Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s): 
Publisher: 
Catalog link: https://jainqq.org/explore/020876/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir అమలు పతనమును కుల తంతువులు, పాములను తన వంతు పనుల కలల అలవబడలేశారు మనకు అంత ce ไม้อข้องใดเมืองนอกมองเห็น อบเม้มงวดซึ่งในฟังใจ เม้งรอง จะมฟ้อขัดข้อมือได้ ఉ || 17 ATTRAFT TASHTTIFTNETTATwif: || అంశాల ప్రముఖులు కలిశాల ప్రకారం ఈ ప్రోపో ఆమె పూకు ని అనంతరం మంత్రులు రాజలాలు అంతర కాలం మంతతో For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Se Klasagarsu Gyarmandir श्रीगणेशायनमः / / श्रीगुरवेनमः॥ श्रीकृष्णायनमः // श्रीगोपीजनवल्लभायनमः // श्रीमदाचार्यचरणेभ्योनमः // गंगेगौतमि गोपिकेगुणकलेगोदेचगीतिप्रियेगोमत्येवमुदाव्हयन्ननिसृतोहंबारवाऽऽडबरं // उल्लांगूलसुहंकृतस्नुतपयोगोभिर्विलीढः प E| दोरुन्मीलन्मुरलीविरावरसिकोगोपालबालोऽवतात् // 1 // संहृदावनसक्तासरसमहोदधिविमंथनेरक्ता // श्रीराधाहार | ME मूर्तिः श्यामासुरसादराऽवतात्सास्मान् // 2 // सुरसार्थसेवनीयंश्रुत्युचितगुणंपरपावलयं // सद्ब्रह्मसूत्रकलितंस्वा चार्याणांवपुर्वचश्चभजे // 3 // सैंदालिसेवितौबंदेपरागमाहतौमृदू // अरविंदरुचांचोरौचरणोविचलेशितुः // 4 // य FORSBEEBBBBBBBBBBIGBZBBBBBBBS cene 1 गंगादीनि धेनुनामानि 2 गोभिः कीभिरभिसत: प्राप्तः 3 गोशब्दानुकरणमिदम् / इदं उलांगलेतिच अभिसरणक्रियाया विशेषणद्वयम् 5 इदं अभिसरणविलेहनक्रिययाविशेषणम् 6 समीचीने बनविशेषे हरिपक्षे सतां पंदस्य रक्षणे . सरसं महः कातिर्यस्य तादृशस्य | दो मंथनासका अथवा सरसं सशब्दं दधिमथनेपि रका श्रमेणारुणीभूता अहो हरिपक्षे रसया भूभ्या रसेन जलेन शब्देनवा सहितस्प महत उदघेमथनास्त्रका सरसमहा नित्यं सरसोत्सव विशिष्टेति पृथविशेषणंवा मह उद्धव उत्सव इत्यमरः पोडशवार्षिकी पक्षे श्यामवर्णा 9 मुहरसे शंगारे / मशब्देवा रसोस इति श्रुतिप्रसिद्ध भगवतिवा आदरबती पक्षे देवेषु सादरा सुरसा दराभयरहितेति पदद्वयंवा 10 सुराणां सार्थः समूहः वच:पक्षे सारसो भक्तवाविर्भगवानवा पस्मिस्ताशोधः 11 श्रवणाईगुणं पक्षे वेदोचितप्रमाणकं 12 पर उत्कृष्ट प्रभामंडलं पस्प पक्षे परषो वादिना प्रभावस्प लयो | यस्मात 13 पनोपवीतं पक्षे संतो वेदाः व्याससत्राणिच 14 स्वमतेनामरूपयोरपिभजनीयले 15 सता आल्या पंक्त्या पक्षे सदाआलभिः 19 परउत्कृष्टः | परस्य हो आगमो वेदांतादिः तस्मै हितौ पक्षे परागेण पुष्परजसा महितं पूजितं. e Image PRENER For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir •स्तो . पदपुनर्भवच्छविरपुन वकारणनिजानांनः // गोस्वामित्रजवल्लाचरणान्मातामहानगुरुन्वंदे // 5 // श्रीमन्मुकंद पदसंदरपंकजालेनिःशेषशेषवचसांचविशेषवेर्तुः // शास्त्रे गर्मपरिचितियतएकतस्तंश्यामोत्तरंघनमहापितरंनमामि / // 5 // Inायग्मं स्वांत वेदांतहितेऽपिनित्यवेदांतचिताचिरसंततास्ते // यस्योत्स्फुरयांकृतिलब्धकीर्तेनव्याकतिः श्ला घ्यतमाविभाति॥७॥श्रीवल्लभाचार्यकुलपदीपःसगोकुलाधीशइतिप्रसिद्धः॥ कृत्वानिजाचार्यनुतिविचार्यसमादिशन्मां विवरीतमेतां॥॥ मूढोगूढपदेतदेवविवृतितन्वेदृशांवोप्यहंतूर्णवणेचणालिखंतुसुखतोवकुंचितालवः॥मतुकिंतुमम | प्रमादजममीसर्वेक्षमतावृधागा केतककंटकान्नगणयंत्यतर्गुणग्राहिणः // 9 // अयश्रीमदाचार्यस्ततिरुपेषपाक्तनग्रंथेष | केचिन्मंत्ररूपत्वात् केषांचितत्वामविपिरहस्पनिरूपकत्वात् केषांचिच्चरित्रचितामण्यादीनां सर्वचरित्रनिरुपकत्वेना तिविस्तीर्णत्वाच्चसर्वाधिकारकंत्यहपाठयोग्यंसंक्षेपेणाचार्यचरित्रानुभावकंचमत्कृतत्वात्सकलपक्षावस्त्रवृत्तिपात्रंचाक चितस्तोत्रंचिकीर्षवोगोस्वामिश्रीगोकुलाधीशचरणाः स्वदृदयेश्रीमदाचार्यस्वरुपस्फोरणायमंगलमाचरंतस्तेषांभगवन्म पुनर्भवो नख: 2 अपुनर्भवो मोक्षः 3 सांप्रदायिकमंत्राद्यपदेन 4 महाभाष्यनिष्णातात् 5 घनश्यामाख्यं ( न वेदांतति च्छेदे विरोधः प्रतिभा स्पबुल्या प्रतिक्षणं नवीने दांतेभ्यो हिते चेति परिवारः * पाणिनीयम् न व्यातिरितिविरोध: मन्या नूला काम्यतिरिति परिवारः 9 स्तोत्रे १.लेख काः 11 लेखः 12 भवा 20342see 10000psamaa000000000000amarul 3GERBER // 9 // For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BBBBERail खत्वंवक्तुंप्रथमतोमाहात्म्यानुसारेणगवत्स्वरूपनिरुपणपूर्वकंप्रत्यगाशिषमभ्यर्थयंते इच्छेति सदानंदमर्तिनः शरणंभव वितिसंबंधः सदानंदौमूर्तिर्यस्यसतथा स्वरूपभूतत्वात्तयोः तेनकृष्णइत्यर्थः श्रूयतेचतापनीये कृषिवाचकःश Bब्दोणश्चनिर्वृतिवाचकः तयोरैक्यपरंब्रह्मकृष्णइत्यभिधीयतइति भूःसत् निर्वृतिरानंदः तेनोक्तंफलितं यद्यपिसिद्धांत | काशाश्रयाधिकरणन्यायेनसर्वेषामेवविशेषाणांस्वरूपाभिन्नत्वं तथाप्यक्षरावस्थायामपिसदादेः सत्त्वात् तत्कार्य स्पचात्रप्रस्तुतत्वादेतावदेवोक्तं अनुक्तापिचित्प्रत्याहारन्यायेनायात्येव तत्पूर्वीपरशूतोभयग्रहणात्तस्याअपिस्वरुप भूतत्वान्नित्यसहचरितत्वाच्च सत्यंज्ञानमनंतमित्यत्रआष्येआनंदस्यतथैवगृहीतत्वाच्च अतएवतापनीये सच्चिदानंद रूपायकृष्णायाक्लिष्टकर्मणइतिपठ्यते एवंस्वरूपंनिरूप्यकार्यलिंगकानुमानेनईश्वरसिद्धयेश्रोतंकार्यमनुवदंति विश्वेति विश्वस्पजगतोविश्वेषां सर्वेषांवा उद्भवतित्हतीः उत्पत्तिस्थितिप्रलयान्करोतीतितथा यतोवाइमानिभूतानिजामंते येनजातानिजीवति यत्नयंत्यजिसंविशंतीतितैत्तिरीयश्रुतेः उद्भवआविर्भावः सर्वस्यापिद्रुतौनित्यत्वोक्तेः पुष्यमा णस्येवस्थितिर्भवतीतिभृतिपदेनसोक्ता प्रलयेपितिरोभावत्वस्यैवीतत्वाद्धृतीतिकथितं नहिहरणमत्रनाशः किंतु त 1 सगामिनीमाशिष 2 प्रकाशाश्रयदा तेमस्त्वादिति ब्रह्मसूत्रेण 3 सचिदानंदाना 1 जगदुत्पत्यादे रक्षरब्रनकार्यस्य 5 यदिदं किंच तत्सत्यमियाचक्षतइत्यादी easesamsutraswetterwsstartseel For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तोमा टीका ເຄແອອອອອອອອອາາາ? BEEBERRRRRRRRBELIEURLDULL तोऽन्यत्रनयनं उद्भवादिषुकरणापेक्षायामाहुः इच्छेति मात्रशब्दोऽवधारणार्थत्वात् करणांतरंख्यवच्छिनत्ति मात्रका न्येऽवधारणइत्यमरः मायादीनांशक्तित्वेनाभेदान्नपृथनिमित्तत्वमितिश्रुतिमतं इच्छामात्रस्यकरणत्वंतु सईक्षांचकेः / तदेवतबहुस्यांप्रजायेयेति सऐक्षतलोकानुसृजाइतीत्यादिप्रश्नोपनिषच्छेतकेतुविद्यैतरेयादिश्रुतिषुस्फुटं एवंमाहा त्म्येसिद्धेस्ने होपयोगिस्वरूपमाहुः आविर्भूयेत्यादि यावजेआविर्भूयविहरति नित्यापरिच्छिन्नतनुत्वादाविर्भावउक्तः | उक्तंचनारदपंचरात्रे अनित्येजननंनित्येपरिच्छिन्नेसमागमः नित्यापरिच्छिन्नतनौप्राकट्यंचेतिसात्रिधेति एतेनाशा वतारत्वव्यावर्तनाद्भक्त्याश्रयत्वंचसमर्थितं भक्तिमीमांसायां तद्वाक्यशेषात्यादुर्भावेष्वपिसेत्यादिसूत्रैः पूर्णावतारेष्व नुरक्तेरपि मुख्यक्तित्वनिरूपणात् विहरतीतिलटालीलायानित्यत्वं आविर्भावेप्रयोजनं भक्तकामप्रपूर्त्याइति पाये| णमाहात्म्यज्ञानोत्तरभाविझगवद्विषयकसुदृढसर्वाधिकस्नेहयुक्ताभक्ताः कामाश्चात्रागवद्विषयकाएव लौकिकमोगरूपा णांशिवादिभिःपूरणदर्शनात् भगवद्भक्तानांतादृशकामोद्भवासंभवाच्च तत्त्रपूरणायेत्यर्थः पूतौप्रकर्षःकालापरिच्छेदरूपः स्वशांतरूपेष्वितरैःस्वरुपैरन्यद्यमानेष्वनुकंपितात्मा परावरेशोमहदंशयुक्तोबजोपिजातोभगवान्यथाग्निः तथापरम है हंसानांमुनीनाममलात्मनां भक्तियोगवितानार्थमित्यादिश्रीज्ञागवतादिवाक्यैस्तस्याःप्रयोजनत्वं एवंपुष्टिस्थानांमनो / रथपूर्तिमुक्वापावाहिकोद्धारार्थमाहुः तन्वन्निति कीर्तितन्वन्विस्तारयन्सन्योविहरतीत्यन्वयः अगवतःषड्गुणांतःपा RRENINNURRBIPRERE For Private and Personal use