Book Title: Gadya Chintamani
Author(s): Vadibhsinh, T K Kuppuswami Sastri, S Subhramhanya Sastri
Publisher: Madras

View full book text
Previous | Next

Page 50
________________ द्वितीयो लम्बः ३९ पालिकेन पचेलिमेन पनसफलेन पाकपाटलितत्वचा मोचाफलेन शातकुम्भकुम्भसदृशाकारेण सहकारफलेन च प्राज्याज्यप्रचुरमरीचानुगुणलवणमधुरनालिकेरपयःपल्लवितरसेन बृहद्वृहतीप्रमुखेनाञ्जनशिखरिदेशीयेन व्यञ्जनजातेनाप्यभिव्यञ्जितरसं निमेषमात्रेण निरवशेषमभ्यवाहृत । पुनरप्यहृष्टमनसे प्रचुरमन्नमह्नाय भोक्तुमभिलषते तस्मै विस्मयस्तिमितमनसा त्वया समादिष्टाः पौरोगवाः पूर्वनिष्पन्नं तद्भवनवासिनिखिलजनभोक्तव्यं विविधमन्धः संभारं समर्पयामासुः । स भिक्षुरक्षीणबुभुक्षुस्तदशेषमशनमम्भोधिपयःसंभारमिव कल्पान्तकालानल: कबलयन्न कदाचि - दतासीत् । एवं पूर्वनिष्पन्नैस्तदात्वसंपादितैरपरिमितैश्च पायसदाधिकसार्पिष्काद्यमृतपिण्डैरपूपैरप्यपूर्णजठरमाशार्णवमिव वर्णिनमालोक्य चित्रीया - विष्टस्त्वमनासादिताहारो निवसन्भिक्षोर्व्याधेः परिक्षयकालतया वा कुमारकारुण्यवैभवेन वा तथाभवितव्यतया वा तस्य वस्तुनः स्वहस्तावलम्बि - तं कलमकबलमत्यादराददिथाः । तदास्वादनमात्रेण तृष्णापयोधिरिव भगवत्या परमनिवृत्या क्षण एव तस्मिन्पूर्ण वर्णिनो जठरमभूत् । आसीज्च्चास्य सौहित्यम् । अत्रपच्चायमतितराम् । नितरां व्यस्मेष्ट प्रकृष्टतपसां सुलभेन भवन्माहात्म्येन । निरणैत्रीच्च भवलक्षणेन भवन्तमन्यादृशम् । अतर्कयच्च पुनरमान्तं स्वान्तसंकटकुटीरे बहिरपि विहारयन्नित्र रोमाञ्च - निभेन हर्षभरम् – ' आसीदयमपहसितमारः कुमारो मारकोऽस्मद्भस्मकव्याधेः । कात्र कर्तव्या प्रत्युपकृतिः । नहि प्रतिकृतिसव्यपेक्षाः प्रेक्षात्रतामुपकृतयः । तथापि किमप्युपकृत्य प्रतिकृतिमता मया भवितव्यम् ' इति सुचिरं विचिन्त्याप्यन्यां प्रतिकृतिमनालोकयन्नुभयलोक हितहेतुभूतमभूतपूर्वमहिमानमनत्रद्याभिर्विद्याभिरेवमलमकुरुत भवन्तम् " इति । एवं विदितगुरुवृत्तान्ततया मुदितमानसं प्रलयाभिमुखीभवदेनसं चरमदेहधारिणं कुमारं सूरिः श्रीरत्नत्रयविशुद्धिसंपादनाय तत्त्वमबूबुधत्

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184