Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
गद्यचिन्तामणौ
तकबलपुष्टः कर्माष्टकरिपुराजसमष्टिं समूलकाषं कषन्कर्मारिनिर्मूलनप्रलयविधानातिशयमिलितपर्जन्यप्रमुखनिर्जरपरिषत्परिकल्पितपरनिर्वृतिमहोत्सवपुरःसरं सारगुणोत्कर्षपक्षपातिपरमशुक्लध्यानाभिवानध्यानोत्तमप्रदत्तां लयपराचीनपरमानन्दवितरणविदग्धामविदग्धमुक्तां मुक्तिश्रियं शिश्रिये ।
ततश्च तस्मिन्प्रसववेदनानभिज्ञमातरि निरर्थकाव्यक्तवचःश्रवणचरितार्थश्रोत्रदूरोज्ज्ञितपितरि निमेपोन्मेषनिरपेक्षनेत्रे लोकद्वयहितोपदेशिमित्रे बहिश्चरापरजीविते गुरौ तपस्योद्यते गते सति जातमपि शोकजातवेदसं तत्त्वज्ञानजलैर्निर्वाप्य गुणगणगरीयसा कनीयसानन्योपास्यैर्वयस्यैश्च समं वसुंधरायां सौन्दर्यवीर्याभ्यां मार इव कुमार इव च जीवककुमारे वारयुवतीनां पौरवृद्धानां च हृदि स्वाङ्गारोहणोपलम्भसंभावनाहृष्टानां करिरथतुरगप्रष्ठानां पृष्ठेषु च सदा निवसति तदवसरे प्रस्तुतमुच्यते । -
. अथ कदाचिदचलमचरममारूढवति भानुमति विधाय विधेयमहर्मुखसमुचितमहमहमिकापतदवनिपतिकिरीटरत्नकिरणनीराजितं राजविजयवर्णनचतुरचारणमुखरितहरितमनिलचलितकदलिकाकलापममलदु - कूलवितानविलसदुपरिभागमुद्गच्छदतुच्छमरीचिनिचयनिचुलितमणिस्तम्भमास्थानमण्डपमधिवसन्तं समीपगतवारवामलोचनाचालितचामरमरुदान्दोलितकुन्तलकलापमुलुसदाभरणमणिमहःप्रसरकञ्चकितसकलकाष्ठं काष्ठाङ्गारं धरणीपतिमकुटतटप्रहारजर्जरितशिखरेण निजाधिकारलक्ष्मीलताधिरोहणविटपेन वेत्रदण्डेन चण्डिमानमुद्वहन्प्रदर्शितमुख विकारः प्रतीहारः प्रविश्य सप्रश्रयं प्रणम्येदं व्यजिज्ञपत् - "देव, देवभुजपरिघपरिपालितपर्यन्तेषु कान्तारेषु तरुणतृणचरणरसाकुलं गोकुलमापत्य कुतोऽपि दिगन्तरालादविरलशरासारशकलितगोवपुषः परुषवचसो नाफला बलादाहृत्य गता इति प्रतीहारस्थाने स्थिताः, प्रोतोद्धृतोभयपाणितलप्रणयिपलत्रवशदण्डाः कुञ्चिताग्रचरणस्पृष्टमहीपृष्ठा द्विगुणतरदीर्धीकरणतनुतरशरीराः

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184