only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ARRRRRRRRRRRRBeasesmeena28888888 तिनोयरासोनित्यत्वात्तस्यलौकिकवन्नवीनकरणंनसंभवतिकिंतुविस्तारणमेव कीदृशींकीति तमोघीं तमोऽज्ञानहती तितथातां अनेनपावाहिकाणामप्युद्धारोभविष्यतीतिसूचितं आच्छिद्यकीर्तिसुश्लोकांवितत्याजसानुको तमोनयात | रिष्यतीत्येकादशस्कंधवाक्यात् मार्यादिकार्थमाहुः श्रुतीति श्रुतिभिर्वदैम॒गितंपदंअक्षराख्यंस्थानंचरणंवायस्यसतथा सर्ववेदायत्पदमामनंतीतिकठश्रुतेः अक्षरस्यधामत्वंतुतत्रैव एतत्ध्येवाक्षरंब्रह्म एतदालंबनंश्रेष्ठमित्यादिनातथामुंडकादि षचस्पष्टं तथाचतेषामक्षरेपवेशात्तस्यचभगवच्चरणरूपत्वात्तत्स्थानरूपत्वाद्वाकेवलज्ञानिनामपिवस्तुतस्तमुक्तिदातापुरुषो |त्तमएवेतिफलितं उक्तंचमुक्तावल्यां ब्रह्मणीत्यंहरिर्मतइति एवंत्रिविधानामपियथायोग्यस्वाभिमतप्रयोजनसिद्धयर्थन | गवदाविर्भावइत्युक्वातत्रबीजबोधनार्थक्रमात्पदत्रयेणविशिषतः प्रथमकामपूर्तिसामर्थ्यमाहुः पूर्णकामइति यस्यकामा: स्वतःपूर्णाःसोऽन्येषामपिपूरयेदितिभावः सर्वकामः सर्वगंधइतिशांडिल्यविद्याश्रुत्यापूर्णकामत्वं प्रावाहिकोद्धरणेहेतुमा हुः दयाइति तेषांसाधनाभावेपिस्वयंकृपयतीत्यर्थः आर्द्रपदाइयायारसत्वंव्यज्यते मार्यादिकानामप्युद्धारणेहेतुमाहुः | सर्वेशइति सर्वस्यवशीसर्वस्येशानइतिबृहदारण्यकशारीरब्राह्मणश्रुतेः यद्यपिशष्कज्ञानिनस्तुपुरुषोत्तमंअक्षरादपृथगेवम न्वानाःसाम्यामिमानिनस्तथापिसर्वेशत्वात्तानप्युद्धरतीतिभावः एवंनिवृत्ततरित्यादिवत्रिविधानामपिअभीष्टसिद्धिर्भ 1 कठवलचा 2 पदक्षरंवेदविदोनदंति विशतियद्यतयोगतरागाइति गीतोतात 3802020mmetime000000008 BLw For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तो DounuMDurna पवदवतारप्रयोजनत्वेनोक्ता तत्रैवंसंदेहः भूमारहरणस्यैवसर्वत्रप्रयोजनत्वेनकथनात्कथमेतदेवावतारप्रयोजनमिति तं टीका B वारयितुमाहुः जगतीति जगतीपृथ्वी अपदेशोव्याजःसमग्रजगल्लयस्यापीच्छामात्रणशक्यत्वेभारदृतिमात्रायावतारायो गात् इदश्रीभागवतेप्रथमस्कंधेपृथास्तुतौस्पष्टं एवंसत्यपिसाक्षादैश्वर्यंकेचिदासुरानास्तिक्यात्स्ववद्धिजाड्यननमंतीति तत्रकारणमाहुः गोपवेषइतिप्रथमंगोपस्यआभीरस्यततोमथुरागमनानंतरंराज्ञश्चवेषइववेषोयस्यसः गोशब्दस्यभूमिपर्या यत्वात् गोपशब्दो राजवाचकोपि भवति वस्तुतस्तु वेषमात्रमिदं अतोबहिर्दृष्टयातेवाम्यंतीतिभावः अतएवागव तापि अवजानंतिमांमूढाइति तेषां स्वरूपानादरमुक्कामानुषर्षी तनुमाश्रितमितिपरमावाज्ञानेहेतुरुक्तः अथवा तात्वि कनित्यलीलास्थंपुरुषोत्तमस्वरूपमेवगोपवेषपदेनोच्यते गोपवेषमनाभं गोपवेष पुरुषोमेतदाविर्बभूवेत्यादिश्रुतिभ्यः / तेनात्रावतारेमूलभूतस्वरूपादनतिरेकएवेतिज्ञापितं एतादृशः शरणंरक्षितात्त्वितिस्वंस्वांश्चप्रत्याशीः आशिषिलोट् शर गृहरक्षित्रोरित्यमरः अत्रबहूनांश्रीतार्थानांनिबंधनात् शब्दप्रमाणालंकारः लक्षणंत्वाहालंकारदीपिकापरिशेषप्रकरणे आशाधरभट्टः श्रुत्यादिवाक्यविन्यासान्निश्चयः शब्दइष्यतइतिनचसाक्षाद्वाक्यविन्यासाभावान्नसइतिशंक्यं कुदलयानं दोदाहते विवृण्वतादोषमपिच्युतात्मनात्वयैकमीशंप्रतिसाधुभाषितं यमामनंत्यात्म वोपिकारणंकथंसलक्ष्यप्रावोभवि ष्यतीतिकुमारसंभवश्लोके योब्रह्माब्रह्मणउज्जभारप्राणेश्वरकृत्तिवासाः पिनाकीतिश्रुतेरर्थमात्रोपनिबंधनेपि तदलंका LBURRRRRRRRRR For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रांगीकारात् नच आमनंतीतिप्रमाणत्वोढेखानार्थमात्रतत्रतिवाच्यं तथोहेखस्पात्रापिश्रुतिमृगितपदइत्यनेनशक्यवच | नत्वात्मणितपदइतिग्रंथकत्रभिमतपाठांतस्तश्रुतितिक्षणितानिपदानिविश्वोद्भवनादिव्यवसायायस्येतितदर्थनस्पष्टमेव प्रकृतेप्रमाणोपन्यासाच्च पदंशब्देचवाक्येचव्यवसायप्रदेशयोः पादतच्चिन्हयोःरथानत्राणयोरंकवस्तुनोरितिमेदिनी नचा | चमत्कृतत्वान्नालंकारत्वं एतादृशनिरतिशयैश्वर्यशाल्यपितार्थविधादुरासेतिचमत्कारसत्त्वात् अथेहपूर्णकामइत्या इच्छामात्रेणविश्वोद्भवभूतिहतिकृद्भक्तकामप्रपूत्यैतन्वन्कीर्तितमोप्नींश्रुतिमृगित पदःपूर्णकामोदयाः॥