SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ १० परिशिष्टम् । तं सदापुण्यरमोदय संगमं समरसामृतसुंदरसंयमं ॥ ११ ॥ हिनस्ति यानावस्थितस्य मध्यमं तं तीर्थनाथं समर प्लवंगमं । ........ सुरासुराधीशम....... यमं रैः नाथसंपूजितपदयुगसुमं ॥ १२ ॥ संसारमालाकुलचित्तमादिमं सानार्थ संवेदनशून्यमश्रमं । रम्याप्ततावस्थित पूर्णचिद्धनं सर्पांकितः शोषितपापकर्द्दमः ॥ १३ ॥ रत्नत्रयालंकृत नित्यम सीमाद्विसारोपमसत्त्वसोम । शोभामयो ज्ञानमयं विसामं षड्वर्ग मां देव विधेयकामं ॥ १४ ॥ भावविभासकनष्टविलोमं स्कंदितस्कंदलतं प्रणमाम । रंगपतंग निवारण सुभीमं कंबुदानं (गलं ) जिनप... हत ते भौमं ॥ १५ ॥ मंत्रेश्वरः पार्श्वपतिपरिश्रमं लालाश्रितस्यापनया मनोरमं । कर्मेत्थितं मे जिन साधु नैगमं रंभाविलासालसनेत्र निर्गमं ॥ १६ ॥ समितिसारशरीरमविभ्रमं हरितोत्तमभूरिगमागमं । श्रयत तं जितमानभुजंगमं फलसमृद्धिविपीनपराक्रमं ॥ १७ ॥ त्रैर्यशः सृजति शं जिन सार्व्वभौमः तारखरेण विबुधैः श्रित....होम | शोकारिमारिविरहय... वातस (दा?) मं भव्यैः स्तुतं निहतदुर्मतदंडव ( ? ) मं ॥ १८ ॥ माद्यां जध्वं सविधौ महद्धिमं न वाजयत्याशु मनस्तुरंगमं । मंत्रोपमं ते जिन राम (ग) पंचमं स्तवेन युक्तं गुणरत्नकुट्टिमं ॥ १९ ॥ कलिशैलोरु व्यधाम (?) माहात्म्यं हृदयंगमं । लब्धश्रितव सुत्राम यंतिवर्गस्तुतं नुमः ॥ २० ॥ लोकोत्पत्तिविनाशसंस्थितिविदां मुख्यं जिनं वै स्तुमः द्रव्यारक्तसमाधरं नमत भो पूजां वरां पाश्चिमं । Jain Education International For Private & Personal Use Only 73 www.jainelibrary.org
SR No.018035
Book TitleCatalogue of Manuscripts at Jesalmer
Original Sutra AuthorN/A
AuthorC D Dalal
PublisherCentral Library
Publication Year1923
Total Pages180
LanguageEnglish, Sanskrit
ClassificationCatalogue & Catalogue
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy