SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २०६ गुजरातना ऐतिहासिक लेख अक्षरान्तर पतरू पहेलुं १ ओं स्वस्ति विजयस्कन्धावारात् पूलेण्डकवास कात्प्रसभप्रणतमित्राणां मैत्रकाणामतुलबलसंपन्नम् [ ण्डलाभोगसंसक्तप्रहारशत ] लब्धप्रता २ पात्प्रतापापनतदानमानार्जवोपार्जितानुरागादनुरक्तमौलभृतश्रेणीबलावात्पराज्यश्रिय परममहेश्वर श्रीभट्टादव्यवच्छिन्नराजवँश [[ ] ३ मातापितृचरणारविन्दप्रणविप्रविधौताशेषकल्मषः शैशवात्प्रभृति खड्गद्वितीय बाहुरेव समदपरगजघटास्फोटनप्रकाशितशत्व निकषस्तन्प्र ४ भावप्रणतारातिचूडारत्नप्रभासंसक्तपादन खरश्मिसंहति सकलस्मृतिप्रणीतमार्गसम्यक्परिपालनप्रजाहृद [ यरञ्जना ]न्वर्थर (जशब्दो रूपकान्तिस्थैर्य्यगाम्भी५ बुद्धिसंपद्धि स्मर [ शशाङ्काद्रिरा ] जोदधितृदशगुरुधनेशानतिशयानः शरणगताभयप्रदानपरतया तृणवदपास्ताशेष [स्त्र ] कार्य्यफल प्रार्थनाधिकार्थप्रदा [ ना ]६ नन्दितविद्वत्सुहृत्प्रणयिहृदय: [ पादचारीव ] सकलभुवनमण्डलाभोगप्रमोद परममाहेश्वरः श्रीगुइँ सेन स्तस्यसुतस्तत्पादनख मयूखसन्तानविस्तृतजाह्नवीज७ लौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहस्त्रोपजीव्यमानभपद्रूपलोभादिवाश्रित सरभसमाभिगामिकैर्गुणै सहजशक्तिशिक्षाविशेषविस्मापि - ८ ताखिलधनुर्द्धर प्रथमनरपतिसमतिसृष्टानामनुपालयिताधर्मदायानामपाकर्त्ता प्रजो· पघातकारिणामुपप्लवानां [ दर्शयिता ] श्रीसरस्वत्योरेकाधिवासस्य स - ९ [ ] तारातिपक्षलक्ष्मीपरिभोगदक्षविक्रमो विक्रमोपसंप्राप्तविमलपार्थिवः श्री परममाहेश्वरः श्रीधरसेनस्तस्या सुतस्तत्पादानुद्ध्यात सकलजगदानन्दना१० त्यद्भुतगुणसमुदयस्थगितसमग्रदिडलः समरशतवि [ जय ] शोभासनाथमण्डलाग्रद्युतिभासुरतरासपीठो वूढगुरु मनोरथ महाभारः सर्व्वविद्यापराप ११ रविभागाधिगाविमलमतिरपि सर्व्वत सुभाषितलवेनापि सुखेोपपादनीयपरितोष समग्रलोकागाधगाम्भीर्य्यहृदयोपि सुचरितातिशयसुव्यक्तपरम १२ कल्याणस्वभाव खिलीभूतकृतकृयुनृपतिपथविशेोधनाधिगतोदग्रकीर्त्तिर्द्धर्म्मानुपरोधोज्वलतरीकृतार्थसुखरपदुपसेवानिरूढधर्मादित्य द्वितीयनामापरममाहेश्व १३ रः श्रीशीलादित्य तस्यानुजस्तत्पादानुद्ध्यातः स्वयमुपेन्द्रगुरुणेव गुरुणात्यादरवता सम[ भि ]लषणीयामपि राजलक्ष्मीं स्कन्धासक्तां परमभद्र इव धुर्य्यस्त - दाज्ञासंपा - Jain Education International पं. १ पूण्डक ने ही अलेण्डक यांची साय पं. २ वायो श्रियः पं वांया सत्वनिकषस्त पं. ४ वाये। सहतिः पं. ५ वांया संपद्भिः त्रिदश; फलः ६ प्रमोदः ७ संपद् गुणैः पं. ८ व संहता; पं. ८ वां पार्थिवश्रीः; स्तस्य ध्यातः पं. १० वांया रांसपीठोव्यूढ. पं. ११वा विभागाधिगमविः सर्वतः; तोष: पं. १२ भावः; कृतयुग; घोज्ज्वल; सुखसंपद. पं. 13 वां शिलादित्यः For Personal & Private Use Only www.jainelibrary.org
SR No.005412
Book TitleGujarat na Aetihasik Lekho Part 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabh Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy