Book Title: Gujarat na Aetihasik Lekho Part 01
Author(s): Girjashankar Vallabh Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 274
________________ २०६ गुजरातना ऐतिहासिक लेख अक्षरान्तर पतरू पहेलुं १ ओं स्वस्ति विजयस्कन्धावारात् पूलेण्डकवास कात्प्रसभप्रणतमित्राणां मैत्रकाणामतुलबलसंपन्नम् [ ण्डलाभोगसंसक्तप्रहारशत ] लब्धप्रता २ पात्प्रतापापनतदानमानार्जवोपार्जितानुरागादनुरक्तमौलभृतश्रेणीबलावात्पराज्यश्रिय परममहेश्वर श्रीभट्टादव्यवच्छिन्नराजवँश [[ ] ३ मातापितृचरणारविन्दप्रणविप्रविधौताशेषकल्मषः शैशवात्प्रभृति खड्गद्वितीय बाहुरेव समदपरगजघटास्फोटनप्रकाशितशत्व निकषस्तन्प्र ४ भावप्रणतारातिचूडारत्नप्रभासंसक्तपादन खरश्मिसंहति सकलस्मृतिप्रणीतमार्गसम्यक्परिपालनप्रजाहृद [ यरञ्जना ]न्वर्थर (जशब्दो रूपकान्तिस्थैर्य्यगाम्भी५ बुद्धिसंपद्धि स्मर [ शशाङ्काद्रिरा ] जोदधितृदशगुरुधनेशानतिशयानः शरणगताभयप्रदानपरतया तृणवदपास्ताशेष [स्त्र ] कार्य्यफल प्रार्थनाधिकार्थप्रदा [ ना ]६ नन्दितविद्वत्सुहृत्प्रणयिहृदय: [ पादचारीव ] सकलभुवनमण्डलाभोगप्रमोद परममाहेश्वरः श्रीगुइँ सेन स्तस्यसुतस्तत्पादनख मयूखसन्तानविस्तृतजाह्नवीज७ लौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहस्त्रोपजीव्यमानभपद्रूपलोभादिवाश्रित सरभसमाभिगामिकैर्गुणै सहजशक्तिशिक्षाविशेषविस्मापि - ८ ताखिलधनुर्द्धर प्रथमनरपतिसमतिसृष्टानामनुपालयिताधर्मदायानामपाकर्त्ता प्रजो· पघातकारिणामुपप्लवानां [ दर्शयिता ] श्रीसरस्वत्योरेकाधिवासस्य स - ९ [ ] तारातिपक्षलक्ष्मीपरिभोगदक्षविक्रमो विक्रमोपसंप्राप्तविमलपार्थिवः श्री परममाहेश्वरः श्रीधरसेनस्तस्या सुतस्तत्पादानुद्ध्यात सकलजगदानन्दना१० त्यद्भुतगुणसमुदयस्थगितसमग्रदिडलः समरशतवि [ जय ] शोभासनाथमण्डलाग्रद्युतिभासुरतरासपीठो वूढगुरु मनोरथ महाभारः सर्व्वविद्यापराप ११ रविभागाधिगाविमलमतिरपि सर्व्वत सुभाषितलवेनापि सुखेोपपादनीयपरितोष समग्रलोकागाधगाम्भीर्य्यहृदयोपि सुचरितातिशयसुव्यक्तपरम १२ कल्याणस्वभाव खिलीभूतकृतकृयुनृपतिपथविशेोधनाधिगतोदग्रकीर्त्तिर्द्धर्म्मानुपरोधोज्वलतरीकृतार्थसुखरपदुपसेवानिरूढधर्मादित्य द्वितीयनामापरममाहेश्व १३ रः श्रीशीलादित्य तस्यानुजस्तत्पादानुद्ध्यातः स्वयमुपेन्द्रगुरुणेव गुरुणात्यादरवता सम[ भि ]लषणीयामपि राजलक्ष्मीं स्कन्धासक्तां परमभद्र इव धुर्य्यस्त - दाज्ञासंपा - Jain Education International पं. १ पूण्डक ने ही अलेण्डक यांची साय पं. २ वायो श्रियः पं वांया सत्वनिकषस्त पं. ४ वाये। सहतिः पं. ५ वांया संपद्भिः त्रिदश; फलः ६ प्रमोदः ७ संपद् गुणैः पं. ८ व संहता; पं. ८ वां पार्थिवश्रीः; स्तस्य ध्यातः पं. १० वांया रांसपीठोव्यूढ. पं. ११वा विभागाधिगमविः सर्वतः; तोष: पं. १२ भावः; कृतयुग; घोज्ज्वल; सुखसंपद. पं. 13 वां शिलादित्यः For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396