आविर्भूयबजेयोविहरतिजगतीभारहारापदेशात्सर्वेशोगो पवेषःसभवतुशरणंन:सदानंदमूर्तिः // 1 // दीनां भक्तकामप्रपूत्यै इत्यादौसाभिषायत्वात्परिकरोप्यलंकारः लक्षणत्वाहविश्वनाथपंचाननः उक्तिविशेषणैः साभिषा यैः परिकरोमतइति किंचपूर्णकामइत्यादिविशेषणत्रयस्यक्रमेणभक्तकामप्रापयादिकार्यत्रयेहेतहेतुमद्भावेनान्दयात्र यथासंख्यालंकारोपि लक्षणंतुकुवलयानंदे पथासंख्यंक्रमणैवऋमिकाणांसमन्वयइति वामनादयस्त्वमुंक्रमिकालं कारइतिव्याहरंति स्रग्धरावृत्तं लक्षणंतु मनैर्यानांत्रयेणत्रिमनियतियुतास्रग्धराकीर्तितेयं // 1 // For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका व०स्तो . एवंप्रथमश्लोकेमाहात्म्यकथनपूर्वकंजनीयस्वरूपमुक्वालीलानुसारेणअजनस्यसिद्धांतेसंमतत्वात् तद्वैशिष्टयेनपुनर्नवं ति लतेति अक्तिमार्गहिरसंरुपलीलाविशिष्टस्यैवभजनपुराणादिषुप्रसिद्धं श्रूयतेचैतत्रसोवैस इत्यादौरसेषुचमुख्यः | // 4 // IB गारः कृष्णदेवतकश्वसइतितदनुसारेणेहनिरूपणं सचालम्बनोद्दीपन देनद्विविधः तत्रालंबनंनिरूपयंति मुदत्यादि एतादृशंगिरिवरगृतंनौमीतिसंबंधः गिरिषुपर्वतेषुभगवद्रूपत्वादिनावर श्रेष्ठोयोगोवर्धनः तंविर्तातितथातं किंतंतं / ललितंमनोहरं इदंनायकस्वरुपमुक्तं पुनः किंभूतं गोपीनांदैःसमूहैः सहनृत्यंवितन्वंतं सहार्थकशब्दयोगाभावेपितृद्धो यूनेतिज्ञापकात्सहार्थेतृतीया सत्त्वादिगुणभेदेनसमूहानामनेकविधत्वात्वंदेबहुत्वं अनेनेहषायः परकीयानायिकादा: | संग्रहीताः रासोत्सवतावार्यमाणाः पतिमिरित्यादिनातथैवप्रतीतेः रसस्तुपरकीयायामेवेतिरसशास्वसिद्धांतः एताव ताऽऽलंबनंदर्शितं तस्यनायिकानायकोभयरूपत्वात् यमालंब्यरसः प्रवर्त्ततइतितल्लक्षणात् तननेविशेषोगीतवाद्यपुरःसर त्वरूपः तेनतैर्वित्रिकंसंगृहीतं एवमालंबनंनिरूप्यउद्दीपनंनिरूपयंतः क्रीडाधिकरणमाहुः लंदारण्यइति वृंदावने कृष्णा | 200000000000 1000REE बाललीलायां वात्सल्य रस: कौमारादि लीलायां हास्यादिः प्रौढलीलायां गंगारादिरिति 2 श्रीभागवतविष्णुपुराणादिपुराण पाम हरिवंशादिषु पंच-8॥४॥ रात्र गौतमतंत्रादिषुच 3 भगवल्लीयाला यथार्थसरसत्वज्ञापनायवेदमुपन्यस्तं नतु जावरतावता सधर्म उलंघ्य: विनश्यत्याचरन्मौन्या द्यथारुद्रोधिवि पमिति भागवतोक्तेः तौर्यत्रिकं नृत्यगीतवाद्यं नाम्चामदं त्रयमियमरः For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatitm.org Acharya Shri Kallossagarsuri Gyanmandir aumaases mmssssssssss कूलइसिपाठेत्तुयमुनातीरइत्यर्थः किंते तस्मिन् लतेत्यादि लतानांवल्लीनांवातैःसमूहैः श्लिष्टाः आलिंगिताः भ्रमरकुलै श्वघुराः झंकताः अनेनकुसुमितत्वमशिव्यज्यते घुषिरविशब्दनेइतीनिषेधः विशब्दनमभिप्रायाविष्करणं तद्भिन्नार्थइ त्यर्थः तादृशाद्रुमवराः यस्मिन् तत्तथातस्मिन् वरपदंकुवृक्षव्यावर्तनाय बृहद्वामनपुराणेउत्तरखिल्पेब्रह्मऋग्वादिसंवादे पत्रवृंदावनंनामवनंकामदुपद्रुमैरित्यादौतथादर्शनात् अतएव निर्दोषे / / अत्रवृक्षाणामनेकलतालिंगितत्वदर्शनेनाग 8 वतोऽनेकस्त्रीसाहित्येनविलासेच्छोद्बोधः भ्रमरझंकृतत्वदशनेनवेणुगीतोद्बोधः मन्मनादिसाम्यस्फूर्तिश्चेतिद्योत्यते इमु लतावातश्लिष्टभ्यमरकुलघुष्टद्रुमवरेशुभेदारण्येकलितमुरलीगीतवशगैः॥ मुदागोपीवदैविविधरसभावोत्पुलकितैर्वितन्वंतनत्यगिरिवरअनौमिललितं // 2 // Bद्दीपनं यदाहारतः ऋतुमाल्यालंकारैः प्रियजनगांधर्वकाव्यसेवानिः उपक्नगमनविहारैःशृंगाररसः समुद्भवतीति कृष्णा कूलइतिपाठेतुजलविहारादिलीलोपयोगिकमलमरालाद्युद्दीपकंचसंगृहीतवेदितव्यं उक्तंचबृहद्वामनपुराणे तत्रैव पनि मसपानीयाकालिंदीसरितांबरा रत्नबद्धोजयतटीहंसपद्मादिसंकुलेति कीदृशैर्गोपीचंदैः कलितति कलितंभगवताकृतंय |न्मुरख्याकरणभूतयागीतंगानं आवेक्तः तद्वशगैः तथा विविधेति क्रीडारंज्ञानंतरंचविविधाः संचारिसात्विकादिदेनाऽने सुरते कहियोषु पच देशीयभाषया / दंपत्योर्जल्पितं मंदं मन्मनं तद्विदुधा इति बारावली For Private and Personal use only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir JIMA वास्तो कविधारसस्पशंगारस्पयशावास्तैरुत्पुलकितानि उद्भूतरोमांचानितैः तारकादित्वादितच अयेहश्लोकेपरोढपरकीयाना बीका BI यिकाः सर्वसाधारणस्नेहत्वाद्दक्षिणोनायकः अत्रप्रथमचरणेप्रस्तुतलतादिवर्णनेनप्रस्तुतस्यवत्तांतांतरस्यस्फोरणास्त्रस्त तांकरोऽलंकारः लक्षणंतुकुवलयानंदे प्रस्तुतेनप्रस्तुतस्यद्योतनेप्रस्तुतांकुरइति नचवेणुशब्दाहूतानेकस्त्रीभिःसहक्रीडन स्यायेकंठरवेणवर्णनेनव्यंग्यत्वाभावान्नेहसोऽलंकारइतिशंक्यं कोशद्वंद्वमियंदधातिनलिनीकादंबचंचूक्षतंधत्तेचूतलतान बंकिसलयंपुंस्कोकिलास्वादितं इत्याकर्ण्यमिथः सखीजनवचः सादीर्घिकायास्तटे चैलांतेनतिरोदधेस्तनतटबिबाधरंपा णिनेत्यत्रव्यंजनीयार्थस्यकविनैवाविष्कारोपिअप्ययदीक्षितादिभिस्तत्रप्रस्तुतांकुरांगीकारात् उक्तंचध्वनिकृता शब्दार्थ शक्याक्षिप्तोपिव्यंग्योर्थः कविनापुनः पत्राविष्क्रियतेस्वोक्त्यासान्यैवालंकृतिद्धनेरिति दंडीत्विमांसमासोक्तिव्याजहार पथाह वस्तुकिंचिदभिप्रेत्यतत्तुल्यान्यस्यवस्तुनः उक्तिःसंक्षेपरूपत्वात्सासमासोक्तिरिष्यतइति अथरुंदावनस्यऋद्ध्यति शयवर्णनादुदात्तमप्यलंकारः लक्षणंतुकुवलयानंदे उदात्तमृद्धेश्चरितंश्लाघ्यंचान्योपलक्षणमिति इहशृंगारस्यप्रबंधपत्रां तभक्तिरसांगत्वात् रसवानप्यलंकारः लक्षणंतुसाहित्यदर्पणे रसभावौतदाभासौभावस्यप्रशमस्तथा गुणीभूतत्वमायां al तिपदालंकृतयस्तदा रसवस्त्रेयऊर्जस्विसमाहितमितिक्रमादिति शिखरिणीवृत्तं लक्षणंतु रसैरुद्रैश्छिन्नायमनसभला याशिखरिणीति // 3 // a2288888888888882 DESSZEBBSBSSSSSS For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir DROGORDREDEBBDBBBBBBBBBBDOBBEL एवंमंगलमाचर्य्यउपोद्घातमाहुः स्वास्यमिति तेनमगवतास्वस्पस्वंवा आस्यंमुखं विआचार्यरूपेणआविष्कृतस्वधा निसदाप्रत्यक्षत्वाद्भुवीतिपदं तत्रप्रयोजनं स्वीयानांदेवजीवानांदोषयोगैरपराधसंबंधैः स्वस्माद्वियुक्तानांसंसारमोहनि वृत्तिपूर्वकं पुनःस्वसंयोगसमृद्ध्यर्थमिति स्वसंयोगेसमृद्धित्वारोपणाल्लौकिकानाकांक्षत्वंस्वसंयोगाधिकारिणांसूचितं ई| दशसमृद्धिसंपादनेस्वास्याविष्करणेचहेतुस्तुकृपेव कृपायांचस्वीयत्वकारणं तथापिजक्तान्मजतेमहेश्वरइति श्रीक्षा गवतवाक्यात् अतएवगीतायामपिनवमाध्यायेगवता समोहंसर्वभूतेषुनमेद्वेष्योऽस्तिनप्रियइति स्वस्यसर्वत्रसमत्व स्वास्यमाविष्कृतंतेनस्वीयानांकृपया वि॥दोषयोगैर्वियुक्तानांस्वसंयोगसमृद्धये // 3 // | मुक्वापि येशजंतितुमांजक्यामयितेतेषुचाप्यहमिति तुशब्दोक्तिपूर्वकंमक्तेषुविशेषउक्तः अत्रास्याविष्करणस्वसंयुयोजयि पारूंपादीनांपूर्वपूर्वउत्तरोत्तरस्यकारणत्वात् कारणमालालंकारः लक्षणंतुकाव्यप्रकाशे यथोत्तरंचेत्पूर्वस्यपूर्वस्यार्थस्यहे। तुता तदाकारणमालास्यादिति सचेहव्यंग्यः अयवा असावुदेतिशीतांशुर्मानच्छेदायसुचवामितिवत् द्वितीयोहेतुभेद एवास्तु एवंचमुखमग्निरिद्धइत्यादिद्वितीयस्कंधादिवाक्येषुमुखस्याग्निरूपत्वाद्भगवन्मुखाग्निरूपाः श्रीमदाचार्याइतिफलि एतद्विषयेश्रौतपौराणिकादिप्रमाणानितु श्रुतिरहस्यचरित्रचिंतामण्यादौषाक्तनैरेवोपन्यस्तानीत्यलमिहोल्लेखेन॥३॥ चिंता प्रकृतसिदार्या मुपोद्घातं विधाः esaeddere eeeeeerstedasseerder eeeeee For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व०स्तो एवंस्वरूपमुक्वा स्तुतिकरणंषतिजानते तस्येति पद्यप्यहमल्पबुद्धित्वात्यंथकरणासमर्थस्तथापितस्यभगवन्मुखस्य बीका अर्याच्छ्रीमदाचार्याणां अनुकंपाकपैवएकंबलंसामर्थ्यसाधनंबायस्यसतथा इदस्तककरणेहेतुगर्भविशेषणं तदनय हेणैव : स्तुतिसामर्थ्यस्यादितिभावः अनुग्रहःपुष्टिमार्गेनियामकइतिस्थितिरितिश्रीमदाचार्योक्तिः मुख्यतस्यहिकारुप्पमितिभ किमीमांसाद्वितीयाध्यायसूत्रात् यदायमनुगृहातिभगवानात्मभावितइत्यादिचतुर्थस्कंधादिवचनेभ्यश्चअल्पबुद्धीना मपिध्रुवादीनांकषयैवहिस्तुतिसामोद्भवःस्मयते पस्पर्शबालंकृपयाकपोले योंतःप्रविश्यममवाचमिमांप्रसुप्तामित्यादि श्रीभागवतादिवचनेषु तादृशोऽहंवागीशितुस्तस्यवास्तवंअतिशयोक्त्यनाविद्धं एतंबुद्ध्यासन्निधापितस्तवंतन्वे आत्मने 8 | पदात्फलस्यमुख्यतयाआत्मगामित्वंसूचितं लौकिकवर्णनेमुखेचंद्रत्वाद्यारोपोवस्तुतस्तुचंद्रनिष्ठसर्वप्रकाशकत्वादिस वंगुणाभावादधिकोक्तिरूपःसन्नवास्तवोभवति ईश्वराणांतु निरस्तसाम्यातिशयत्वात्तत्रतुल्योक्तिरेवनसंभवति कुत / स्तरामतिशयोक्तिरतस्तत्स्तुतौवास्तवत्वंसुस्थं अत्रोपमानमाहुः दीपमित्यादि सर्वेषामेवदेवादीनांषोडशाधुपचारैः पूजने Bधूपानंतरंपकाशार्थदीपोभवतीति सूर्यस्यपूजनेपितथाकुर्वति बस्तुतोविचारेतुसमयब्रह्मांडमंडलारखंडप्रकाशिचंडकिरण | स्यस्वल्पतरप्रकाशत्वाद्दीपोनुपयुक्तः तथापिपूजांगत्वंपुष्णन्पूज्यस्यसंतोषमावहति एवमत्रापिसमयवाचामीशितुस्त मितत्समक्षाभ्यधिकश्चदृश्यतइति वेताश्क्तरश्रुतेः निरस्तसाम्पातिशयेन राधमेति भागवताहितीयस्कंधोक्तश्च / 3888888888888888888888888888samaee caomsadhaDarsansasedaaai For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्विषयेकर्तुमकर्तुमन्यथाकर्तुंचसमर्थस्वपरमस्याषाकृतस्यमितार्थस्वल्पलौकिकवाग्रूपस्तवोपितथैव तथापिस्तव्यस्य / / परमकारुणिकत्वात्संतोषावहः स्यादेव स्तबकोपमेहालंकारः अनेकार्थस्य युग्मस्य सादृश्ये स्तवकोपमा श्रितोस्मि चरणौ विष्णो गस्तामरसेयथेति चंद्रालोके तल्लक्षणोक्तेः तत्र यथागोरजपदयोश्च सादृश्यं तथात्रापि सूर्यवागी |शयोपस्तवयोश्च साम्यमिति लक्षणसमन्वयः नच प्रतिवस्तूपमैव्यमस्तु वस्तुवस्तुप्रत्युपमेति व्युत्पादनादत्रच Dowweweetest2888888888888mm eम तस्यानुकंपैकबलोहमेतं तन्वे स्तवं वास्तवमल्पबुद्धिः // एनोविनष्ट्यै परमस्य तुष्ट्यै वागीशितुर्दीपमिवोष्णरश्मः // 4 // तयादर्शनादिति वाच्यं इहवाक्यैक्यात् वाक्योदएव तत्संभवात् वाक्ययोरेकसामान्य इति कथनात् तथाच यत्रै कस्मिन्नेव वाक्ये उपमानोपमेयकोट्योर्यथाविवक्षं स्फुटमवयवसादृश्यं तत्र स्तबकोपमा यत्रतुसतिवाक्योदे तत् तत्र पतिवस्तूपमेति व्यवस्था ननुनेहप्रत्यंगसाम्यं उपमेयकोटावहमिति कर्तृपदस्योपादानादुपमानकोटौच पूजक | इत्यादिरूपस्य तस्याऽग्रहणात् अतएव यथाविवक्षमित्यवोचाम अन्यथा जयदेवोदाहरणेऽपि उपमेयकोट्युपा аааааааааааааааааааааааааааааааааааа For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका वस्तो Bत्तविष्णुसरूपकस्य तटाकस्य उपमानकोटावनुपात्तत्वात्तत्राऽपि सा नस्यात् अर्थात्कलनेत्वत्रापि तुल्यमित्यलमप्रस तानुप्रसन्या अथ सिद्धिः श्रोतृप्रवृत्तीनां संबंधकयनाद्यतः तस्मात्सर्वेषु शास्त्रेषु संबंधः पूर्वमुच्यते किमेवात्राभिधेयं स्यादितिपृष्टस्तु केनचित् यदि तन्नोच्यते तस्मै फलशून्यंतु तद्भवेत् सर्वस्यैवहि शास्त्रस्य कर्मणो वापि कस्यचित् यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यतइति बृहज्जातकमुहूर्ततत्वादिव्याख्योदाहृतनारदवचनैः प्रायेणोपोद्घातएव | विषयसंबंधप्रयोजनाधिकारिणः सर्वग्रंथेषूच्यते इतोऽत्राप्येतच्चतुष्टयं वक्तव्यं तत्र तस्येतिपदेन श्रीमदाचार्याणां वि षयत्वं स्तवमित्युक्त्या स्तब्यस्तावकभावः संबंधः तत्स्तवोविषयः प्रतिपाद्यप्रतिपादकभावः संबंधोवा प्रयोजनमाहुः एनोविनष्टयै इत्यादि एनसां पापानां विशेषेण पुनरनुद्भवादिरूपेण नाशाय इदमवांतरप्रयोजनं मुख्यप्रयोजनंतु परम स्य वागीशितुः तोषायेत्येव परमस्य भगवतोवा तुष्ट्यै नासत्यदस्रो परमस्य नासे चरितं परमाद्भुतमित्यादौ तथा व्या ख्यानात् परमो भगवान् तेन एतद्द्याकांक्षिणोऽधिकारिण इति स्वतः फलितं अत्र लतावातत्यारस्य गिरिवरभृतं B नौमि तेन स्वास्यमाविष्कृतं तस्य स्तवं तन्वे इति गृहीतमुक्तरीतिदर्शनादेकावलीचालंकारः लक्षणंतु कुवलयानंदे | गृहीतमुक्तरीत्यार्थश्रेणिरेकावली मतेति भिन्न लोकवर्तित्वंत न बाधकं कुवलयानंदाद्युपन्यस्तेष्वेकावल्याक्षेपायुदाह करणेषु तथा दर्शनात् इंद्रवजा वृत्तं स्यादिंद्रवजा यदि तौ जगौ गइति // 4 // BREpiseD0000000000000000028sesea sesacaspasesta sagadeeseca: // // For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RRRRRR एव प्रतिज्ञाय दैन्यातिशयात् प्रथम चरणं ध्यायति श्रीवल्लभेति श्रीवल्लभस्य पदमेवांभोज कमलं मयूरव्यंसकादि / त्वात्समासः पदमभोजमिवेत्युपमितं व्याघ्रादिभिरित्युपमितसमासोवा तत् कलये ध्यायामि ध्यानप्रयोजन तापनुत्त / येइति आधिदैविकादितन्निवृत्तपइत्यर्थः तापैश्चित्तास्वास्थ्ये स्तोत्रकरणासंभवात्सरसिजमपिशरीरेसंसर्जितं सत्तापं / हरत्येव अथ कमलस्य त्युच्छिन्नस्य तादृशी शोभा नभवति सरः स्थितस्यतु तत्तादृग्विकाससौरभादिना परमासेति _श्रीवल्लभपदांभोज सन्मानसविलास्यलं॥ हंसाल्यामोदसंदायं कलये तापनुत्तये // 5 // सर:स्थितिमाहुः सदिति अलं परिपूर्ण प्रेमरसपूरिते सत्पुरुषाणां मानसे हृदये विलासि पक्षे शैवलादिदोषराहित्या त्समीचीने मानसे देवसरोवरविशेषे विलासि मानसं सरसि स्वांत इतिमेदिनी अनेन दिव्यकमलत्वमुक्तं पुनः कीदृशं | हंसानां निर्लोभानां नमन्नृपतिमंडलीत्यादिवर्णनसत्त्वान्नृपाणांवा याआलयः पंक्तयः ताभ्यः आमोदमानंदं संद | दातीति तथा तत् पक्षे हंसेम्यो मरालेभ्योऽलियो भ्रमरेत्यश्च आमोदी आनंदसुगंधौ ददातीतितथा कर्मण्यण् / विद्वन्मंडनसमाप्तौ अखंडवरपंडितप्रसृतचंडपाखंडवाग्विखंडनसुचंडिमाधरणिमंडलाऽखंडलः // नमनृपतिमंडलीमुकुटतांडवैडितः सपादनख मंडलः पितुरिहास्तु मे मंडनमिति विठ्ठलाचाणितमिति. 28838BBBBBBBBBBBase was888888be Baseen For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व०स्तो. RememenERE आतोयुक्चिण्कृतोरितियुक् उपसर्गपूर्वत्वादातोऽनुपसर्गेकइतिनकः हंसः स्यान्मानसौकसि निर्लोभनपविष्ण्वर्कइति टीका आमोदोगंधहर्षयोरितिच मेदिनी इह पदांगोजमित्यत्र प्रथमसमासे अनुनयादरुपकं विषयिभूतस्यांसोजस्याभेदेन है विषयस्य चरणस्य रक्तिममार्दवादिधर्मस्फोरणाया रंजनात् यथोक्तं कुवलयानदे विषय्योदतादूप्यरंजनं विषयस्य | यत् रूपकं तत्रिधाधिक्यन्यूनत्वानुभयोनिभिरिति तच्च श्लिष्टविशेषणकत्वाच्छ्रिष्टरुपकं भवति यथाह दंडी राजहं सोपोगाई भ्रमरपार्थ्यसौर सखि वक्रांबुजमिदं तवेति श्लिष्टरूपकमिति द्वितीयसमासेतु वाचकलुमोपमैव लि विशेषणेषु धर्मानंगीकारेतु धर्मवाचकलुप्तास्तु इयमेव विशेषणयोः श्लिष्टत्वाच्छ्रेषोपमेति दंडिमतं यथाह सएव शि शिरांशप्रतिस्पर्धि श्रीमत्सुरभिगंधिचअंगोजमिव ते वऋमितिश्लेषोपमा स्मृतेति हसालीतिविशेषणेतु शब्दश्लेषस्यापि | | सत्वात्समानोपमापीह अति उक्तंच तेनैव सरुपशब्दवाच्यत्वात्सासमानोपमा यथा बालेवोद्यानमालेयं सालकानन शोभिनीति एतव्याख्याने अर्थश्लेषमूलकत्वे श्लेषोपमा पूर्वमुक्ता शब्दश्लेषमूलकत्वेतु समानोपमेत्यनयोइँद इति प्रेमचंद्रः ममतु उपमानोपमेययोबीलामाले इत्यादि सरूपवाच्यत्वएव समानोपमेति दंड्याशयः प्रतिज्ञात्ति तथास // 8 // तीहलेषोपमैवास्तु श्रीवल्लापदांसोजमित्यस्य श्रिया लक्ष्म्या बल्ल प्रियं पदं स्थानं तादृशंच तदंशोजचेति कम धारयेण कमलपक्षेपि अर्थः संगच्छते तस्याः पद्मालयस्वात् तथासति प्रकृताप्रकृतयोः