Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
प्रथमो लम्बः ।
२१
शलशालिनं कमपि यन्त्रकलापिनं कल्पयति महीक्षिदादिक्षत् । अद्राक्षीच सत्वरशिल्पिकल्पितमकल्पितनिर्विशेषमशेषजननयनहर्षदायिनं शिखिनम् । अदाच्च तस्मै विस्मयमानमना मानवेश्वरो मनोरथपथातिवर्ति कार्तस्वरादिकम् । व्यहरच्च मनोहरेषु विहारोपवनेषु वनितामारोप्य मयूरयन्त्रे नरेन्द्रः ।
इत्थं गमयति कालं कामसुखसेवारसेन राजनि राजीवदृशश्च क्रमादभिवृद्धे गर्भ निर्भरराज्योपभोगनिष्ठः काष्ठाङ्गारोऽप्याकृतिमिव कृतघ्नतायाः साक्षात्कारयन्नयशःशरीरमिवाकल्पमवस्थापयन्सज्जनसरणिमिव खिलीकुर्वन्सर्वजननिग्राह्यतामिव प्रतिगृह्णन्प्रकृतिमिव तुच्छतायाः प्रदर्शयन्पृथिवीपतावुचितेतरमुपरचयितुमुपाक्रस्त प्राक्रस्त च प्रतिदिनमेवं चिन्तयितुम् —" विहरदश्वीयखुरपुटविघटितधरणीतलोत्थितधारालरजःपटलघटितरिपुमण्डलोत्पातपांसुवर्षेण समरहर्षलमदवदिभकपोलतटविगलितमदजलदर्शितापरकालिन्दीप्रवाहेण विलसदसिमरीचिजालमेचकितदशदिशामुखेन युद्धोन्मुखसुभटभुजदण्डकुण्डलितकोदण्डविडम्बितपितृपतिवऋकुहरेण भुवनविवरव्यापिना बलेन शशरिरे शत्रवः । आ महेन्द्रमदावलकलभकर्णतालपवनविधुतपादपकुसुमधूलीधूसरितपरिसरवनादुदय - गिरेरा खेलद्वरुणरमणीचरणन्यासमिलदविरलपावकपल्लवितप्रस्तरादस्त - गिरेरा शैलराजदुहितृकरनखेलूनपल्लवभरकृतावनीरुहशिखरोल्लासात्कलासादा निशिचरकुलप्रलयधूमकेतोः सेतोरवनतमकुटमणितटलुठितैमर्माणिक्यमहःपल्लवैरर्चयन्ति नश्चरणौ धरणीभुजः । एवं फलितसकलमनोरथस्य सर्वो:पालमौलिविनिवेशितचरणस्य शौर्यशालिनो मादृशस्य परनिदेशकरणमयश:कारणम् । न हि चेतयमाना मानिनः परशासनं शिरसा धारयन्तो वहन्ति जीवितम् । सकलभुवनाधिपत्योपभोगमुखितमपि दुःखयति हि पारतन्त्र्यम् । तत्केनापि व्याजेन व्यापाद्य

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184