SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobabirth.org Acharya Shri Kailassagersuri Gyarmandie - अध्य. १० दश यदि चामर्पोषध्यादिरूपां, तथा सत्कारं वस्त्रादिभिः, तथा पूजनं च स्तवादिना त्यजति, नैतदर्थमेव यतते, स्थितात्मा | दीपि ज्ञानादिषु, पुनः किम्भूतो मिक्षुः ? अनिभो मायारहितः, पुनः किम्भूतो भिक्षुः ? अलोलोऽप्राप्तप्रार्थनातत्परो न, पुनयों रसेषु Nन गृद्धो न प्रतिबद्धः, स भिक्षुर्भवति, नेति--तथा यः परं स्वपक्षशिष्येभ्यो व्यतिरिक्तमयं कुशील इति न वदति, तद्वदने ॥१०॥ चाप्रीतिदोष उत्पद्यते. स्वपक्षशिष्यं तु शिक्षाग्रहणबुद्धया वदत्यपि, पुनयनान्यः कश्चित्कुष्यति, न तद्यो ब्रवीति दोषसद्भावेपि, न परं वइजासि अयं कुसीले जेणं च कुप्पिज न तं वइजा। जाणिअ पत्तेअं पुन्नपावं अत्ताणं न समुक्कसे जे स भिक्खू १८. न जाइमत्ते न य रूवमत्ते न लाभमत्ते न सुएण सत्ते । भयाणि सव्वाणि विवजइत्ता धम्मज्झाणरए जे स भिक्खू १९. किमित्याह-ज्ञात्वा प्रत्येकं पुण्यपापं नान्यसम्बन्ध्यन्यस्य भवति, अग्निदाहवेदनावत्, एवं सत्स्वपि गुणेष्वात्मानं यो न समुत्कर्षति, न स्वगुणैर्गर्वमायाति स भिक्षुः १८. अथ मदप्रतिषेधार्थमाह--नजाईति-यः साधुर्जातिमत्तो न भवति, यथाह ब्राह्मणः, पुनयों रूपमत्तो न भवति यथाई रूपवानादेयः पुनयों लाभमत्तो न भवति यथाहं लाभवान, पुनयों न श्रुतमत्तो For Private and Personal Use Only
SR No.020302
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorSamaysundar Upadhyay
PublisherMumbai Khambhat Shree Sangh
Publication Year
Total Pages240
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy