुवम् ॥ २॥ शय्यामुत्थाप्य तन्नीचैः जन्तुजातं प्रदेशितम् । वीरधर्मस्य सद्भावः सम्राजं प्रति दर्शितः ।। ६३ ॥
॥सम्राजे सूरिप्रदत्तप्रतिबोधः ।। इत्थं गुगेश्चमत्कारं, दृष्ट्वा शाहस्तु विस्मितः । नम्रभावाद् ययाचे यद् देशनां श्रावयन्तु माम् ॥ ६४ ॥ प्रसन्नसूरिराइराझे, प्रतिबोधं प्रदत्तवान् । सत्यं दया च धर्मश्च, हृदये तस्य रक्षितः ॥ ६५ ।।
॥सूरिणा निरूपित-देव-गुरु-धर्ममर्माणि ॥ गृहाणां चिरजीवित्वे, वस्त्रगमपेक्षितम् । 'मूलो-भित्तिश्चखम्भश्च, छदिर्भवेत् तदुपरि ॥६६ ॥ जीवनरक्षका पवं, देवो गुरुश्च सुकृतिः । ज्ञानदीपक दीप्त्या तु, जन्तोरज्ञाननिर्हतिः ॥ ६॥ गुणीभवन् गुणीसेव्यः, नीतिरीक्षक शरीरिणाम । निर्गुणो निगुगैः सेव्यः, एवं मनसि धार्यताम् ॥ ६८ ॥ इत्थमेव गुरुर्देवो, धर्मश्चापि परीक्ष्यताम् । निर्भयता मनुष्यत्वे, सत्यं चेतसि धार्यताम् ॥ ६९ ॥ मतमतान्तराणान्तु. विवादो जगतीतले। परिचे प्रभु नित्य, भिन्न भिन्नं तु गीयते ॥ ७० ॥ ईश्वरं मन्यते सर्वः, नास्ति कश्चन वञ्चितः। चित्ते चतुरतां धृत्वा, मुधा कलिविंधीयते ॥ ७२ ॥
टीप-1. पायो-बात-भाल मा गुती लापाना श» छे. २. मावमा भाटे.
*
For Private And Personal use only
Page #10
--------------------------------------------------------------------------
________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Sha Kalassaganser Cyanmandir
R
आचार्यश्री हीरविजयसूरि संक्षिप्त जीवन
चरितं ॥४॥
देवो विष्णुमहादेवः, शङ्करः प्रोच्यते जनः । अजः क्षीणाष्टकर्मातु, प्रभुनाना च गीयते ॥ २ ॥ पारंगताण्यया शेयः परमेष्ठी जिन: सदा । शम्भो भगवतीशेषु, भेदो जगत्प्रभोमतः ॥ ७३ ॥ तीर्थकरस्तु स्यादवादी जिनेश्वरोऽभयप्रदः । केवली सर्वदर्शी च, गुणातीतो महागुणः ॥ ७४ ॥ मन्यते वीतरागन्तु, विदेहं निर्गुण परं । सर्वे ते गुणनिष्पन्ना, ईश्वर संशया मताः ॥ ७५ ॥ फ्लेशप्रदो न रागोऽस्ति. द्वेषदावानलो नहि । वृद्धिकगे न मोहोऽस्ति न हदेऽशुभवतनम् ॥ ७६ ॥ महत्त्वं प्रसृत लोके, शुद्ध पतेन बुध्यते । सर्वश्रेष्ठोऽधिदेवोऽयं, महादेवस्तु गण्यते ॥ ७७ ॥ क्षीणं यस्याखिलं कर्म. यश्च नित्यं सुखाधिपः। परमात्मपदं प्राप्तो. लम्धमोक्षः स ईश्वरः ॥ ७८॥ मृत्युजन्मजराशून्या, रूपादिरहितः सदा । सुखमात्रानुभोक्ता यः शोकादि रोहतोऽनधः ॥ ७९ ॥
॥संसारशब्दस्य व्याख्या ॥ स्वरूपमीश्वरस्येदं यन्नोभूतिस्तु संस्तौ । कर्मणां संक्षयान्नून, न कश्चिद् देवमाप्नुयात् ॥ ८०॥ संसारशब्दतो बोध्य, चतस्रो गतयो ध्वम् । देवमनुष्यतिर्यञ्चैः, नारकेन च गण्यताम ।। ८१ ॥ गुरुः स पव बोद्धव्यः, पञ्चमहाव्रती तु यः । अचलो बीरसिद्धान्तः, स्वीकृतो येन जीवने ॥ ८२ ।। अहिंसा सत्यमस्तेय त्यागो मथुनवर्जनम् । आहारो भिक्षया कार्यः, तात्पर्य यस्य जीवने ।। ८३ ॥ सामायिके स्थिगे भूत्वा, धर्मञ्चोपदिशेत् सदा । सुशान्ताकाञ्चनत्यागी स साधुरभिधीयते ॥ ८४ ॥ रसास्थादं परित्यज्य जिहामतिकमेन् सदा । शक्या कष्ट सहित्वा तु सहिष्णुतामधिश्रयेत् ॥ ८५॥ नारोहेद वाहनं कविद्, पादेन विद्दरेत सदा । मनोवचनकायैस्तु, कष्ट देयं न च क्वचित् ।। ८६ ॥ पञ्चेन्द्रियानधीनत्वं, मानापमानयोः समः । देहं न भूपयेत् किनिद्, तपस्येनु सदा मुदा ।। ८७॥ प्रीत्या धर्म प्रकुर्वाणः, नियमञ्चानिशं चरेत् । विविधव्यसन मन्त्रं, पकान्सवासनां त्यजेत् ॥ ८८॥ अनेक लक्षणं साधोरेवं चणितवान् मुदा । प्रवर्तमानो यथाकालं, बीरधर्मे सदा वसन् |८९ ॥
Aug-1. परिहनो त्याग
For Private And Personal use only
Page #11
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
अज्ञानी धर्मनाम्ना तु क्लिश्येत् तन्नोचितं भवेत् ] मुक्तेस्तु साधनं धर्मः प्रोच्यते शास्त्रकोविदैः ॥ ९० ॥ मनसः पवित्रता शुद्धीत्येव धर्मे निगद्यते । विषयाद् दूरतः स्थेयमिति ध्येयं सदाऽनधैः ॥ ९१ ॥ क्लेशः कदापि नो धर्मे, इत्येव सुखसाधनम् । प्राप्तिञ्च कारयेन्मुक्ते, मानवानां सुखं तु यत् ।। ९२ ।। निःस्पृहता समते तत्त्वात्, धर्मस्य साधनं मद्दत् । ममत्वरहितत्वेन स्वात्मधर्मो विधीयताम् ॥ ९३ ॥ ॥ सूरेः सदुपदेशात् राज्ञो मनसि जात सद्धर्म-प्रकाशः ॥ धममार्ण तो नूनं शाहस्यान्नस्तु जागृतम् । सत्यसंशोधने वस्तु ज्ञातमित्यवदद् गुरुम् ॥ ९४ ॥
श्रुत स्वामिन् स्वस्वगानं स्वतः कृतम्। किन्तुत्वदर्शनाद् भाग्यमद्यमे समुपस्थितम् ॥ ९५ ॥ दशाsस्ति मे शरद्य भावि कष्टंव शायते। उपाय यदि जानासि कृपया कथय प्रभो ॥ ९६ ॥ प्रोक्तं तु सूरिणा कायमिदं ज्योतिविंदो न मे शुभं कर्तुः शुभं भावी त्यहं जाने सुनिश्चितं ॥ ९७ ॥ ॥ जीवेभ्योऽभयदानाय सूरेः नृपं प्रत्युपदेशः ॥ अभयं सर्वजीवेभ्यो ददत्स्थानिर्भयो भवान् । ईशस्य कृपयाऽपत्तिः दूरं यास्यति तेऽनघ ॥ ९८ ॥ एतत्कथनतः सूरेः शाहः प्राप्तः प्रसन्नताम् । अवुलफजलस्यान्ते साधु साधु ध्वनिं जगौ ॥ ९९ ॥ ॥ श्री सूरिकृत - पुस्तकालयस्य सदुपयोगः ॥
शेखूजी पार्श्वतः सर्व पुस्तकमानयन्नृपः । स्वीकाराय जगौ सूरिं चख्यौ सूरिरिदं भयम् ॥ १०० ॥ तेनैव स्वायेऽपि गेहे माया न च क्वचित् । सदा बन्धनतो दूरं तिष्ठति वीरधर्मभृत् ॥ १०१ ॥ शाहस्याग्रतः सूरिरकार्षीत् पुस्तकालयम् । सर्वजनोपभोगाय शाहस्य स्वयशोऽभवत् ॥ १०२ ॥ शाहेन विविधान् प्रशान् कृत्या सूरेः परीक्षितः पश्यतो दृढतां सूरेरुत्थिता भावना शुना ॥ १०३ ॥
टीप - १. अमारेमाशी
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #12
--------------------------------------------------------------------------
________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirm.org
Acharya Sh Kallassaganan Gyanmandie
आचार्यश्री
पा
हीरविजयसूरि संक्षिप्त जीवन
चरितं
॥ मनकशाहस्य गर्वशमनं जगमालर्षिणा प्रदर्शितैकत्रिंशत् चमत्कारः ॥ फकीरमनकाख्याय शाहस्यासीन्मादरः । जगौ आयता सरिदर्शयामि चम कृतिम ॥ १४ ॥ चमत्कारविधिर्जझे जगमालेन तत्र वै । एकत्रिंशत्तु निर्दिष्टा सूरिगसीत् सुखासनः । १०५ ।।
॥आगरायां हिंसात्यागस्तथा श्रीपार्श्वनाथप्रतिष्ठामहोत्सवः ॥ सहाश्वर्येण शाहेन, सरिर्णरुपये कृतः । देशना श्रवणात्सूरेः, हृदये प्रीतिमाप्तवान् ॥ १०६ ।। बभूषामाचतुर्मास्या, सघस्याग्रहतो गुरोः । पर्युषणे कृतादेशानाऽभूहिसा हि मानवात् ।। १०७ ॥ कृत्वा शौरिपुरे यात्रां, पुनराग्रां गतो गुरुः । प्रतिष्ठा पार्श्वनाथस्य, कृत्वा मरिमुमोद हि ॥ १०८ ॥ कृत्वा शासमकार्याणि, प्राख्यापयत् स्वकं यशः । संघस्य कामना पूर्णा, स्त्रीचके धर्मभावनाम् ॥ १०९ ॥
॥ अकबरसूर्योः धर्मचर्चा ॥ फतेहपुरसीक्रियां सरि शाहो मुदादयत् । धर्मचर्चा विधानाय, सरिणा हि मनस्विना ॥ ११० ।। संगमस्य शुमे काले, विषयानेकवचनात् । उपदेशाच्च सरेस्तु शाह मानन्दितोऽभवत् ॥ ११ ॥ विदुषा विदुषां मेले, शानगोष्ठी भवेन्मुदा । फजलेन गुरोमॅलश्चेत्थं तु बहुशोऽभवत् ॥ १२ ॥ गण्यमानो गुणग्राही, पण्डितः फजलो महान् । शाहस्य विदुषां वृन्दे, सोऽपूर्वो वर्ण्यते जनः ॥ ११३ ।। पकदा तु प्रसंगोऽभूत, सम्यग् धर्मस्य चर्चतः। फजलेन गुरोर्ननं, अकबरो ऽप्युपागतः ॥ ११४ ॥ योग्यासनेऽविशत्साहो, विनोद हृदये वहन् । गुरोरुपदेशवाती च, शुश्राव शान्तचेतसा ॥ ११५ ॥ प्राशंमत गुरूं शाहः, भवतोपकृतं बहु । प्रबोध्य सत्यं धर्म तु. मनसो मे तमोऽहरत् ॥ ११६ ॥ प्रतिदानं तु नायच्छं प्रार्थ्यतां चित्तवांछितम् । यत्प्राध्यते त्वया स्वामिन् तदवश्यं प्रदास्यते ॥ १७ ॥
For Private And Personal use only
Page #13
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ सूरेरुपदेशात् अकबरः पक्षिणोऽत्यजत् ॥
सूरिः शाहमयाचंत मुच्यन्तां पिंजरात् खगाः । भत्याक्षीत् पक्षिणः सर्वान्, प्रसन्नः सन्नराधिपः ॥ ११८ ॥ आदिशत् गृह्यतां नैव, कैश्चित् मत्स्यं सरोवरात् । तथैव कृतवान् सव, गुरोराज्ञा गरीयसी ॥ ११९ ॥ ॥ सूरिः पर्युषणे समस्तभारते जीवहिंसा प्रतिबन्धं शाहमयाच ।
आचार्य शादयोर्मध्ये, चलितं धर्मचचनम् । सूरिर्जीवदया मर्माज्ञापयत् तं शुभे क्षणे ॥ १२० ॥ पर्युषणदिनान्यष्टौ न भवेत्वापि हिंसनम् । इत्याशाप्य नृपालेन स्वराज्यं भूष्यतां त्वया ॥ १२१ ॥
॥ राज्ञो निदेशात् अबुल फजलेन पर्युषणे द्वादशदिनानि जीवहिंसा निरोधपत्रं सूरेश्वरणे धृतम् ॥ मेलयित्वा चतुर्धारान् द्वादशाहं समादिशत् । फजलेन सदार्थन्तु लिखित्वा चरणे धृतम् ॥ १२२ ॥ सत्ये श्रद्धां विधायैव कुर्यात्सफन्यजीवनम् । न्यायेनाचकथत् सूरिः कुर्यात् शुद्धविचारणाम् ॥ १२३ ॥ वंशतस्त्वागता रीतिः, दुःखाचेनां परित्यजेत् । कल्याणकारक धर्म सात्विक, कर्ममाचरेत् ॥ १२४ ॥ यथातूप्तं तथा लूयात्, कृतं कर्म समश्रुयात् । मोचयेद् बन्धयेत् कर्म भिध्यानव भवेदिदम् ।। १२५ ।।
॥ सूरेरुपदेशात् शाहेन स्वकृतपापकर्मणां कृतपश्चात्तापः पूर्वकृतहिंसापरिसंख्यानश्च ॥ श्रुत्वा सूरेः सुधावाक्यं भूतः प्रत्यक्षतां गतः । उपतस्थौ द्वि शाहान्ते, कृतं पापं हि भक्षति ॥ १२६ ॥ विधाय कर्मणस्तापं सूरेः क्षमामयाचत । भाग्यं भयकरं जाने, महादुशेऽस्मि दुभगः ॥ १२७ ॥ प्राणिनोऽनागसो नित्यं, मृगयायां हता मया । हतमृग त्वचा शृंगात् हजीगमत्यभूषयम् ॥ १२८ ॥ वित्तोsस्य तु संग्रामे, कूरत्वेनावहिंसनम् । वृद्ध मानव बालाश्च नत्र नार्योऽपि जीविताः ॥ १२९ ॥ पञ्चशतं बगानान्तु जिह्वां स्वादामि नित्यशः । मांसस्य भक्षणे दक्षः गर्वादानंदमाप्नुवन् ॥ १३० ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #14
--------------------------------------------------------------------------
________________
Shin Maharan Aradhana Kendra
Acharya Shakassagar
Gyanmanda
आचार्यश्री हीरविजयसूरि संक्षिप्त जीवन
चरितं
भवतो देशनां श्रुत्या पापकर्माऽत्यजं गुरो । कर्मणां बन्धनं वित्या मामुद्धर जगद्गुरो ॥ १३१ ॥
॥ सूरिकृत भारतस्य दुर्दशा वर्णनम् ॥ शाहस्थातवचः श्रुम्या, सूरिरानन्दमाप्तवान् । विमुग्धान् धर्मवादे तान्, अबोधयत् सयुक्तिकम् ॥ १३२ ॥ पकोऽभ्यं नास्तिकं पाति, सास सत्यन्तु मन्यते । विधाय सधते निन्दा, देवधर्माभिमानतः ।। १३३ ॥ भारतावदशायास्तु, मुख्यमेतद्धि कारणम् । विरोधे विग्रहे जाते, मुधान्योऽयं विनश्यति ॥ १३४ ॥ सत्ये नहि भवेच्छंका प्रभुरेको हि विद्यते । आत्मोजसा यदा स स्थात्, प्रणश्येनुतमस्तदा ॥ १३५ ।।
॥ देवी मिश्र पण्डितः वेदवाक्यवत् सरिवाक्यममस्त ॥ देवीमिश्रमपृच्छतु, शाहः सत्यं निगद्यताम् । अगादीत् सविपश्चित्तु, वेदवत् मूरिराइ वनः ॥ १३६ ॥ धर्मस्य चर्चना तत्र, प्रसंग आगतो बहु । उपदिदेश सम्राजं, सूरिः शुद्धेन चेनसा ॥ १३७ ।।
॥राजसभायां राज्ञा प्रदत्तायाः सूरेजगद्गुरु पदव्याः प्रसंगे बन्धनतो जीवमुक्तिः ॥ सत्यनिस्पृहतावाक्यात्, सरौ शाहो ननन्द हि । जगद्गुरोः पदं दत्तम् राज्ञां सदसि तूत्सवात् ॥ १३८ ॥ शुभप्रसंग संस्मृत्वा, मुक्ताजीवास्तु बन्धनात् । मृग प्रभृतयः सर्व, आदिश्य स्नेहभागमून् ॥ १३९ ॥ बीरबलादयः शाह, श्वेकदा यत्र संस्थिताः । शान्तिचन्द्रेण साधन्तु सूरिस्तत्र सपाययौ ॥ १४० ॥ प्रमोदेनावदत्शाह, सूरे किञ्चिनु याच्यताम् । कारागारे स्थितान् लोकान्, मुञ्च भूपागदद् गुरुः ॥११॥
॥सूरेः स्पष्टकथनात् बीरबलतमूरिप्रशंसा ॥ शाहस्य चाप्यभूदिच्छा, सूरेर्दयामवेक्षतः । सर्वापराधिनो मुक्ताः मोचनीया न ये स्थिताः ॥ १४२ ॥ रिं बीरबलोऽपृच्छत्, गुणी वा निर्गुणी शिवः । ज्ञानेनास्ति गुणीसोऽपि, प्रचस्ये सूरिणा शिवः ॥ १४३ ॥
For Private And Personal use only
Page #15
--------------------------------------------------------------------------
________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
सूरेः सुस्पष्टवाक्यात, बुद्धी' बीरबलो नृपः। औदार्यवचनं चण्यो, सूरेधन्य हि जीवनम् ॥ १४४॥ अलभ्यन्तु ददौ मह्य, अमूल्यसमयव्ययात् । सूग्मिकथयत् शाहः, कार्यमादिश्यतां गुरो ॥ १५ ॥
