Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 205
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TAGS युक्तिप्रबोप रयोऽपि-एको धर्मास्तिकायप्रदेशोद्धासमयैः स्पृष्टश्शेनियमादनन्तैः अनादित्वादद्धासमयाना'मिति, अत्रेयं भावना-यदयं मन्दगत्या | आकाशप्रदेशात् प्रदेशान्तरं गच्छतः परमाणोस्तदतिक्रमणपरिमाणेन समो यः कालविशेषः स कालपदार्थसूक्ष्मवृत्तिरूपः समय इति | समाधाने ॥१९॥ कालद्रव्यं भण्यते, स च पर्याय एव, उत्पबध्वस्तत्वात्, तत्र नायं धमाधकिाशपुद्गलजीवानां पर्यायस्तद्विलक्षणत्वात्, परिशेषाद् बल चाय पर्यायः सोऽन्वयी कालो द्रव्यसमयचोच्यते, निरन्तरमपरापरसमयपर्यायोत्पत्तिरूपच, न पुनः पुद्गलद्रव्यवदानंत्यमिष्यते येन कातियाचयः स्यात्, एवं समयविशिष्टवृतिप्रचयरूप ऊर्ध्वप्रचयप्रसंगोऽपि बोध्यः, समयवैशिष्टयापत्तेः, न चेष्टापत्तिः, शेषव्याणा४ मेव तनिश्चयात्, यदुक्तं प्रवचनसारवृत्ती- 'अशेषशेषद्रव्याणां प्रतिपर्याय समयवृत्तिहेतुत्वं, कारणान्तरसाध्यत्वात्, समयविधि टाया वृत्तेः स्वतस्तेषामसम्भवात् कालमधिगमयति इति कालस्य कालाणुद्रव्यस्वीकारे समयवैशिष्ट्यं प्रसज्यत एव, शेनद्रव्यबन्। प्रतिसमय समयपर्यायधारित्वात्, अस्मभये तु नायमपि दोषः, समयप्रचयरूपस्यैव कालस्योर्ध्वप्रचयत्वात, शेषाकाशादिद्रव्याणां |समयादर्थान्तरभूतत्वात् समयविशिष्टवृत्तिप्रचयरूपः ऊर्ध्वप्रचयः स्यात, कालस्य स्वयं समयमयत्वात् समयवैशिष्ट्यं न सम्भवति, दीपस्य प्रकाशकत्वे परप्रकाशवैशिष्ट्यवत, अन्यथा अनवस्थानात, ऊर्ध्वप्रचयस्तु त्रिकोटिस्पर्शित्वेन सांशत्वाद्र्व्यवृत्तेः सवेद्रव्याणामनिवारित इत्यस्यापि प्रवाहरूपतयाऽतीतानागतवर्तमानत्रिकोटिविषयत्वामित्यात्मलाभलक्षणः ऊर्ध्वप्रचयः सम्भवन् केन वायेते, ३ यतः प्रवचनसारे- वदिवदितो तं देसं तस्सम समओ तो परो पुव्यो । जो अत्थो सो कालो समओ उप्पण्णपद्धंसी ॥१॥' व्यतिपत ॥१९॥ तस्तं देशं तत्समः समयपर्यायः ततो परः पूर्वो योऽर्थो नित्यः कालाणुर्द्रव्यप्समय उच्यते इति वृत्तिः । ॐॐॐॐ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234