Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti

View full book text
Previous | Next

Page 119
________________ श्रीवल्लभोपाध्यायविरचितं [एकोनविंशः आतशेषतां सूरीन् विद्यातेजोगुणादिभिः । राजन्तकि महान्तोऽपि सूरयोऽन्ये स्वदग्रतः॥२७ गुणैरित्यादिभी रम्यैर्गुरुरत्नैरिवार्णवः । विजयदेवमूरोन्द्रः साक्षादर्हन्निवावति ॥२८॥ सत्यवादी सदावादी नोन्मादी न च दुर्मदी । न प्रमादी मृषावादी न वादे प्रतिवादिभिः॥२९ प्रतिवादी जनोऽवादीद् यशोवादीति यद्यशः । स्याद्वादवादमानन्दी वावदीति स सद्गुरुः।।३० यशोभग्योऽतिसौभाग्याज्जगज्जनयशस्विषु । वेशोभग्योऽसि सूरे त्वं निखिलेषु बलिष्वपि ॥३१ अयं सरिर्जगत्राता पाता दुर्गतिपाततः । प्रमाता सत्पदार्थानां दाता चार्थान् मनीषितान् ॥३२ सूरिः सरिरयं यत्र तत्र न पटु पटुपेटकम् । यत्र तिष्ठेद् हरिस्तत्र स्यात्कि करटिपेटकम् ॥३३॥ विरटत्यारटत्येव पटुकूटं कटूत्कटम् । दृष्ट्वामुं सद्गुरुं सिंह कूटं करटिनामिव ॥३४॥ निराचकार निस्साराननगारांश्चिराय यः। उग्राचारक्रियाकारः सोऽभूदाचारतत्परः ॥३५॥ पामयात् कः खगोऽनन्तं मेरुमुत्पाटयेच्च कः । कस्तरेत्तारकः सिन्धुं मूरे कः स्तौति ते गुणान् ॥ सहस्रद्वितयेनापि जिह्वानां नागनायकः । स्फुटान् स्फटान् सहस्रं च धरन् शिरसि सन्ततम् ॥ यदीयानि प्रशस्यानि विशदानि यशांसि हि । शेषो वक्तुं न शक्नोति को पराकोऽहमुत्सुकः॥ २७-भो श्रीविजयदेवसूरे ! त्वं विद्यातेजोगुणादिभिः सूरीन् अर्थात् पूर्वभट्टारकान् अतिशेषेतरां अतिशयेन अतिशयं प्रापयसि । अत एव त्वदनतो महान्तोऽपन्ये सूरयो राजन्तकि कुत्सितं शोभन्त इत्यर्थः । व्याख्यातिरूपं ब्रुवन्तिरूपमित्युभयत्र प्रशंसायां रूपप् इति तिङो. नुवृत्तोस्तऊतादपि रूपपप्रत्ययः। शृण्वन्तितरां अतिशेषतरामित्युभयत्र किमेतिङव्ययेऽतितरप्तमपौ घ इति सूत्रेण घसंज्ञकस्य तरप् प्रत्ययस्य आमुः । व्याख्यान्ताक अवन्तिकि राजन्ताक इति त्रिषु सुबन्तस्य तिङोऽनुवृत्तः कुत्सितेऽर्थेऽकच प्रत्ययः। ३०-स सद्गुरुः श्रीविजयदेवसूरिः स्याद्वादवादं वावदीति अतिशयेन वदति । स कः ? यद्यशः प्रतिवादी जन इति अवादीत् अकथयत् । कथं० प्रतिवादीजनः यशोवादी। इतीति किं ? किं भूतः सद्गुरुः सत्यवादी । पुनः कथं० सदावादी षड् दर्शनानां मध्ये मुख्यवादित्वात् । शेषं स्पष्टं । पुनः कथं ? प्रतिवादिभिरिह सहयोगं विनापि तृतीया, वृद्धो यूनेति निर्देशात् । ततोऽयमर्थः-प्रतिवादिभिः सह नैयायिकादिपञ्चदर्शनसम्बन्धिभिः सार्ध वादे न प्रमादी न प्रमादवान् न मृषावादी न कूटभाषकः । ३१-यशः माहात्म्यं सत्त्वं श्री: ज्ञान प्रताप: कीर्तिश्चेति हैमोणादिः, श्रीकामप्रयत्नमाहात्म्यवीर्ययशसां भगशब्दः। यशोभगोऽस्य विद्यते यशोभग्यः, वेश इति बलमुच्यते वेशो बलं भगो विद्यतेऽस्य वेशोभग्यः । अत्र उभयत्र वेशो यश आदेर्भगाद्यल इति मत्वर्थे यल् प्रत्ययः लकारः स्वरार्थः ।

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140