॥ सरिः जनकल्याणाय राज्ञः सकाशात् प्रतिबद्धजिजियाकरं तीर्थकरं च मोचनमयाचत ॥ नास्ति किचिन्मदावश्यं जनाय याच्यते नृप । दुःखदो जिजियावे, त्यज्यतामवनीपते ॥ १४६ ॥ तीर्थकगेऽपि तु त्याज्यः, परमार्थाय यद् भवेत् । स्थाम्यति भवतो नाम, पूजिष्यते जनः सदा ॥ १४७॥ आज्ञायाः पालन कृत्वा, शाहः सूरे। स्तुति व्यधात् । प्रलेख्यादेशप च, देशाधिकारिणे ददौ ॥१४८ ।। सूरये प्रतिपत्रं च, ददौ मुद्राङ्कितं नृपः । जीवसंरक्षणानेकं, कार्यन्तु बहुधा कृतम् ॥ १४९ ॥
॥अनेक तीर्थयात्रा कुर्वतः सूरेमथुराऽऽगमनम् ॥ नेकत्रोवाऽवसत्सूरिः, तीर्थयात्रां सदाऽकरोत् । विधाप्य धर्मकार्याणि, श्रावकेन सदा भ्रमन् ॥ १५० ॥ संपश्यन् पार्श्वनाथं च, मथुरायां गतो गुरुः । नत्वा ऋषभदेवञ्च, जीवनानन्दमालमत् ॥ ११ ॥ ॥ आगरायां चतुर्मासी विधाय फतेहपुरसिक्री प्रति पुनः सूरेः समागमः गुर्जरं प्रति गमनविचारश्च ॥ आपायाश्च चतुर्मास्यां कृत्वा षोडशके शते । एकचत्वारिंशके वाधिकेऽब्दे सिकयां गतो गुरुः ॥१५२ ॥ आसीत् शाहस्तदा तत्र, मिलित्वाचकथद् गुरुः । गन्तव्यं गुर्जर राजन्, शाहेनाङ्गीकृतं मुदा ॥ १५३ ।।
॥राज्ञः कथनात् सरिः शाहस्यान्तिके शान्तिचन्द्रमस्थापयत् ॥ जिज्ञासुः प्रार्थयच्छाहः योग्यैकमुनिरत्र मे । झानार्थ सत्यधर्मस्य, न्यसनीयो दयानिधे ॥ १५४ ।। ટીપ્પણ–૧ બેધ પામ્યા
FERRESED
For Private And Personal use only
Page #16
--------------------------------------------------------------------------
________________
Sh Maha
Jain Aradhana Kendra
Acharya Sh Kailassagansur Gyanmandit
-4GES
माचार्यश्री हीरविजयसूरि संक्षिप्त जीवन
चरितं
दृष्ट्वा श्रद्धान्तु शाहस्य, शान्तिचन्द्रस्तु रक्षितः । प्रेषितु सेनसूरि चाचकथत् फुल्लचेतसा ॥ १५५ ॥
॥गुरं प्रति प्रतिष्ठता सूरिणा सम्राजे दत्ताशीः सम्राजा च कृतोत्कृष्टसन्मानम् ॥ समाचारं गते संघे. औदासिन्यं ममागतम । प्रबोध्य माधुधर्म तु, सर्वशान्तिमदाद् गरुः ॥ १५६ ॥ प्रीत्या संप्राप्तपमानः, राजसंघाशियं ददौ । विस्मतव्यो न सद्धर्मः रक्षतात् करुणेश्वरः ॥ १५७ ।।
॥अभिरामाबादे सूरेः चतुर्मास्या ॥ जनतावितहरसूरिः, प्रतस्थौ प्रेमतस्ततः । औदार्येणाकगेर छाहः, बटुमान गुगेस्तदा ॥ १५८ ॥ षोडशे शतके चत्वारिंशे तु द्वयधिके कृता । गमा' वादे चतुर्मास्या, हरताऽज्ञानसंतमः ॥ १५९ ॥
॥अजमेरे सरेरागमन संघकृतमहोत्सवश्च ॥ अजमेरागते सूरौ, संघेन विहितोत्सवः । निमन्त्रितः सुवाखानः, स्त्रानेन बहुधादरात् ॥ १६० ।। ईश्वरो रूप्यरूपो वा. मूर्तेस्तु पूजने मृषा । सुबाखानस्य ते प्रश्न, श्रुत्वा सूरिः समादधे ॥ १६१ ॥
॥ सूरेः समाधानात् सुवाखानः प्रसन्नो भूत्वा सूरये उपहारं ददौ सरिस्तु तन्नाददे । ध्याता ध्यानञ्च ध्येरञ्च, शायते बुडितो जनैः । जगदीशं तु निश्चेतुमरूप रूपी च कथ्यते ॥ १६२ ॥ न म्याद् रूपं विना ध्यान, तता मुनिर पेक्षिता । भावेनेश्वरमर्चन्तो लभन्ते तत्स्वरूपताम् ॥ १६३ ॥ प्रसन्नोऽचकथत् सुबो-पहागे गृह्यतां गुगे । जगौ सूग्ग्यि साधो-रुपाधिः सर्वनाशकृत् ॥ १६५ ॥ त्यक्तवानस्मि संसार, ततः कि माययाऽमुया । न किञ्चिन्मम कार्याय, सत्यं मन्यस्व मे वचः ॥ १५ ॥ ang-1 अलिरामा
For Private And Personal Use Only
Page #17
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
॥ सुबाकृतसूरिसम्राट्प्रशंसा ॥
आसीत् परिचितः सूबा, प्रभावन्त्वद्य ज्ञातवान् । सूरि सूबा जगौ मत्वा राजस्तानमदीयः ॥ १६६ ॥ महाराजन्तु राजान, सूबानोपदिदेश सः समये हीरसूरिस्तु, वीरधर्ममतिष्ठित् ॥ १६७ ॥
॥ पत्तने प्रजाशोषककलाखान सूवाऽधिकारिणः सूरिकृतसद्बोधः ।
पत्तने हि कलाखानः प्रजावर्गस्य शोषकः । त्राहि त्राह्मवदल्लोको सहमान उपटवान् ॥ १६८ ॥ पत्तने होरसूरिस्तु आगतः षोडशे शते । त्रिंशे उपाथये धर्म-व्याख्यानं कर्तुमारभत् ॥ १६९ ॥ स्वमानयत् सूरि प्रशंसामशृणोत् यदा सूर्यचन्द्रगतेः प्रश्तं सूबा तु व्यध तदा ॥ ३० ॥ स्पष्टोत्तरमदात् सूरिः ज्ञानवान् सहि दुर्लभम् । सूत्राचेतस्यभूद्भावः शृण्वन् सूरिचानिः ॥ १७१ ॥ ॥ सूरिः सदुपदेशात् सुवातः अपराधिनोऽनपराधिनश्थ लोकान् कारागारात् अमोचयत् मासकं हिंसानिरोधमकारयत् अजमेराद् गुर्जरं प्रातिष्ठच्च ॥
याचस्व त्वं यथाकामं प्रीतः सुबाऽगदद् गुरुम् । दुःखमुक्तविधानाय निगृहितस्य मोचनम् ॥ १७२ ॥ जगाद हीरसूरिर्वै ततो मुक्तास्तु तेऽभवन् । जीवहिंसा निराधाऽभूत् सूरिराजस्य वाक्यनः ॥ १७३ ॥ सूरेः प्रबोधतो लोके हितस्य सुवस्थितिम् । कारयामास सूवा स लोके कीर्त्तिमवाप्तवान् ॥ १७४ ॥ अजमेराद् बिहारं न कृत्वा सूरिनु गुर्जग्म् । समागतः प्रबोधं न, मार्गे मानमवाप्नुवन् ॥ १७५ ॥ षोडशे तु चत्वारिंशे सिरोहीमगाद् गुरु | धर्मोपदेशनाद् राज्ञः जनकार्यमसाधयत् ॥ १७६ ॥
|| सिरोही महाराजं प्रबोध्य कारागारात् श्रावकानमोचयत् आचाग्लतपसः समाराधनाञ्चाकारयत् ॥ निगृहीताः शतं जैना, राशोपद्रवकारिणा । उपदेशनतः सूरे, मुक्ता, राज्ञाऽतिमानतः ॥ १७७ ॥
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
Page #18
--------------------------------------------------------------------------
________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirmorg
Acharya Sh Kallassaganan Gyanmandie
थाचार्यश्री होरविजयसूरि संक्षिप्त जीवन
चरितं
आचाम्लस्य तपः श्रेष्ठ, सम्यक वै साधयेच्छुभम् । सिाद्ध तु प्राप्नुवन् सूरिः, निष्काम तत्तो व्यधात् ॥१७८॥
॥खंभाते साधुद्वेषो हबीबुल्लाहः सम्राजः समादेशात् सरेः चरणकमले क्षमामयाचत । हबीबुल्लाह सूवा तु खंभाते स मनी द्विषन् । आगते हि गरौ स्था, चकाराऽस्यवहेलनाम् ॥ १७९ ॥ बहिश्वकार साधूश्व, सूरेः शाहं न्यवेदयत् । शाहस्थादेशतः खानः, सूरेर्गुणमगायत ॥ १८० ॥ खंभातमानयन्मानान् , नन्या क्षमामयाचत । क्षमस्व मेऽपराधं भो, सूरे त्वं करुणाकरः ॥ ११ ॥ ॥ हबीबुल्लाहः सूरेरुपदेशात् जीवहिंसां निरुद्धवान् , निगृहीतांश्च मुक्तवान् , आजमखानोपरि
सूरिः स्वप्रभावं पातितवान् ।। उपदेशेन संतुष्यन् , अस्तीत् सूरि तदाऽऽनतः । निगृहीतांश्च हिंसाञ्च, सूरावादरतोऽत्यजत् ॥ १८२ ॥
॥शुद्धचारित्रस्य महिमा ॥ अमदावाद आजामेऽष्टाचत्वारिंश वपके । तत्र धर्मोपदेशाद वै सूरिः प्रभावमपातयत् ॥ १८३ ॥ यदि स्याच्छुद्धचारित्रं, लोक ईशसमो भवेत् । माया-मोहं परित्यज्य, प्रीत्येशं तु सदा भजेत् ॥ १८४ ॥
॥सूररुपः शतः क्षमा विधाय सूबा जगडुशाहं मुक्तवान् , उना नगरे प्रीत्या सूत्रा सरिमवन्दत ।। सूरे शुभाशयाधीनः, जगदुशाहमन्यजत् । लक्षाणान्तु क्षमा कृत्या, सूवा सुखमकारयः ॥ २८५ ॥ उनाऽऽसीतु यदा सूरिः, सूबा प्रेमभरे गुरौ । आगत्याजमखानस्तु, गुरुं सूरिमवन्दत ।। १८६ ॥
॥ पत्तनस्थ सूबोपरि सूरेदृष्टिप्रभावः ॥ नवोत्तरे तु चत्वारि-शे वर्षेऽभूत्तु पत्तने । कासीमखानसूत्रा हि, सूरीश्वरं समात्यत् ॥ १७ ॥
For Private And Personal use only
Page #19
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
शिथिला तस्य सत्ताऽभूत् सुरीशमभिपश्यतः । यदर्थे सत्तयाऽऽहृतः, विस्मृतं तद्धि तत्क्षणात् ॥ १८८ ॥ ।। सूरिवर्णित स्थावरादि जीवभेदाः पुण्यपापमार्गश्च ॥
जीवो हि जीवमत्यत्रा-पराधः शतशो भवेत् । जीवानां भेदमाख्याय, महादोषमदर्शयत् ॥ १८९ ॥ पुण्यपापपथं चख्यौ दत्वा दृष्टान्तमुत्तमम् । सूरेः कथनमाकर्ण्य सूवाहदि दयाऽभवत् ॥ १९० ॥
।। सुरेरुपदेशतः सूत्रातः त्यक्तमाणिनः, सूवाप्रार्थनया गच्छे तेजसागरसामलसागरयोराननश्च ॥ स सूवाचकथत् सूरिं, कार्यमादिश्यतां गुरो । निगृहीतमूकजीवांस्तु सूरिरत्याजयत् तदा ॥ १९९ ॥ सूबाप्रार्थनया सूरिः, गच्छे निन्येऽपराधिनौ । तेजसामलनामानौ, सागरौ सागरोपमौ ॥ १९२ ॥ ॥ सिद्धाचलसंघः पत्तनात् राजनगरे समागतः ॥ प्रीत्या महार्घरत्नेन पट्टत्रस्त्रादिभिः सह । गुरुं महोपदेष्टारं सूत्रा सूरिमपूजयत् ॥ १९३ ।। सिद्धाचलस्य यात्रायै, पञ्चाशति तु षोडशे (६५० ) । निरगच्छन्महासंघः राजनगरं समागतः ॥ १९४ ॥ पत्तनस्थो मुरादा हि व्यवस्थामकरोन्मुदा । आसीत्संघेन सूरिस्तु, सुबा मानमपूरयत् ॥ १९५ ॥ ॥ सूरेः सूत्रां प्रति सदुपदेशः ॥ इच्छां विज्ञाय सुरिस्तु, मुगदामुपदिष्टवान् । धर्म न्यायकन नीतिश्च सद्वर्तनमुपादिशत् ॥ १९६ ॥ भ्रमन् सूरिः प्रतिग्राम, मजयन मानसं गुरुः । प्रभावं पातयित्वा तु जनकार्यमसाधयत् ॥ १९७ ॥ ॥ सूरीश्वरः संघेन सह सिद्धगिरौ गतस्तत्र संघेशोऽपि यात्रायै सहागतः ॥ महामहोत्सवात् सूरिः, पादलिप्तमगात्सुखम् । इद्यधिकासप्ततिः संघा - घिपतिः सूरिणा मिलत् ॥ १९८ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #20
--------------------------------------------------------------------------
________________
Shin Mahavir Jain Aradhana Kendra
www.kobatiem.org
Acharya Shit Kalassagasar Gyanmandie
बाचार्यश्री हीरविजयसूरि संक्षिप्त जीवन
चरितं
असंख्या, यात्रिका देशात् , विदेशादागताः सुखम् । सहस्रं साधवः सूरे-रासनाशानुसारिणः ॥ १९९ ॥
॥एकसहस्रसाधुसहितसूरेः सोरठसूबा धनाढयश्च सन्मानं सामयिकश्चाकरोत् ॥ जानन्यै सोरठे सुग मरेर्मानं व्यधाद् बहुः । सामयिक व्यधात्प्रेरणा. मत्वा देवसमं गुरुम् ॥ २०० ॥ सूरि सन्मान्य श्रीमन्तोऽपूजयन् स्वर्णमुद्रया । व्यधुर्महोत्सवं लौर्द्रयैस्तत्र पुनः पुनः ॥ २१ ॥
॥सूरिनव के देववन्दनं विधाय स्थाने स्थाने उपदिश्य वीरधर्मप्रभावमपीप्रथत् ॥ सिझे सिद्धानले नून-मादिनाथनति व्यधात् । नवीके हि देवांश्च, नत्वा सरिरमोदत ॥ २०२ ॥ स्थले स्थले दिशन् रिः, यात्रिकानां सदः प्रति । मानं च वीरधर्माणां, कुर्वन् वीरसमोऽभवत् ॥ २०३।
॥ दीवबन्दरे प्रयाणं विधाय सूरिः लाडीवाईसंघयोरभिलाषां पूरयित्वा उनायां सन्मानं लब्धवान् ॥ संघस्य भावनापूर्णा लाडीबाय्यास्तु प्रेमतः । दीववन्दरमायातः, सरिस्तु निश्चयं व्यधात् ॥ २०४ ॥ लाडीबाय्याः गत कुष्ठ-मिति मरेरनुग्रहः । उनायामावजन संघः, बहुमानमदात् गुरोः ॥ २०५ ॥
॥सूरेः रोगग्रस्तशरीरम् ।। याहश यस्य निर्माणं, न तन्मिथ्या भवेत् क्वचित । उदयास्ते गती सर्वेषामिदं शास्त्रमुज्जगों ॥ २०६ ।। शैथिल्ये जीर्णकायस्य, रोगः सरेः समाविशत् । साधुसंधगताचिन्ता, सूरेनिं जिनेश्वरे ॥ २०७ ।।
॥ लाहोरतः सेन आह्वयत् रोगावस्थायामपि पर्युषणे सरिरुपादिशच्च ॥ लाहोरादागते सेन-सौ हि मेलने विना । रुग्णत्वेऽपि च व्याचष्टे, पर्यषणसुपर्वणि ॥ २०८॥ A५४-1 साभयु. २ सभा समक्ष
For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________
Acharya Sh Katasagar
Gyanmande
शाश्वतात्माविनाशीति, घरमा देशना गुरोः । जीवनं साध्या साधो, वीरधर्मस्य संग्रहात् ॥ २०९ ॥
॥सरीश्वरस्य निर्वाणम् ।। द्विपञ्चषट्चन्द्रवर्षे जनानां दुःखदायके । भाद्रे विष्णुतिथी सायं, शुद्धि, कृत्वा गुरुजगी ॥२१॥ क्षम्यतामपराधो ना, व्यहसन गुरुः सुधीः । आन्मध्याने तु लोनोऽभूत् । तदा योगसाधयत् ॥ २११ ॥ ततः स्वग ययौ सरिः, शोकव्यापमहीतलम् । तदा हाहारुऽदन् सर्वे, शोकनिश्चे तसा ॥ २१२ ॥ वीरशासन सूर्योऽस्तं गतः प्रभां प्रकाशयन् । आवयत् चरणौ प्रोत्या, उनाग्रामे प्रभावतः ॥ २१३ ।।
सरिः सर्वत्रार्यसंस्कृतिमपीप्रथत् धर्मध्वजाश्चाकम्पयच्च ॥ जीवनं सफलं नीतः, कायं धृत्वा तु भूनले । पृथिव्यामार्यसंस्कार, प्रथयामास काव्यतः ॥ २१४ ॥ हीरस्य जीवन हीरं, चरित्रञ्चाद्भुतं ध्रुवम् । हिताय जगतां हीरः, भूनोऽस्मिन् जगतीतले ॥ २१५ ।। पताका कम्पयामास, धर्मस्य रक्षतो महान् । अमेदेन च साम्येन, सत्यधर्ममदीपयत् ॥ २१६ ॥
॥ सूरेस्तपश्चर्या ॥ सरीन्दुरेकाशनकं न यावजीवं जहौ न्यायमिवक्षितीन्द्रः । पवापि चासोविकृनोरहासीद, गुणान् स्मरस्येव पराबुभूषुः ॥ २१७ ॥ द्रव्याणि वल्भावसरे बनीन्द्रः, सहाददे द्वादशनाधिकानि ।
कि भावनाः पोषयितु विशिष्य, भवाग्धिपार प्रतिलम्पयित्रीः ॥ २१८ ॥ स्वपापमुक्तये सूरिः, उपवासशतत्रयम् । सपादां द्विशती षण्ठान , ध्यातुं तीर्थकता व्यधात् ॥ २१९ ॥
ટીપણ- ભજન સમયે.
