Book Title: Gyansara
Author(s): Ramanlal C Shah
Publisher: Raj Saubhag Satsang Mandal Sayla
View full book text
________________
४४३
ઉપસંહાર [२७१] जातोद्रेकविवेकतोरणततौ धावल्यमातन्वति
हृद्गेहे समयोचितः प्रसरति स्फीतश्च गीतध्वनिः । पूर्णानन्दघनस्य किं सहजया तद्भाग्यभङ्गयाऽभव
नेतद्ग्रंथमिषात् करग्रहमहश्चित्रं चरित्रश्रियः ।।१५।। [शार्थ : जातोद्रेकविवेकतोरणततौ यो म४ि५९ो विवे४३पी तो२४॥नी माया मधेसीछे; धावल्यं=3%8°४qणत; आतन्वति विस्तारता; हृदगेहे=६६५३५.५२८i; समयोचित्त: समयने योग्य प्रसरति प्रसरे छ; स्फीत: मोटो; चसने; गीतध्वनि:=odनयनि; पूर्णानन्दघनस्य पूनिं १ म२५२ (मेवात्मानl); किंशु; सहजयास४ रीत, स्वाभावि.७५४ो; तद्भाग्यतेन मायनी;
भङ्गया 43, २यनाथी; अभव=थयो; ननथी; एतद्=0; ग्रंथमिषात् ग्रंथन। निमित्त, अंथरयनाना पानाथी; करग्रहमहःपनो महोत्सव; चित्र=मर्थ ४२।२; चरित्रश्रियः=यात्रि३५ी लक्ष्मी साथ.]
અનુવાદઃ જ્યાં સવિશેષ વિવેકરૂપી તોરણની માળા બાંધી છે, જ્યાં ધવલપણું વિસ્તારતા હૃદયરૂપી ઘરમાં સમયોચિત ગીતનો મોટો ધ્વનિ પ્રસરે છે, ત્યાં પૂર્ણાનંદઘન (આત્મા)નો, સ્વભાવસિદ્ધ ભાગ્યની રચના વડે, આ ગ્રંથની રચનાના નિમિત્તે, ચારિત્રરૂપી લક્ષ્મી સાથે પાણિગ્રહણનો આશ્ચર્યકારક મહોત્સવ નથી थयो शुं ? अर्थात् यो छ. (१५) [२७२] भावस्तोमपवित्रगोमयरसैः लिप्तैव भूः सर्वतः
संसिक्ता समतोदकैरथ पथि न्यस्ता विवेकस्रजः । अध्यात्मामृतपूर्णकामकलशश्चक्रेऽत्र शास्त्रे पुरः
पूर्णानन्दघने पुरं प्रविशति स्वीयं कृतं मंगलम् ।।१६।। [शार्थ : भावस्तोम मानो समूह; पवित्र पवित्र; गोमयरसै:=छन। २४ १3; लिप्तैव-दीपायेदी ४; भू:=भूमि; सर्वतः=यारे पाहू; संसिक्ता= येली;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514