________________
१०
परिशिष्टम् ।
तं सदापुण्यरमोदय संगमं समरसामृतसुंदरसंयमं ॥ ११ ॥ हिनस्ति यानावस्थितस्य मध्यमं तं तीर्थनाथं समर प्लवंगमं ।
........
सुरासुराधीशम....... यमं रैः नाथसंपूजितपदयुगसुमं ॥ १२ ॥ संसारमालाकुलचित्तमादिमं सानार्थ संवेदनशून्यमश्रमं । रम्याप्ततावस्थित पूर्णचिद्धनं सर्पांकितः शोषितपापकर्द्दमः ॥ १३ ॥ रत्नत्रयालंकृत नित्यम सीमाद्विसारोपमसत्त्वसोम । शोभामयो ज्ञानमयं विसामं
षड्वर्ग मां देव विधेयकामं ॥ १४ ॥ भावविभासकनष्टविलोमं
स्कंदितस्कंदलतं प्रणमाम ।
रंगपतंग निवारण सुभीमं
कंबुदानं (गलं ) जिनप... हत ते भौमं ॥ १५ ॥ मंत्रेश्वरः पार्श्वपतिपरिश्रमं
लालाश्रितस्यापनया मनोरमं ।
कर्मेत्थितं मे जिन साधु नैगमं रंभाविलासालसनेत्र निर्गमं ॥ १६ ॥ समितिसारशरीरमविभ्रमं
हरितोत्तमभूरिगमागमं । श्रयत तं जितमानभुजंगमं फलसमृद्धिविपीनपराक्रमं ॥ १७ ॥ त्रैर्यशः सृजति शं जिन सार्व्वभौमः तारखरेण विबुधैः श्रित....होम | शोकारिमारिविरहय... वातस (दा?) मं भव्यैः स्तुतं निहतदुर्मतदंडव ( ? ) मं ॥ १८ ॥ माद्यां जध्वं सविधौ महद्धिमं
न वाजयत्याशु मनस्तुरंगमं । मंत्रोपमं ते जिन राम (ग) पंचमं स्तवेन युक्तं गुणरत्नकुट्टिमं ॥ १९ ॥
कलिशैलोरु व्यधाम (?)
माहात्म्यं हृदयंगमं ।
लब्धश्रितव सुत्राम
यंतिवर्गस्तुतं नुमः ॥ २० ॥
लोकोत्पत्तिविनाशसंस्थितिविदां मुख्यं जिनं वै स्तुमः द्रव्यारक्तसमाधरं नमत भो पूजां वरां पाश्चिमं ।
Jain Education International
For Private & Personal Use Only
73
www.jainelibrary.org