SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ ग्रन्थकारप्रशस्तिः । जरा जरासन्धनृपेण मुक्का, निश्रेष्टमानुषी कणसैन्यम् । पलायिता यत्स्नपनाऽसुना तं, पंखेश्वर पार्यविनं नमामि ॥१॥ अयाप्यवयाहितां विधाः सुवामा, . भारपणामी शमनीयवापाम् । वाचं निपीय समतामसमां अपन्त, यस्य स्ववीमि परमं तमहं जिनेयम् ॥२॥ जगत्प्रमोस्तस्य गुखाद् विनिर्गता, निशम्य रम्यां त्रिपदी विनिर्ममे । यो द्वादशागीं शिवमार्गदीपिका, जीयात् मुधों गणभृत् स सर्वदा ॥३॥ वत्पढ़े क्रम जम्बूस्वामिप्रभृतयस्ततः । परयो भूयोऽभूवमज्ञानतिमिरांशकः ॥४॥ अकबराणिपतिः स्वराज्ये, यस्योपदेशः प्रतिवोषमाप्य । अमारिमुघोषयति स्म मरिस, श्रीहीरपूर्वो विजयस्ततोऽभूत् ॥५॥ शिथिलतामुपलभ्य तदातनी, भगवदुक्तविधौ मुनिमिः श्रिताम् । अकृत यस्तु तदुद्धरणं ततोऽजनि स सत्यपरे। विजयो गणी ॥ ६॥ ततो बहुवतीनेषु परिषु मानवालिषु । जज्ञे शमदवारामालासनाम्बुवहोपमः ॥ ७ ॥ • श्रीबुद्धिविजया माम्ना मुनिराजो बदन्वये । स्थितानां षट्शातीदानी मुनीनां वर्ववेऽमया ॥८॥
SR No.022686
Book TitleDwashashthi Margana Sangraha
Original Sutra AuthorN/A
AuthorVishalvijay
PublisherYashovijay Jain Granthamala
Publication Year1947
Total Pages280
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy