Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 34
________________ . प्रथमो लम्बः । भयाः सर्वकषशोकपावकपच्यमानतनवः संतापकृशानुधूममिव श्यामलिमानमाननेन दर्शयन्तः पातालतलप्रवेशाय दातुमवकाशमर्चयन्त इव विकचकमलदलनिचयेन मेदिनीमवनमितदृशः प्रसृमरनिःश्वासनिर्भरोष्णमर्मरिताधराः करनखरशिखरविलिखितास्थानभूमयः स्वान्तचिन्त्यमाननरपतिदुश्चारतदूयमाना दुःखभरभज्यमानमनोवृत्तयः कर्तव्यमपरमपश्यन्तः पश्यन्तश्च परस्परमुखानि मूकीभावेन दर्शितदुरवस्थमवास्थिषत मत्रिणः । ___ततस्तूष्णीभावविवृतविसंवादेषु स्वेदसलिलनिवेदितवेदनानुबन्धेषु चित्रगतेष्विव निष्कम्पनिखिलाङ्गेषु मन्त्रप्रभावनिरुद्धवीर्येष्विव विषधरेषु विंगतप्रतीकारतया हुत्कुर्वाणेषु सचिवेषु धर्मदत्तो नाम धर्मंकतानबुद्धिरमात्यमुख्यः प्रज्ञाप्रदीपदृष्टकाष्ठाङ्गारहृदयगतार्थोऽपि पार्थिवपक्षपातादनपेक्षितप्राणः सधीरमभाणीत्—" आयुष्मन् , नैकदोषतिमिरविहरणरजनीमुखं राजद्रोहं दौरात्म्यादुपदिशति दैवतेऽस्मिन्नाकस्मिकः कोऽयमादरः। पश्य विश्वंभरापतयो ह्यतिशयितविश्वदेवताशक्तयः । तथाहि-यस्त्वपकरोति देवताभ्यः स पुनः परत्र विपद्येत वा न वा । मनसापि वैपरीत्यं राजनि चिकीर्षतां चिन्तासमसमयभाविनी विपदिति नैतदाश्चर्यम् । यदेकपद एव सह सकलसंपदा संपनीपद्यते प्रलयः स्वकुलस्यापि । परत्रापि पापीयसस्तस्याधोगतिरपि भवितेति शंसन्ति शास्त्राणि । तद्विवेकविधुरजनगतागतक्षुण्णमयशःपङ्कपटलपिच्छिलमभितःप्रसरदपायकण्टककोटिसंकटमशेषजनविद्वेषविषधरविहारभीषणमपर्यवसायिपारवादपर्यायदावपावकपरीतं पार्थिवविरुद्धमध्वानं सुधियः के नाम वगाहन्ते । प्रकृतिमूढमतयः प्रेक्षाविहीना हि मुञ्चन्तः सौजन्यं संचिन्वन्तः सर्वदोषानुत्सारयन्तः कीर्तिमुररीकुर्वाणा अवर्णवादं विनाशयन्तः कृतं व्याक्रोशयन्तः कृतघ्नतां परिहृत्य प्रभुतामनुप्रविश्य बालिश्यमनारोप्य गरिमाणमारोप्य लघिमान

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184