Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras
View full book text
________________
सप्तमो लम्बः ।
१०७
न्तुरितारविन्दसवर्णवैवर्ण्यानि वदनानि साकूतं सानुतापं सदैन्यं चन्यशामयत् । तन्निशामिताः सख्यश्च सख्यं गता इव तोयदैः पूर्वमुल्लसद्दशनकिरणतटिल्लुतां पश्चात्पतिप्रयाणवार्तापत्रं तदनु नयनजलधारामप्यपातयन् । सा तु क्षेमश्रीः श्रवसि तद्वार्ता मनसि हृल्लेखं वपुषि प्रकम्पं चक्षुषि बाष्पधारामात्मन्यविषाशुचं वदने वैवर्ण्यं नासिकायां दीर्घश्वासमास्ये परिदेवनं च यौगपद्येन भजन्ती तदशनिपतनादपासुरिव भूमौ पपात । तथाविधामनस्यामिमां वयस्येवाविदितकृच्छ्रामातनोन्मूर्छा ।
एवमतिमोहविधुरां वरोपलम्भवरार्थितया निभृतेन्द्रियवृतिं पृथ्वी - शयने प्रतिशयानामिव शयानां फणिनीमिव फणामणिना पद्मिनीमिव पद्मबन्धुना रतिमित्र त्र्यम्बकललाटाम्बकदहनदग्धमदनेन दयितेन विप्रयुक्तामतिदयावहां जीवंधरदयितां निशाम्य, निर्वृतिरधिकनिर्वेदा खेदप्राचुर्यादुद्धरणविहस्तेन हस्तद्वयेनोत्क्षिप्याङ्गजामङ्कमारोप्य, तदङ्गमतिपांसुलं क्षालयन्तीक क्षरदश्रुजलैर्हिमजलकर्पूरपूरविलुलितमलयजस्थासकस्थगितस्फारहारशीफरशिशिरोपचारैर्निवारितप्राणप्रयाणां विधाय, 'विधिविलसितमिदमतिनृशंसम् । हंसगमनेयमेवमप्यस्मदीक्षणाभ्यामहो कथमीक्षिता' इत्याधिक्षीणा तत्क्षणे पूर्वक्षणदायां स्वापावसाने स्वनमालोकितमनुस्मृत्य सविस्मयं साश्वासं सानुनयं च समभ्यधात् - -" पुत्रि, रात्रावतीतायां दयितां हंसीमपहाय राजहंसः कचिद्गत्वा संगतश्च पुनर्दृष्टः । ततः संगंस्यसे त्वमपि जामात्रा । धात्रीतलदुर्लभस्तव वल्लभः सुते, स्वाभिप्रायं प्रायेण केनापि व्याजेन विवृण्वन्नेव प्रयास्यति । तवालस्यादिदमनवधृतम् । अथवा किमिदमाधुनिकमावश्यके कर्मणि सकलकर्मकर्मठानां पुरुषाणां क्वचिदटनं पुनर्घटनं च” इति । एवमभिहितैरतिहितैर्मातृवचोभिः पिहितासुमोक्षाशास च पतिदेवता पतिपदं परमेश्वरश्रीपादारविन्दद्वन्द्वं च द्वन्द्वप्रशमनकृते हृदि निधाय निषसाद |

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184