Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
सर्गः ]
विजयदेवसूरि-माहात्म्यम् खलूरिकायां त्वं पुत्र तेषामक पराग्भ्रमः । रमस्व खुरली कुर्वन् सवयः सखिभिः सह ॥५७॥ पश्यन्तस्त्वां तदा लोकास्त्वदालोकनलोचनाः। कोऽयं राजकुमारोऽयं भणिष्यन्ति भियोन्विति। इति प्रेमवचोऽवोचत् पिता पुत्रं तथापि हि । न व्यरंसीत्स चारिमारित्रैककृतिर्यतः ॥१९॥ इत्यादेवचनैः पुत्र प्रतिबोधयितुं पिता । करग्रहे क्षमा नाभूदक्षोऽपीन्दुरिवाम्बुजम् ॥ ६॥ दृढधर्मा प्रियधर्मानन्तशब्दद्वयीति यत् । सिद्धा व्याकरणे शद्वादर्थाचास्मिन् शिशौ स्थिता ॥ जगदुः कवयो लोका नागराः इति सुनृतम् । दृढधर्मा पुमानेष प्रियधर्मा तथा तदा ॥१२॥ प्रोक्तः संसारसौख्यार्थमिति पित्रादिभिर्जनैः। संसारं त्यक्तुकामः स नाभ्यमन्यत तद्वचः॥ एवं च पितरौ ज्ञात्वा चारित्रग्रहणे दृढम् । चेतः पुत्रस्य तच्चेतःप्रीतये वदतामिति ॥ ६४ ॥ चारित्रग्रहणे पित्रोरनुज्ञास्ति तवाधुना । सगौत्रादिपरीवारएक्तयोराल्योरथ ॥६५॥ अददातामथैवं तौ शिक्षा गद्गदया गिरा । दीक्षामादाय पुत्र त्वं साध्वाचारान् समाचरेः॥६६॥ भणेथाः प्रवणीभूय ग्रन्थान् व्याकरणादिकान् । सिद्धान्तान् ज्यातिषग्रन्थान् तर्कग्रन्यांश्च भूयसः॥ विनयेः प्रणयेः पीतो निर्णयेः पुत्र चेतसा । गुरोः पृष्ठं परैः प्रोक्तं सूनृतं वेति वानृतम् ॥१८॥ स्मरेग्रन्थान् पुराधीतान् सूत्रतश्च तथार्थतः। विस्मृतं स्मारयेरन्यान् पठितं पाठयेः सुत ॥ पञ्चेन्द्रियाणि संयम्य नियम्य विषयान् पुनः । संयम पालयेः पुत्र स्वकीयसुखहेतवे ॥७॥ गोपयित्वा प्रवर्तेयाः सर्वथेन्द्रियपञ्चकम् । पुत्र कूर्म इव ग्रीवाचतुश्चरणपञ्चकम् ॥ ७१ ॥ भवेनिरुपलेपस्त्वं कर्मलेपेन सर्वदा । पयःकर्दमलेपेन पद्मपत्रमिवाङ्गज ॥७२॥ ग्रामद्रकुलादीनि नालम्बेथाः कदापि हि । स्तम्भादीनि त्वमाकाशमिव लोकप्रकाशक ॥ सौम्यलेश्यां दधीथास्त्वं चन्द्रमा इव सर्वदा। आदित्य इव तेजस्वी स्यास्तपस्तेजसाजसा ॥ उत्पन्ने मुखदुःखादौ समचित्तो भवे भवेः। वयंगांभीर्यसंयुक्तः समुद्र इव सर्वदा ॥ ७५ ॥
५७-हे पुत्र ! खलूरिकायां चउगान इति भाषाप्रसिद्धायां श्रमसाधनाभूमौ तेषामश्वादीनामा पराग्भ्रमे 'उरहापरहा फेरवानइ विषई' इति भाषाप्रसिद्धे खुरली अभ्यासं कुर्वन् रमस्व ।
५८-तदा खलूरिकायां अश्वादीनां अर्वापराग् भ्रमणाभ्यासकाले लोकास्त्वां पश्यन्तो नु वितर्के इति मिथो भणिष्यन्ति । इतीति किम् ? एकः कथयति-कोऽयम् ? अपर माह-राजकुमारोऽयम् ।
६८-भो पुत्र ! गुरोः विनयेः विनयं कुर्या इत्यर्थ । भो पुत्र ! प्रणयेः कथयरित्यर्थः । भो पुत्र ! पैररन्यैर्गच्छवासिभिः साधुभिः परगच्छवासिभिः साधुभिः अन्यतीर्थभिः प्रतिबादिभिर्वा प्रोक्तं कथितं सूनृतं सत्यं वा अनृतमसत्यं वा इति निर्णयेः निर्णयं कुर्या इत्यर्थः । कथं भूतस्त्वं ? चेतसा प्रतिः ।
२

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140