SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ सस्कृत स्तोत्रादि संग्रह अन्यापोह, ध्यात्वा सोऽहं श्रेण्यारोह, क्षिप्त्वा मोहं ।। १० ।। तचाचल्यं, हत्वा शल्यं प्रापत्कल्यं, यः कवल्यं ॥ ११ ॥ द्व' आयात-स्तत्सेवातः श्रीविद्यातः, सातत्रातः ॥ १२ ॥ तव्याख्यानं, तस्य ध्यानं तत्त्वज्ञानं, भूयात्प्यान ॥ १३ ।। अन्याऽनीह, स्तद्भक्तीहः, धर्मात्सीह-स्तं स्तौतीह ।। १४ ।। इति श्री चतुरक्षरायाप्रतिष्ठायाजातौ कन्यानाम छंदोवृहतम्तवनं (५) पावलघुस्तवनम् (द्रुतविलम्बितछन्दः) प्रवरपार्श्वजिनेश्वर पत्कजे, ' भयहरे भविभावुकदे भजे । य इमके न कदापि नरस्त्यजे तमिह सद्रमणीवरमासजेन् ॥ १॥ उदितमेतदहः सफल नशं, सफलना च नयामि तथा दृशं । जिनप दर्शनतो भव एप मे सफल एव गुणाः सफलाः समे ॥ २॥
SR No.010705
Book TitleDharmvarddhan Granthavali
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherSadul Rajasthani Research Institute Bikaner
Publication Year1950
Total Pages478
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy