SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ गहणजाय ] - अल्पपरिचितसैद्धान्तिकशब्दकोषः, भा० २ [गहियाउपहरणे गहणजाय-यानि पुनर्द्रव्याणि समणिविश्रेणिस्थानि | गहरा-लोमपक्षी विशेषः । प्रज्ञा० ४६ । भाषात्वेन परिणतानि कर्णशष्कुलीविवरप्रविष्टानि गृह्यन्ते गहरो-लोमपक्षीविशेषः । जीवा० ४ । तानि चातन्तप्रदेशिकानि, द्रव्यतः क्षेत्रतोऽसंङ्ख्येयप्रदे- गहसंघाडओ-ग्रहसङ्घाटक:- ग्रहयुग्मम् । जीवा० २८२ । शावगाढानि, कालत एकद्वित्र्यादियावदसङ्ख्येयसमय- गहसम-प्रथमतो वंशतन्त्र्यादिभिर्यः स्वरो गृहीतस्तत्सम स्थिति कानि, भावतो स्पर्शवन्ति, तानि चैवं भूतानि । गीयमानं ग्रहसमम् । अनु० १३२ । ठाणा० ३६४ । ग्रहणजातमित्युच्यन्ते । आचा० ३८५।। गीतस्य तृतीयो भेदः । नि० चू० तृ० १ अ । गहविदुग्ग-एगजातीयअणेगजाईयरुक्खाउलं गहण- गहसिंघाडग-ग्रहसिंघाटक-ग्रहाणां सिङ्घाटकफलाकारेणाविदुग्गं । नि० चू० द्वि० ७० आ। सूत्र० ३०७ । । वस्थानम् । भग० १६६ । गहनविदुर्ग:-पर्वतैकदेशावस्थितवृक्षवल्ल्यादिसमुदायः । गहसुसंपउत्त-यः प्रथमं वंशतन्त्र्यादिभिः स्वरी गृहीतभग० ६२ । स्तन्मार्गानुसारि ग्रहसुसंप्रयुक्तम् । जीवा० १६५ । गहणसिक्खा-द्वादशवर्षाणि यावत् सूत्रं त्वयाऽध्येतव्य प्रथमतो वंशतन्त्र्यादिभिर्यः स्वरो गृहीतस्तत्समेन मित्युपदेशो ग्रहणशिक्षा । विशे० ।। स्वरेण गीयमानं ग्रहसुसंप्रयुक्तम् । जं० प्र० ४० । गहणा-गहरा । आव २६ । दोषविशेषः । निक गहां-ग्रहा:-अङ्गारकादयो गृह्यन्ते । आव. ..। चू० प्र० २७२ आ । ग्रहा:-ज्योतिष्कभेदविशेषः । प्रज्ञा० ६६ । ग्रहाः सूयागहणाई-ग्रहणादयः-ग्रहणबन्धनताडनादय: दोषाः। पि दिकत्वन्ता नव, सोमस्याज्ञोपपातवचननिर्देशवत्तिनो१६२ । देवाः । भग० १६५ । गहणागरिस-एकस्मिन्नेव भवे ऐर्यापथिककर्मपुद्गलानां गहाय-गृहीत्वा-सम्प्रधार्य । उत्त० २०६ । ग्रहणरूपो य आकर्षोऽसौ ग्रहणाकर्षः । भग० ३८६ । गहावसव-गहापसव्यं-ग्रहाणामपसव्यगमनं, प्रतीपगमगहणी-ग्रहणी । आव० ६४४ । गुदाशयः । औप० १६ । नम् । भग० १६६ । प्रश्न० ८२ । ग्रहणी-गुदाशयः । जं० प्र० ११७ । गहिति-गमिष्यन्ति-ग्रहीष्यन्ति वा स्वीकरिष्यन्ति । उत्त० गहदंडा-दण्डा इव दण्डा:-तिर्यगायताः श्रेणयः ग्रहाणां- १६४ ।। मङ्गलादीनां त्रिचतुरादिनां दण्डा ग्रहदण्डा: । भग०१६५ । हिअ-गृहीतः-अनिक्षिप्तः । ओघ० ५८ ।। गहदंडो-दण्डाकार व्यवस्थितो ग्रहो ग्रहदण्डः । जीवा० हिए-धनिकः । बृ० तृ० ४६ आ । २८२ । . | गहिओ-गृहीतः-अवधारितः । आव० ४१५ । गहन-महाटवी । वनम् । सूत्र० २४५ । गह्वरम् । गहियं-पडिबद्धं । दश० चू० १५१ । गृहीतम् । विशे० ओघ० १८१, १६० । ४०५ । प्रश्न० ३० । गहभिण्णं-ग्रहभिन्नं-ग्रहविदारितन् । विशे० १२६४ । गहियगहणं-गृहीतग्रहणं-गृहीतं ग्रहणं-ग्रहणक येन सः । मझेण जस्स गहो गतो तं गहभिण्णं । नि० चू० तृ० प्रश्न० ३० । ६६ अ। गहियट्ठा-परस्मात् । भग० ५४२ । अर्थावधारणात् । गहभिन्नं-यस्य मध्येन ग्रहोऽगमत् तत् ग्रहभिन्नम् । व्यं० - गृहीतार्थम् । भग० १३५ । प्र. ६२ अ । गहियवलंजो-सेज्जातरो खेत्तस्स अंतोबहिं वा गहियवगहमुसलं-ग्रहमुशलम् । जीवा० २८२ । गृहमुशल-ऊर्ध्वा- लजो। नि० चू० प्र० १५८ अ । यता श्रेणिः । भग० १६६ । | गहियाउपहरणे-गृहीतायुधप्रहरण:-गृहीतानि आयुधानि गहयुद्ध-ग्रहयुद्धं ग्रहयोरेकत्र नक्षत्रे दक्षिणोत्तरेण सम श्रेणि- शस्त्राणि प्रहरणनाय-परेषां प्रहारकरणाय येन सः । तयाऽवस्थानम् । भग० १६६ । भग० ३१८ । ( ३५६) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org
SR No.016075
Book TitleAlpaparichit Siddhantik Shabdakosha Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1964
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy