Book Title: Yukti Prabodh
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam

View full book text
Previous | Next

Page 191
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जल्पानां सबापानं भनिनोचरणे कषिद् दोष, श्रीनेमिवत् , न च यौगलिकय्यवहारः श्रीऋषमात् प्राग् निषिद्धः, तव शाखेऽपि तथैव भणनात् , बटुक मादिपराणे-"कर्मभूरबजातेयं, व्यतीतो कल्पभूरुहाम् । ततोऽध कर्मभिः पदिमः, प्रजानां जीविकोचिता ॥१॥" इति ॥१७७॥ लबोडसपणि, तेन विंशति लक्षपूवाणि यावद्यौगलिकस्थितः सद्भावस्तत एव तत्प्रागुत्पत्रभरतबाहुबलिनोरपि युगलजातस्वमेक, तवं त्वमये, भगवहीवासमयं याक्वाभिमरुदेव्योः सत्त्वं न्याय्यमिति, एवं च "कृप्यादिकर्मपटकंच, स्रष्टा मामेव सृष्टवाम् । कर्मभूमिरियं तस्मात्तदासीत् तद्व्यवस्थया ॥१॥" इति १६ पर्वणि, राज्यानन्तरं क्षत्रियादिव्यवस्थाकथन, स्था-"प्रयुक्ता नुनयं भूयो, मनुमन्त्यं स धीरयन् । न्यवृतम स्वसंकल्पादहो स्थैर्य मनस्त्रिनाम् ॥ १॥ इति३६ पर्वणि, मरतस्यान्त्यमनात १९॥ | अथाश्चर्याणि, तेपूषसर्गः प्रागेव समर्थितः, गर्भापहारेऽपि किमसम्भाव्यम् , अथ गर्भापहारे इन्द्राधीनव गतिः स्वात्म काधीना १ श्रीचीरस्य द्विपितृकत्वं २ मातुस्त्रिशलाया असतीत्वं ३ अन्यस्या नाडीसम्बन्धाद् अन्यत्र सन्धाने गर्भाधुद्धिरिति । दोषचतुष्टयं स्पष्टमेवेति चेत्, न, दोषद्वयस्थ भवमयेऽप्यापातात, यदुक्तं भावप्राभृतवृत्ती- "तान् देवकीपुत्रान् शानवान् शक्रश्चरमामान ज्ञात्वा नैगमर्ष देवं प्रोवाच-एतान् त्वं रक्ष, स च भद्दिलपुरे अलकाया वणिकपुत्र्या अग्रे तान् निचिक्षेप, तत्पुत्राँस्तदा तदा भूतान् गृहीत्वा मृतान [यमान् ] देवक्यग्रे निचिक्षेप" इति, न च चरमांगानां द्विपितृकत्वं वर्ण्यमान संगच्छते, तृतीयों दोषस्त्वसम्भवी, वीर्याभावाद् दूधशीतिं दिनानि यावद्देवानन्दाकुक्षाववस्थानेन गर्भस्य पेश्याधाकार एव, न च भूतपूर्वन्यायन ऋषभदत्तवीर्यमेव तदिति वाच्य, पितुर्वीर्यपुद्गलानां भूतपूर्वन्यायेन सर्वस्त्रीणां सद्भावेन पित्रापि व्यभिचारानुषंगात, निजपुत्रस्य दिवा पर्यामांगोपांगस्य सप्तधातुमयत्वेन तच्छुकस्यापि गर्भवत्याः कुक्षौ सद्भावात्तेनापि व्यभिचारघटनाच, अथ त एवं निजमतृशुक्र AGAGAOREOGHAR Annars ॥१७७॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234