Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
श्रीषल्लभोपाध्यायविरचित
[सप्तमा निश्चला बहला लक्ष्मीरुल्लासं मल्लते कुले । नाम जल्पन्ति जल्पाकाः श्रीमल्ल इति सार्थकम् ॥ व्यस्तर वा भाति सोमः सोमसमाज्ञया। सोमवत् स लोकानामभिप्रेतः प्रियंवदः॥
सोमो नाम जगज्ज्योतिः समरात्रिदिवद्युतिः।
अन्यो रात्रिद्युतिः सोमः कियांस्तस्याग्रतोऽवति ॥१७॥ अर्थतस्यान्यदा चाग्रे भक्त्यैकाग्रश्रुतिश्रुतेः। लोकोक्ता लोकवार्तेति कैश्चिदौच्यत सज्जनैः॥१८॥ विजयसेनसूरीन्द्रस्स्वशिष्यमभिषेक्ष्यति । विद्याविजयनामानं विद्याविजयमाननात् ॥१९॥ श्रुत्वा स ईदृशं वाक्यं विवेकी धर्मकर्मसु । वाञ्छन् नवनवं धर्म हृद्यविन्दत्तदेदृशम् ॥२०॥ एतत्पट्टाभिषेकस्य महोत्सवमहोत्सवम् । करवाणि तदाऽभाणि तेनेति च तदा जनाः ॥२१॥
लक्ष्मीरनर्गला लीलां कुरुते मम वेश्मनि ।
युज्यतेऽस्याः कृतार्थत्वमस्मिन्नुत्सवकर्मणि ॥२१॥-पाठान्तरम् -इति व्यज्ञपयत्सई विनयात्स महर्टिकम् । करवाण्याज्ञयावोऽहमेतत्पट्टमहोत्सवम् ॥२२॥
१५-मलि मल्लिधारणे भ्वादिरात्मनेपदी । जल्पाकाः पण्डिताः।
१६-तस्य श्रीमल्लस्य भ्रातृव्यः सामः सोमनामा सोमसमाज्ञया चन्द्रोज्ज्वलयशसाबाभाति आतशयेन शोभते । यशः कीर्तिसमाज्ञा चेत्यमरः । सोमवत् चन्द्रवत् सर्वलोकानामभिप्रेतः ।
१८-भक्त्या एकाप्रयोः श्रुत्योः कर्णयोः श्रुतिः श्रवणं यस्य तस्य भक्त्येकाप्रश्रुतिश्रुतेः । ययन समासान्तमेकपदं तर्हि इको यणीति यणि एकादशस्वरमध्य एव पाठः। अथ च. भक्त्येति तृतीयान्तं पदं पृथक् तदा वृद्धिरेचीति वृद्धौ द्वादशस्वरमध्य एव पाठः । इतीति किं तदाह।
१९-विद्याविजयाभ्यां माननं विद्याविजयमाननं तस्माद् हेतोः । अथवा विद्या च विजयश्च माननं चेति त्रिभिः समाहारे एकवद्भावे च विद्याविजयमाननं तस्माद् हेतोः । अथवा विद्याविजयमाननमिति पाठः । तदायमर्थः-कथंभूतं विद्याविजयनामानं विद्याविजयाभ्यां कारणाभ्यां माननं सर्वलोके यस्य स तथा तं । अथवा विद्याभिश्चतुर्दशसंख्याभिः शिक्षा कल्पो व्याकरणमित्यादिकाभियों विजयस्तेन कारणेन माननं यस्य स तथा तम् ।
२०-विद विचारणे रुधादिः परस्मैपदी।
२१-तदा तस्मिन् काले श्रीविजयसेनसूरिः विद्याविजयनामानं स्वशिष्यमभिषेक्ष्यति इति श्रवणकाले । तेन श्रीमल्लेन जनाः अर्थात् श्रावकलोका इति अभाणि इतीति किं एतत्पट्टाभिषेकस्य विद्याविजयपट्टाभिषेकस्य महोत्सवमहोत्सवं करवाणि महान् उत्सवो यस्मिन् यस्माद वा दर्शनाल्लोकानां स महोत्सवः महांश्वासावुत्सवश्व महोत्सवः महोत्सवश्वासो महोत्सवश्च महोत्सवमहोत्सवस्तम् ।

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140