________________
शतदलकमलान्तःस्थो लेखः।
नव्यनीरागताकेलिकर्मक्षम यं(य)स्य भव्यैर्भजे नाम संपद्रमं । नीरसं पापहं स्मर्यते सत्तम तिग्ममोहातिविध्वंसतापाभ्रमं ॥ २ ॥ लब्धप्रमोदजनकादरसा(१)स्वधाम तापाधिकप्रमदसागरमस्तकामं । घंटारवप्रकटिताद्भुतकीर्तिराम नक्षत्रराजिरजनाय लता(नीशप्रभा)भिराम ॥ ३॥ घंटापथप्रथितकीर्तिरमोपयाम नागाधिपः परमभक्तिवशात् सवामं । गंभीरधीरसमतामयमातंगमं मं(मानतं नमत तं जिनपं निकामं ॥ ४ ॥ संसारकांतारमपास्य नाम कल्याणमालास्पदमस्तशाम । लाभाय बभ्राम तवाविराम लोभाभिभूतः श्रितरागधूमः ॥५॥ कर्मणां राशिरस्तोकलोकोद्गमः संसृतेः कारणं मे जिनेशावमं । पूर्णपुण्याढ्य दुःखं विधत्तेऽतिमं पर्ण(न) क्षमस्वां विना कोऽपि तं दुर्गमं ॥ ६ ॥ कार्मणं नितेर्ह तुमन्योऽसमः य(य)क्षराट्रपूज्य तेनोच्यते निर्मम । श्रीपते तं जहि द्राग् विधायोद्यमं दानशौंडाद्य मे देहि शं...प्रमं ॥७॥ यस्य कृपाजलधेर्विश्राम कंठगताशुसुभटसंग्रामं । भयजनकव्याया..... मं जेतारं जगतः श्रितधामं ॥ ८॥ कक्षीकृतवसुभृत...."पुर्यामं लापोच्चारमहा............। केशोच्चयमिह नयने क्षम लिंगति कमला कुरु मे क्षेमं ॥ ६॥ कलयति जगतः......प्रेम लंभयति सौख्यपटलमुद्दाम। कालं हंति च गतपरिणाम महे तं महियसो.........मं ॥ १०॥ रसनयेप्सितदानसुरद्रुमं हितमहा.....द्विजलोत्तमं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org