For
de And Personal use only
Page #22
--------------------------------------------------------------------------
________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
माचार्यश्री हीरविजयसूरि संक्षिप्त जीवन
चरितं ॥१०॥
MORE
काद्वासप्तति व्यधाद विक्षो, ऽष्टमानाचारूमानसः । आचाम्लानां सहस्रवे, चक्रे स सरिराट् पुनः ॥ २२०।।
विंशतिस्थानकातपः विंशत्याचाम्लकैव्यंधात् । निविकृती: पुनश्चके द्वे सहने मुदान्वितः ॥ २२१ ॥ एकस्मिन् वारके पात्रे, निरवच्छिन्नं जलं पतेत् । यत्रान्नं च तथा पात्यं, सैकदत्तिस्तु प्रोच्यते ॥ २२२ ॥ यस्मिश्चैकसिक्थं तु, नान्यनु भुज्यते पुनः । एकसिक्थं तु तत्प्रोक्तं, सेव्यते मुनिभिस्सदा ॥ २२३ ॥ तत्प्रमुखानि तीवाणि, तपांसि भिराइ व्यधात् । सहस्राण्युपवासाना, त्रिणि चे षट्शतानि च ॥ २२४ ।। पुनस्तुविधिवच्चके, सहीरः सर्वमाधनः । प्रथममुपवासस्त्वेकभक्तं तदनन्तरम् ॥ २५ ॥ आचाम्लं तु ततो भूयस्ततचोपोषणं पुनः । गुरोदानस्तपश्चके, मासानेवं प्रयोदश ॥ २२६ ॥ पुनाविंशति मासान् , यावत्तु योगवाहनैः । कृत्वा तीनं तपश्चके, स्वपमेद्धारकस्तु सः ॥ २२७ ।। पुनर्मासत्रय यावत् । सूरिमन्त्रं जजाप सः । चतुःकोटिमितान् भूयः, स स्वाध्यायानजीगणत् ॥ २२८॥ प्रतिष्ठा प्रतिमानान्तु, पञ्चाशजिनेशितुः । विदधे विधिना रिः, सर्वविघ्नं निवारयन् ॥ २२९ ॥
॥सूरीश्वरस्य साधुसंख्या ॥ नापारमस्य पुण्यान्तं, वीरधर्मानुयायिनः । दयादानतपे भक्त्या. शिष्यास्तु बहुशोऽभवन् ॥ २३० ॥ सप्तोत्तरशतं साधून , पण्डितंपदमर्पयत् । रचयामास समोपाध्यायांश्च गुणधारिणः ।। २३१ ।। द्विसहस्रे तु साधूनां गण्यमानोऽभवद् गुरुः । धर्मे व्ययीकृता लक्षाः, ऋद्धिमद्भविकच्दा ॥ ५३२ ॥ शान्तिचन्द्रश्च भानुश्च, सूरेगण्यामदीपयत् । विजयसेनसूरि स्त्व-भूषयत् पट्टधारिताम ॥ २३३ ।।
लाहोरस्योपवने शाहस्यान्तिके आगत हुमायूँ शान्तिचन्द्रयोश्चमत्कारः॥ BI लाहोरोपवने शाहः, शान्तिचन्द्रेण संलपन् । हुमायू वाहनारूढरागत्योपायनं फलैः ॥ २३४ ।।
For Private And Personal use only
Page #23
--------------------------------------------------------------------------
________________
San Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kallassagansar Gyanmandir
+
५
+
अमिलतां पितापुत्री, हुमायूँ वसति गतः । शान्तिचन्द्रचमत्कारं, दृष्ट्वा शाहोऽतिनन्दितः ॥ २३५ ॥ अटकराज्यमाने तु, सम्राइतिक्रमं व्यधान । गते बहुतिथे राजा, न किञ्चित्फलमाप्तवान् ॥ २३६ ॥ पूर्णां गतोंहि फूत्कारात् , द्वितीयाद् वप्रसंहतिः । तृतीयाच्छान्तिचन्द्रस्य, मेरी शाहस्य वादिता ।। २३७ ॥
॥ शतावधानिशान्तिचन्द्रप्रभावतः शाहेन जिजियावेरो हिंसा च निरुद्धा । अहिंसतत्प्रभावन्तु, विलोक्य जिजिया महन् । शतावधानिशान्तिस्तु, शाहे दयामपूरयत् ॥ २३८ । 'ईदे' पर्वणि सर्वत्र, शाहो हिंसामरोधयत् । प्रतिवर्ष तु षण्मासान् , दयां जीवेष्वपालयत् ॥ २३९ ।।
॥भानुचन्द्रप्रभावः ।। भानुचन्द्रोऽपि शिष्यः स, सूरेराख्यामतिष्ठिपत् । राः शिरसि हस्तं, च धृत्वारोगमनाशयत् ॥ २४० ॥
॥शुद्वचारित्रप्रभावात् पश्चशतानि गावो मोचिताः ॥ चारित्रस्य प्रभावोऽयं, शातो राशाऽनुभूतितः । हिंस्याः पञ्चशतं गावः, त्याजिताः फरदानवात् ॥ २४१ ॥
॥ भानुचन्द्रस्य सततोपदेशात् शाहः सिद्धगिरेः करं गवां हिंसाश्च मुक्तवान् ॥ शाहेन संवरन् भानुः, प्रयाणे देशनां ददत् । सिद्धाचलकरं रामः, प्राप्यादेशममोचयत् ॥ २४२ ।। गोमहिष्यादिजन्तूनां, शाहो हिंसामरोधयत् । सम्राडागत्य लाहोरं, बबन्धोपाश्रयं महत् ॥ २४३ ॥
॥ भानुचन्द्रस्य स्नात्रपाठफलं तथा तस्य शाहप्रदत्तवाचकपदम् ॥ उद्धृत्य बालपुत्री तु, दयाधर्ममबोधयत् । स्नात्रस्यपठनाच्छान्ति भानुचन्द्रो व्यधात् मुनिः ॥ २५४ ।।
For Private And Personal use only
Page #24
--------------------------------------------------------------------------
________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Sha Kalassaganser Gyanmandir
आचायश्री हीरविजयसूरि संक्षिप्त जीवन
चरितं
सहस्राख्यां नृपः शृण्वन , चकार सूर्यसाधनम् । भानुञ्च वाचकं चके. शाहो हीरानुशासनात् ।। २४५ ॥
॥ शाहस्याध्यक्षतायां पण्डितानां समक्षे सेनसूरेविजयः॥ सेनसरेर्महत्वस्य, वर्णनं न भवेदिह । शाहस्य हि सभां प्राप्य, विजय लब्धवान् सुधीः ॥ २४६ ॥ जैन नास्तिकमाचख्यौ, सूर्य नहि सुसेवते । मन्यतेऽपूनगंगोद, प्रश्नास्तु चलितास्तदा ॥ २४७॥ मुग्धास्तु पण्डिताः सर्वे, सेनसूरेस्तु सम्मुखे । सेनसूरेस्तु मान्यत्वे, राजा तु संमति ददौ ॥ २४८ ॥
