Book Title: Hirvijaysuri Jivan Charitra
Author(s): Chimubhai Trikamlal Shroff
Publisher: Chimubhai Trikamlal Shroff

View full book text
Previous | Next

Page 19
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org शिथिला तस्य सत्ताऽभूत् सुरीशमभिपश्यतः । यदर्थे सत्तयाऽऽहृतः, विस्मृतं तद्धि तत्क्षणात् ॥ १८८ ॥ ।। सूरिवर्णित स्थावरादि जीवभेदाः पुण्यपापमार्गश्च ॥ जीवो हि जीवमत्यत्रा-पराधः शतशो भवेत् । जीवानां भेदमाख्याय, महादोषमदर्शयत् ॥ १८९ ॥ पुण्यपापपथं चख्यौ दत्वा दृष्टान्तमुत्तमम् । सूरेः कथनमाकर्ण्य सूवाहदि दयाऽभवत् ॥ १९० ॥ ।। सुरेरुपदेशतः सूत्रातः त्यक्तमाणिनः, सूवाप्रार्थनया गच्छे तेजसागरसामलसागरयोराननश्च ॥ स सूवाचकथत् सूरिं, कार्यमादिश्यतां गुरो । निगृहीतमूकजीवांस्तु सूरिरत्याजयत् तदा ॥ १९९ ॥ सूबाप्रार्थनया सूरिः, गच्छे निन्येऽपराधिनौ । तेजसामलनामानौ, सागरौ सागरोपमौ ॥ १९२ ॥ ॥ सिद्धाचलसंघः पत्तनात् राजनगरे समागतः ॥ प्रीत्या महार्घरत्नेन पट्टत्रस्त्रादिभिः सह । गुरुं महोपदेष्टारं सूत्रा सूरिमपूजयत् ॥ १९३ ।। सिद्धाचलस्य यात्रायै, पञ्चाशति तु षोडशे (६५० ) । निरगच्छन्महासंघः राजनगरं समागतः ॥ १९४ ॥ पत्तनस्थो मुरादा हि व्यवस्थामकरोन्मुदा । आसीत्संघेन सूरिस्तु, सुबा मानमपूरयत् ॥ १९५ ॥ ॥ सूरेः सूत्रां प्रति सदुपदेशः ॥ इच्छां विज्ञाय सुरिस्तु, मुगदामुपदिष्टवान् । धर्म न्यायकन नीतिश्च सद्वर्तनमुपादिशत् ॥ १९६ ॥ भ्रमन् सूरिः प्रतिग्राम, मजयन मानसं गुरुः । प्रभावं पातयित्वा तु जनकार्यमसाधयत् ॥ १९७ ॥ ॥ सूरीश्वरः संघेन सह सिद्धगिरौ गतस्तत्र संघेशोऽपि यात्रायै सहागतः ॥ महामहोत्सवात् सूरिः, पादलिप्तमगात्सुखम् । इद्यधिकासप्ततिः संघा - घिपतिः सूरिणा मिलत् ॥ १९८ ॥ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28