________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1-0-%
युक्तिप्रबोधेवन
"नेव य जीवट्ठाणा न गुणडाणा य अस्थि जीवस्स । जेण उ एए सव्वे पुग्गलदधस्स परिणामा ||१॥" इत्युक्तत्वात, एतेन व्यवहार॥१८॥
| स्यानिश्चयगोचरत्वं १ स्याद् व्यवहारगोचरत्वं २ स्यादुभयं ३ स्यादवक्तव्यं ४ स्यानिश्चयगोचरत्वमवक्तव्यं ५ स्यादन्यवहारगो-0 स्थापना
चरमवक्तव्यं ६ स्यादुभयमवक्तव्यं ७ चेति सप्तभङ्गी सुकरवेति दर्शितम् । यदि च सर्वथा व्यवहार: प्रतिपिध्यते तर्हि निश्चयान | कश्चिज्जीवो बद्धो, बन्धाभावात्, न मुक्तो बन्धपूर्वकत्वान्मुक्तेः, इत्याद्यसमंजसं स्यात्, तस्मान्न व्यवहारः प्रतिपेध्यो, नापि निश्चयोऽत्याग्रहाद् ग्राह्यः, पक्षातिक्रम एव तत्ववेदित्वात्, यदाह अमृतचन्द्र: समयसारवृत्ती द्वितीयाङ्के-"एकस्य बद्धो न तथा परस्य, चितियोवितिपक्षपाती । यस्तत्ववेदी च्युतपक्षपातस्तस्यास्ति नित्यं खलु किश्चिदेव ॥१॥" | एवं बद्धपदस्थाने मूढ १ रक्त २ द्विष्ट ३ का ४ भोक्ता ५ जीवः ६ सूक्ष्मः ७ हेतुः ८ कार्य ९ भावः १० चैकः ११ नित्यः १२ सान्तः १३ वाच्यः १४ नाना १५ चेत्यः १६ दृश्यः २७ वेद्यः १८ भातो १९ इत्येतान् शब्दान् दवा काव्यपाठे विंशतिः काव्यानि, तदेवं निश्चयव्यवहारयोस्तुल्यकक्षत्वं साधित, अनयैव दिशा यत्र शास्त्रे व्यवहारपरिहारः स सर्वोऽपि समाधेय, अत्राह परः-ननु न वयं व्यवहारं निषेधयामः, किंतु आत्मज्ञानवाह्यानां तपो व्रतं वा सर्व बालरूपमिति तनिषिध्यते, द्रव्यरूपप्रतिक्रमणादे: शुद्धोपयोगरूपां तार्तीयीकी भूमिमपश्यतः स्वकार्यकरणासमर्थचेन विपक्षकार्यकारित्वाद्विपकुम्भोपमानस्येव त्याज्यत्वादिति चेत्, | सत्यं, परं तस्या एव प्राप्तिः कथं स्यात् ?, प्रत्यहं द्रव्यप्रतिक्रमणादि श्रीमन्मौनीन्द्रशासनश्रद्धया तपो व्रतं वा कुर्वत एव तत्प्रा- x ॥१८॥ प्तिरावश्यकी, यदुक्तं समयसारवृत्ती-" तत्प्राप्त्यथ एवायं प्रतिक्रमणादिः, तन्मेति मंस्थाः यत् प्रतिक्रमणादीनि वस्तुतस्त्याजयति, किन्तु द्रव्यप्रतिक्रमणादीनि न मोचयति, अन्यदपि प्रतिक्रमणाप्रतिक्रमणायगोचराप्रतिक्रमणादिरूपं शुद्वात्मसिद्धिलक्षणम
CROCHURSAROOR
ARREARRANSCRE
For Private and Personal Use Only