Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyarmandie स्वतःसिद्धंचतद्रूपंहरे प्रादुर्भविष्यति 5 श्रीनाथदेवदमनंतंवदिष्यतिसज्जनाः गिरिराजगिरौराजन्सदालीलांकरोतियः येकरिष्यंतिनेत्राभ्यांतस्यरूपस्यदर्शनं तेकृतार्थाभविष्यंतिमैथिलेंद्रकलौजनाः 7 जगन्नाथोरंगनाथोद्वारकानाथएवच बद्रिनाथश्चतुष्कोणभारतस्यापिवर्तते 8 मध्येगोवर्धनस्यापिनाथोयंवर्ततेनुप पवित्रेभारतवर्षेपंचनाथा:सुरेश्वराः 9 सदर्भमंडपस्तंभाआर्तत्राणपरायणाः तेषांतुदर्शनंकृत्वानरोनारायणोभवेत् 10 चतुर्णा विनाथानांकृत्वायात्रांनरः सुधीः नपश्येद्देवदमननसयात्राफलंलभेत् 11 श्रीनाथं देवदमनंपश्येतगोवर्धनेगिरौ चतुर्णा अविनाथानांयात्रायाश्चफलं लोदित्युक्तं 12 अत्रएकस्यैव यइतिकर्तृकारकस्प अकृत व्यतनोत् व्यानक इत्यनेकक्रियान्वयित्वात्कारकदीपकमलंE कारः लक्षणंतुकुवलयानंदे ऋमिकैकगतानांतृगुफाकारकदीपकमिति ऋमिकाणांएककारकाश्रितानांअनेकक्रियाणां गुंफइत्यर्थः सैवक्रियासुबव्हीषुकारकस्येतिदीपकमित्यन्यत्रोक्तेः अयवा दिग्विजयकारणतीर्थपावनस्वजनसनाथीक। मरणानांयात्रामिषेणयुगपदेवाचरणात्समुच्चयोस्तु लक्षणंतुतत्रैव बहूनायुगपद्भावनाजांगुंफ:समुच्चयइति तीर्थान्यद्धापु नादित्यत्रआचार्यगुणेनतीर्थानांपावित्र्यगुणावाप्तिवर्णनात् उल्लासोपि लक्षणंतुतत्रैव एकस्यगुणदोषाभ्यामुल्लासोन्य। स्पतीपदीति यत्रकस्यचिद्गुणेनान्यस्यगुणोदोषेणदोषोगुणेनदोषोदोषेणगुणोवावर्ण्यते सउल्लासइतिव्याख्यानं उक्तलक्ष णकंवसंततिलकारत्तं // 27 // एवंसामान्यतोदिग्विजयानुक्वातद्विशेषकार्याणिवादिष्यंतः खंडनीयमंडनीयवस्तुविवेकंहे। For Private and Personal Use Only

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172