Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha

View full book text
Previous | Next

Page 16
________________ Shri Mahavir Jain Aradhana Kendra ॥ चंद्रराज चरित्रम् ॥ ॥ १ ॥ **********************→ www.kobatirth.org मास । ज्ञानसुधोदन्वन्तं नमामि तं पुण्डरीकगणनाथम् ॥ ६ ॥ जाड्यान्धकारहारिणि ?, सचराचरबोधदायिनी त्वामिह । शील कथावस्तु, वाग्देवि ? सदाननालये तिष्ठ ॥ ७ ॥ गुरुवारिनिधिस्तरितुं, गुणरत्नभृतोऽनिशं कथं शक्यः । यस्योपकृतिरनल्पा, तं गुरुदेवं स्तवीम्यहं भूयः ॥ ८ ॥ श्रीचन्द्रनरेन्द्रस्य, चरितं सच्छीलवृत्तितो रम्यम् । श्रवणाऽलङ्कृतिभूतं, तनोमि धर्मार्थसिद्धिसन्तानम् ॥ ६ ॥ यस्मिन् श्रुतेऽनवद्ये, सुधां सुधा मन्वते विबुधवाराः । तं कविकृतं विलास - माकर्णयतैकमानसा रसिकाः ? ||१०|| हृद्यः कथाप्रबन्धो व्याख्याता मिष्टवाग्विलासोऽपि । श्रोता चार्थविदग्ध - स्तदैव माधुर्यमाप्यते शस्यम् ॥ ११ ॥ समस्ति श्री माँश्चतुर्दशराजलोकप्रमाण लोकत्रयमध्यवर्त्ती पृथ्वायतैकै कराजप्रमाणऊर्द्धाऽधोभागेऽष्टादशशतयोजनमानस्तिरश्रीनोभूलोकः । तत्रैकलक्षयोजनप्रमितः पार्वणरजनी करवर्चुलाकृतिरस्ति जम्बूद्वीपनामद्वीपः । तस्योत्तरकुरुपूर्वार्द्धं जाम्बूनदमयो निभृतोदाम भूरिरसो जम्बूतरुर्विलसति, यस्य परितः चतसृषु दिक्षु मणिरत्नविभूषिता पद्मवेदी विराजते, तस्या मध्यपीठेऽष्टयोजनविस्तृतश्चतुर्योजनोन्नतो वज्ररत्नमय मूलसन्ततिररिष्टरत्नम यकन्दो वैडूर्यमयद्वियोजन (पइयोजन इति पाठान्तरम्) प्रमितस्कन्धः क्रोशद्वयविस्तृतचतुःसुशाखः स जम्बूतरुर्विभ्राजते, ताश्रशाखाः प्रत्येकमुच्चायामत्वे पञ्चदशक्रोशप्रमाणास्तन्मध्यशाखाग्रेऽमेयविक्रमाकलितानाढ्याभिधेयसुररक्षितं सिद्धायतनं द्योतते, पुनः स जम्बूतरुः सौवर्णशाखाप्रशाखाप्रचयो, बैर्यमयरमणीय पलाशराशिर्यशो विवृद्धहाटकमय सत्पल्लवो, राजतफलकुसुमसंभारः, शाश्वतभावं परिधत्ते । अपरेऽपि तन्निकटवर्त्तिनोऽनेकजम्बूपादपाः सन्त्यतस्तन्नाम्ना जम्बूद्वीप इतिप्रसिद्धिर्जज्ञे, तत्र पडखण्डखण्डमण्डिताष्टमीशशधरप्रकाशं श्रेयोभरभरितं भरतचेत्रं सकलक्षेत्रमूर्द्धन्यता मावहति यतो यत्र विशेषतया तीर्थरा सिद्धाचलतीर्थं पावनतरं विराजते । For Private And Personal Use Only ←*O**O*-**-LOK LOK****** Acharya Shri Kassagarsuri Gyanmandir प्रथमोलासे प्रथमः सर्गः ॥ ॥ १ ॥

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 376