Book Title: Chandraraja Charitram
Author(s): Ajitsagarsuri
Publisher: Ajitsagarsuri Shastra Sangraha
View full book text
________________
॥चंद्रराजचरित्रम् ॥ ॥३॥
प्रथमोबासे प्रथम: सर्गः॥
मनोवृत्ति रञ्जयन्तं सुकान्तिकलितं प्रवरमर्वन्तं निरीक्ष्य भूपतिः प्रमुदितो जज्ञे । परन्त्वयं वक्रशिक्षितोऽभूदित्यजानानो भूप- 1 तिरन्यदा मृगयाऽभिरतिस्तमेवसप्तिमारुह्य सारसेनापरिवृतो बकुलचम्पकशाल्मलीप्रमुखविटपिवल्लीवितानविरलभानुप्रभं नानाजातीयप्रचुरश्वापदाकीर्णमरण्यं जगाहे । पुरन्दरप्रार्थित श्रीरपि विरतधर्मश्रीः पार्थिवः परप्राणव्यपरोपणव्यसनो मिथुनीभूय रतोत्सवनिरतानि तृणग्रासकलितदीनाननानि वराहवातमजादिकुलानि व्याकुलीचकार । प्रथितधनुष्टकारभयत्रस्ता इतस्ततः परिभ्रमद्भिः सादिभिर्निशातशरासिकुन्तप्रमुखाहरण जरीकृतदेहा ग्रस्तानपि ग्रासानुद्वमन्तो वराहप्रभृतयः केचित कुण्डलीकृतवपुषः स्वप्राणरिरक्षया क्षणात्कापि निलीयादृश्यतां प्रापु: । जीवितं कस्याभीष्टं न भवेत् ? मृगशशप्रमुखा वराकाः कांदिशिकाः परमाधामिकधामवासिनो नारकचारकवेदनामनुभवन्त इव दुर्धरदुःखार्णबनिमग्नाः स्वकीयोद्धतिं न लेभिरे,
यतः-मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनाम् । लुब्धकधीवरपिशुना-निष्कारणवैरिणो जगति ॥ १॥
यूथात्तस्मात्कथमपि पलाय्यैको मृगोऽजरठो बलिष्ठपादसञ्चारो दिगन्तदिदृक्षुरिव व्यचीक्रमत् । कूर्दमानं तं निरीक्ष्य नृपतिस्तत्पृष्ठानुसारी झटिति तुरगं मुमोच, बद्धलक्ष्यैकदृष्टिर्निजपृष्ठानुगामिसैनिकानपि स व्यस्मार्षीत् । निर्जितमारुतबेगो हरिणोप्यतीतजगतीपतिदृष्टिरभूत् । यावदायुस्तावदन्तकोऽपि वक्रबुद्धया तं विलोकितुमप्रभुः।
उक्तञ्च-अरचितं तिष्ठति देवरक्षितं, सुरक्षितं दैवहतं विनश्यति । जीवत्यनाथोऽपि वने विसर्जितः, कृतप्रयत्नोऽपि गृहे विनश्यति ॥१॥ तथा च यादृशी भावना येषां, यादृशी भवितव्यता । तादृशं जायते कार्य, दैवाधीना हिं जन्तवः ॥२॥
कुरङ्गं जिहीर्षुरत्यायतकृष्टकोदण्डदण्डो लङ्घितमपि दबीयांसमध्वानं नरेन्द्रो न विवेद, व्यसनासक्तचेतसः सुलभः कुतो
For Private And Persons
Only

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 376