Book Title: Vijaydev Mahatmyam
Author(s): Jinvijay
Publisher: Jain Sahitya Sanshodhak Samiti
View full book text
________________
श्रीवल्लभोपाध्यायविरचितं
[दशमः एवं विज्ञापितस्तेन ततः मास्थात् शुभेऽहनि । विजयदेवसूरीन्द्रो विजयसिंहसरियुक् ॥४६॥ श्रावका अपि ते मास्थन् जसवन्तादयस्ततः । श्रीमन्मेदतटद्रङ्गं प्राप्नुवंस्तेऽग्रतो द्रुतम् ॥४७॥ श्रीसूरिजन्तुजातानि मापयन् धर्ममार्हतम् । श्रीमन्मेदतटद्रङ्गसमीपं समुपागमत् ॥४८॥ श्रीहर्षाङ्गरुहाः सर्वे जसवन्तादयस्ततः । श्रुत्वा मूरिं समायात वन्दितुं चाभ्यसंघयन् ॥४९॥ अभिवन्द्यानयन् सूरि मेडतानगरान्तरे । विमान इव यत्रास्ति जनराजिन्युपाश्रये ॥५०॥
(-जनाश्रय उपाश्रये -इति वा पाठ) श्रीसूरीन्द्रः समारुह्य भद्रं भद्रासनं तदा । निदानं वाञ्छितर्द्धिनां जिनधर्ममुपादिशत् ॥५१॥ उदतिष्ठत्ततः सङ्घः श्रुत्वा धर्म गुरुदितम् । मादात्संघाय रूप्याणि जसवन्तो महाशयः ॥५२॥ एवं मेदतटद्रों विजयदेवसद्गुरोः। विजयसिंहवरेश्च जात आगमनोत्सवः ॥५३॥ अथ श्रीजसवन्ताद्याः श्रीहर्षाङ्गरुहाः समे। मूरि व्यज्ञपयन्नेवं प्रणम्य चरणाम्बुजम् ॥५४॥ पतिमानां प्रतिष्ठार्ह श्रेष्ठमीक्षस्व वासरम् । विजयदेवसूरीन्द्र ! सूरीन्द्रप्रणताम्बुजम् ! ॥५५॥ पुण्याहं सुदिनाहं च ततः सूरिनिरैक्षत । माघमासे सिते पक्षे पञ्चमं पञ्चमं धुषु ॥५६॥ सूरिस्तान ज्ञापयामास वासरं भासुरं शुभैः । माघमासस्य पक्षस्य शुक्लस्य खलु पश्चमम् ॥७॥ अभ्युत्थाय ततः मूरिं नत्वा गत्य च मन्दिरे । प्रतिष्ठायोग्यसामग्रीमग्रिमां ते ह्यकारयन् ॥५८॥ रोदस्योरन्तरालस्थं विमानद्वयमुनतम् । मण्डपद्वयमानन्दविधायकमकारयत् ॥१९॥ लोकानां भोजनायोचं मन्दिरस्याग्रतः स्थितम् । प्रतिमानां प्रतिष्ठायै योग्यस्थाने द्वितीयकम् ॥ यशोजुगन्धरीस्फुर्जद्गअद्वन्द्वमिवं किमु । यशस्तण्डुलसद्गअद्वन्द्वं वेति विदुर्जनाः ॥६१॥
४९-अभ्यसन्धयन्-सवेन अभिमुखमगच्छन् । सङ्घन अभियाति अभिसङ्घयति । णाविष्ट वत्प्रातिपदिकस्य इति णौ रूपं । ततः अनद्यतने लङिति लङि प्रथमपुरुषबहुवचनमभ्यसवयन्निति ।
५०-मेडतानगरस्य अन्तरं मध्यं मेडतानगरान्तरं तस्मिन् । अत्र अन्तरशब्दो मध्यपर्यायो न सर्वादिकार्यभाक् । कथंभूते उपाश्रये जनराजिनि-जनै राजत इत्येवं शीलो जनराजी तस्मिन् जनराजिनि । अथवा जनाश्रय उपाश्रये इति पाठान्तरं तत्रायमर्थः-कथंभूते उपाश्रये जनानां आश्रय इव जनाश्रयस्तस्मिन् । कथंभूते उपाश्रये ? विमाने इव विमानोपमाने इत्यर्थः । कथंभूते जनराजिनि सुरलोकशालिनि । जनाश्रय इति पाठे सुरलोकाश्रय इत्यर्थः । सूरि-प्रथमपक्षे श्रीविजयदेवमूरि, द्वितीयपक्षे सूरि अर्थाद्वहस्पतिम् ।
५४-समे सर्वे पञ्चापीत्यर्थः । समशब्दोऽत्र सर्वपर्यायः सर्वादिकार्यभाक् । ५६-युषु दिवसेषु । पञ्चमं मनोज्ञम् ।
६१-इदं मण्डपद्वयं जना इति विदुः-इत्यजानन् । इतीति किं किमु इति वितर्के । यशो जुगन्धरीस्फूर्जद्गद्वन्द्वं । वा इति पक्षान्तरे । यशस्तण्डुलसद्गद्वन्द्वम् ।

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140