Book Title: Dwashashthi Margana Sangraha
Author(s): Vishalvijay
Publisher: Yashovijay Jain Granthamala
View full book text
________________
ग्रन्थकारप्रशस्तिः ।
जरा जरासन्धनृपेण मुक्का, निश्रेष्टमानुषी कणसैन्यम् । पलायिता यत्स्नपनाऽसुना तं, पंखेश्वर पार्यविनं नमामि ॥१॥
अयाप्यवयाहितां विधाः सुवामा, . भारपणामी शमनीयवापाम् । वाचं निपीय समतामसमां अपन्त, यस्य स्ववीमि परमं तमहं जिनेयम् ॥२॥ जगत्प्रमोस्तस्य गुखाद् विनिर्गता, निशम्य रम्यां त्रिपदी विनिर्ममे । यो द्वादशागीं शिवमार्गदीपिका, जीयात् मुधों गणभृत् स सर्वदा ॥३॥ वत्पढ़े क्रम जम्बूस्वामिप्रभृतयस्ततः ।
परयो भूयोऽभूवमज्ञानतिमिरांशकः ॥४॥ अकबराणिपतिः स्वराज्ये, यस्योपदेशः प्रतिवोषमाप्य । अमारिमुघोषयति स्म मरिस, श्रीहीरपूर्वो विजयस्ततोऽभूत् ॥५॥ शिथिलतामुपलभ्य तदातनी, भगवदुक्तविधौ मुनिमिः श्रिताम् । अकृत यस्तु तदुद्धरणं ततोऽजनि स सत्यपरे। विजयो गणी ॥ ६॥
ततो बहुवतीनेषु परिषु मानवालिषु । जज्ञे शमदवारामालासनाम्बुवहोपमः ॥ ७ ॥ • श्रीबुद्धिविजया माम्ना मुनिराजो बदन्वये । स्थितानां षट्शातीदानी मुनीनां वर्ववेऽमया ॥८॥

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280