Book Title: Chandraraja Charitram Author(s): Ajitsagarsuri Publisher: Ajitsagarsuri Shastra Sangraha View full book textPage 5
________________ ॥ ॐ अहम् ॥ ॥ प्रस्तावना॥ " नमः सुरासुरेन्द्रपूजिताय विगतमोहाय श्रीवीराय " सुविदितमेतदखिलविद्वज्जनानांहिताऽहितार्थोपदेशकानि विविधानि पूज्यपादारविन्दपूर्वाचार्यप्रणीतानि बहूनि प्राकृतसंस्कृतगद्यपद्यात्मकानि मधुरवचनमकरन्दरसभृतानि हृदयंगमानि विशुद्धार्थबोधकानि सद्वर्त्मदर्शकानि महाचरित्राणि प्रथितानि सन्ति । आहत दर्शनग्रन्थानां सम्पदोऽनुयोगचतुष्टयेन पल्लविता वरिवर्तन्ते, तत्र चरिताऽनुयोगः सर्वेषां सुधियां सुगमत्वाद्बोधकत्वाच लोकेषु मुख्यता दधाति, यतः विभिन्नप्रवृत्तीनां जनानां नैसर्गिकाणि विचित्राणि चरित्राणि चरिताऽनुयोगादेव ज्ञायन्ते. सुखदुःखफलभूतानि पुण्यपापानीति धर्माऽधौं चरित्रकथानकाद्विशदीभवतः, अन्यञ्च सुकृतदुष्कृतभाजोदेहिनो मिष्टकटुफलानि भजन्ति, पृथिव्याविभूषणधर्माऽधर्मविवेकज्ञः पुरुषः, तस्य विभूषणं न्यायाऽर्जिता लक्ष्मीः, साऽपि दानविभूषणा, दानस्य विभूषणं पात्राऽपात्रविवेकः, शरीरस्यविभूषणं निःपक्षपातं शास्त्रं, तस्य विभूषणं प्रशमः, तद्विभूषणंशीलमित्यादि तत्त्वजिज्ञासा चरिताऽनुयोगादेवसिद्धयति, दुरन्तदुःखौघनिदाने भवोदधौ निमज्जतादेहिनामुद्धरणशीलः सर्वज्ञोदितोधर्मः खल्वेकः, सचदानशीलतपोभावनाख्यभेदेनचतुर्धाप्ररूपितः प्राचीनैः सूरिपादैः। तदतिदााय संस्कृताः प्राकृताश्च प्रन्था यथामति निर्मातव्या मतिमद्भिः, यतः पुरातनपद्धतिर्नव्याहन्येत । विशेषतोविज्ञापनीयश्चैतद्-प्रखरपाण्डित्यधा For And Persone OyPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 376