॥ सूरीश्वरस्य त्रयः शिष्या भारते दया-धर्मबीजमरोपयत् ॥ त्रयः प्रधानशिष्यास्ते, गुगेरास्यामतिष्ठिपन् । बीजं प्रपुष्पित चक्रुधर्मस्य भारते तदा ॥ २४९ ॥ वर्षाणाञ्च गतत्वेऽपीतिहासोऽतिदिशेत्सदा । गुणिनां गुणगानञ्च, देशे तु गौरवाद् भवेत् ॥ २५० ॥
॥ उपसंहारः॥ शाहाचे वसन्तस्ते, चमत्कारमदर्शयन् । यथाकाल समादेश, नीत्वा धर्ममवर्धयन् ॥ २५१ ।। यद्यप्येते न वर्तन्ते, स्मर्यन्ते त्वनघाः पुनः । प्रेमी प्रेमना स्मरन्नाख्या, सर्वपाः प्रमुच्यते ॥ २५२ ॥ चरित्रं हीरसूरेस्तु, लिखितं हि यथामति । उच्यतां साधुसूर्यस्य, प्रेम्ना जय रवो महान् ॥ २५३ ॥
॥ इति शम् ॥
॥११॥
For Private And Personal use only
Page #25
--------------------------------------------------------------------------
________________
SHAKE
Acharya Sha Kalassagar Gyanmande
MARA%%%%
आचार्य श्री विजयहर्षसूरीश्वर-लघुजीवनप्रभा पतस्यामार्यभूमौ मरुधरविषये धांवलाण्ये प्रसिद्ध । ग्रामे धर्म जिनोक्त चलजिवणिजो दत्तचिताः पवित्राः॥ आसंस्तद्धर्मपत्नी विनयगुणयुता स्वामिसंसर्गसौम्या । भूरी देवीति नाम्नाऽभवतसरला जैनधर्मप्रवीणा ॥१॥ क्ष्मावेदाकेन्दुमाने (१९४१) धवलदलयुते फाल्गुने बाणतिथ्याम् ।
मासेरे वैकमास्ये सुषुव इति सुतं गुषिणी भूरिदेवी ॥ तत्सुनो नामधेय मृदुधिमलतनो नामसरकारकाले ।
पित्रा शुद्ध मह निजकुलविधिना कारितं हकमिचंदः ॥२॥ बालोऽथ वै शैशवशालिनी सः । सदा वयस्यै मिलितोऽपि लीलाम् ॥ प्रारजन्मसंस्कारबलेन मुस्त्या-ऽभवन्सुविद्याध्यनप्रसक्तः ॥ ३ ॥ सद्विद्यां समधित्य लौकिकगुरोः पार्श्व स वैराग्यभाक् । पित्रादिप्रतियोधितोऽपि सततं धमै कभ्याने रतः॥ गाईस्थारुचिको मुनीश्वरसमः सद्भावनां ध्यायति । श्रीमद् भागवती भवोदधितरी दीक्षा कदोदेष्यति ॥४॥ ध्यात्वेति श्राद्धवर्यः शमरसजलधि शोधयन् सौम्यमूर्ति
मशानध्यान्तभानुं गुरुममलहद गोजरी भूमिमाप । "दाहोद ग्राममध्ये कतिपदिवसैश्चागतो हुकमिचंदः ।
'आचार्यो नीतिसूरिन् मुनिगणहितांस्तत्र दृष्ट्वा जहर्ष ॥५॥ सूरीश्वरं तं विधिनषियुक्तं । प्रदक्षिणीकृत्य प्रणम्य चाचे ॥ मां हे कृपालो भववाधिमध्या-दीक्षा प्रदायाशु समुद्धर त्वं ॥ ६ ॥ ar-भाविभूतोपचारवत्
For Private And Personal use only
*%XC+CRky
%
Page #26
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
आचार्यश्री विजयहर्षसूरि जीवनप्रभा
॥ १२ ॥
www.kobatirth.org
नागेष्वन्तु (१९५८) वर्ष विमल दलयुते फाल्गुने स्कन्दतिथ्याम् । ग्रामे दाहोद नाम्नि प्रथमवयसि वै हुक्मिचंदोऽयमेव ॥ आचार्याणां समीपे गुरुभिरथसमं नीतिसूरीश्वराणा
मङ्गीकृत्याशु दीक्षां व्यहरदिति ततोऽन्यत्र कल्पो मुनीनाम् ॥ ७ ॥ प्राप्त विद्योऽतिगंभीरः श्री हर्षविजयो मुनिः ॥ राधनपुरमायाथ - विहरन् गुरुभिः समम् ॥ ८ ॥ मङ्क हिमांशु (१९७०) वर्ष कमिने मार्गे मिते वे दले । मासे विश्वतिथौ व राधनपुरे श्री सद्गुरोः सन्निधौ ॥ तत्रैवाथ मुनीश्वरो गणिपदं राकातियों प्राप्तवान् । पन्न्यासास्पद भूषितोऽभवदपि प्रौढप्रतापो मुनिः ॥९॥ asy नागनिधि चन्द्रमिते फलोद्यां । षष्ठ्यां तिथौ सितदले शुभशुक्रमासे ॥ श्री नीतिसूरिगुरोः कृपया नगर्यो । सूरीश्वरास्पदमथविरलचकारः ॥ १० ॥ बृहस्पतिसमं ज्ञाने राकेन्दुमित्र निर्मलम् प्रतापे भानुतुल्यं तं । क्षमायां पृथिवीनीभम् ॥ ११ ॥ समुद्रमिव गांभोयें, दयामूर्ति तपस्विनम् ॥ सत्य धर्मोपदेष्टारं । भवसागरतारकम् ॥ १२ ॥ विजयहर्ष मरीशं पत्रिंशदुणसंयुतम् ॥ श्रीमन्दहेन्द्रसूरीशः शान्तो ज्ञान तो निधिः ॥ १३ ॥ शास्त्र गरंगतः सौम्यः, कल्याणसूरिपुङ्गवः ॥ पन्न्यासपदसंमान्यो, मङ्गलविजयो गणि ॥ १४ ॥ सुमतिः पूर्णानन्दो 'जिनेन्द्रविजयस्तथा । एषा शिष्यावलि भक्त्या मुहुः स्तौति सदा गुरुम् ॥ १५ ॥ बाणेन्दुखाक्षिमित (२०१५) वैक्रमवत्सरे तृतीयादिने गुरुवराय तपस्यमासे ॥ शुक्ले जिनेन्द्र विजयेन कृतापिता व श्री हर्षरिसुगुरो लघुजीवनाभा ॥ १६ ॥
ટીપ્પણ—શ્રી પૂજ્ય વિજિનેન્દ્રસૂરિ-ધનારીવાલા.
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
॥ १२ ॥
Page #27
--------------------------------------------------------------------------
________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Coool
आ पुस्तक धापूबाई तथा सरसाबाईना विसस्थानक तपना
उद्यापन निमित्ते साधु साध्वी तथा ज्ञान भंडारोने
मेट
force
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
Page #28
--------------------------------------------------------------------------
________________ San Mahavir Jain Aradhan Kende Achana Sha y amandi