श्लेषोयं // 5 // Baaaaaaa 2008 For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bresceness Bएव चरणं ध्यात्वा साक्षाद्वंदंते वंदइतिद्वाभ्यां देवं क्रीडादिविशिष्टं श्रीवल्लभ वंदे नतु स्वयमेवैतद्विशिष्टः किंतु परा नपि भावयतीत्याहुः मंदारमित्यादि भगवस्त्राप्तियोग्या जीवा देवाः सर्वथा तदयोग्याश्वासुराः गीतादिषु द्वौ भूतस |au लोकेऽस्मिन् दैव आसुर एवचेत्यादौ प्रसिद्धाः दैवाः संतश्च ये देहिनो जाता आसुरवल्लौकिकदेहादिसंबंध प्राप्ताः तेषामपि मंदारं कल्पद्रुमं तद्वन्मनोरथपूरकं किमुताप्राकृतदेहवतांतेषां सिंहो माणवक इत्यादौ क्रौर्यादिवैशिष्टयवत मंदारमित्यत्र यथेष्टदातृत्वं गौण्या बोध्यते नन्वासुरकल्पानां तेषां तत्स्वरुपज्ञानमेव नास्तीति कुतस्तादृशमनोरथाः / युग्मं // वंदे श्रीवल्लभं देवं मंदारंदैवदेहिनां॥अज्ञानध्वांतभास्वंतं वागीशं दयांबुधिं // 6 // BIकुतस्तरांच तत्पूरणमितिचेत्तत्राहुःअज्ञानेति अज्ञानं भगवद्विषयकं स्वस्वरुपविषयकंच तदेवध्वांतमंधकारः वस्त्वदर्शन हेतुत्वगतिशकत्वादिधर्मसाम्यात् अंधकारोऽस्त्रियां ध्वांतमिति त्रिकांडी तद्विषयेभास्वंतसूर्य सर्वतस्तन्निवारकमित्यर्थः पूर्ववद्गौणी नन्वज्ञानंहि ज्ञानैकनाश्यं ज्ञानंच प्रमाणवस्तुपरतंत्र अतः कथं श्रीमदाचार्यैरेवनिवर्तयितं शक्यमिति चेत्तत्राहुः वागिति भगवज्ज्ञाने शब्दप्रमाणमेव कारणं वाचांच सर्वासामेवायमधीश्वरोनियामकोऽतोनैतदुरुपपादमिति र जीवस्वरूप 2 प्रमाणंचक्षुरादि वस्तुघटााद प्रमाणशून्यस्यांधादेर्घटादिसन्त्वेपि ज्ञानानुदयात् चक्षुष्मतोपि खपुष्पाद्यनुपलभाच ज्ञानस्पोभयाधीनत्वं / / / 988seel For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatitm.org Acharya Shri Kalassagarsuri Gyarmandir + H व०स्तो टीका भावः नन्वाप्तकामस्य तस्य एवंविधप्रयासे कोहेतुस्तत्राहुः दयेति दयाया अपारत्वद्योतनायांबुधिपदं // 6 // // BI नन्वीश्वरेण स्वतएवैतत्साधयितुं शक्यं पुनरवतारेकिंषयोजनमित्यतआहुः रसायाइत्यादि भूमेह॒द्य भूषणं मनोहरं आभरणं शोभाकरमितियावत् // रसाविश्वंभरास्थिरतिभूमिपीयेष्वमरः ननु श्रीभागवताख्येन नामात्मकस्वरूपेणैव रसाया भूषणं दृद्यमासुराणां विदूषणं // हेतुमानंदसंपत्तेर्दोषविप्लोषपावकं // 7 // ааааааааааааааааааа Ba0ease | भूमभूषितत्वात् पुनारूपप्रकटनमप्रयोजनकमितिचेत्तत्राहुः आसुराणामिति आसुरपयुक्तानि मतान्यासुराणि विदूषण: मितिनंद्यादित्वातल्युः तथाच श्रीभागवतस्येदानी विविधवादैाकुलीकृतत्वात् तद्वादनिरासपूर्वक तस्य तात्त्विकार्थ प्रकाशनं तद्वाराजगदुद्धरणंच स्वावतारैकसाध्यमितिभावः एवंचैतद् द्वेयमवतारप्रयोजनं बोध्य एवं बाधकनिरास BBBBBBBBBBBBBBBBBBBBBBBBI // 2 // एतदर्थमेव तत्त्वार्थदीपादियघकृतिः 2 भूमेमेंटनं दुर्मतखंदनंच For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kallassagarsun Gyanmandir पूर्वकं साधकसंपादने फलमाहुः हेतुमिति सृष्टिकाले जीवेष्वानंदस्तिरोहितः अ.१ पा.१ सू. 15 नेतरोनुपपत्ते रित्यादिब्रह्मसूत्रैस्तथा निर्णयात् स भगवन्या पुनः संपद्यते रस: वायं लब्ध्वाऽऽनंदी भवतीति श्रुतेः अ० 2 पा. 3 सू. 31 पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगादितिमूत्राच्च ननु प्रतिबंधकदुरितसत्त्वात् कयं अजनसिद्धि स्तदावेच कथमानंदाविर्भाव इत्यत आहुः दोषेति दोषाणां विप्लोषो दाहः तत्रपावकमग्निरुपं तेन पावित्र्योत्पा |दकमितिवा एतेन देवानां दोषनाशपूर्वकमानंदलामः साध्यत्वेनोक्तः तादृशं वंदइति पूर्वेणान्वयः अत्र युग्मे अज्ञा ने ध्वांतत्वारोप आचार्येसूर्यत्वारोपनिमित्तमित्यश्लिष्टविशेषणंपरंपरितरुपकमलंकारः तच्च कल्पद्रुमसूर्यत्वाद्यनेका रोपान्मालारुपं उक्तंचसाहित्यदर्पणे रुपकरुपितारोपाद्विषयेनिरपन्हवे तत्परंपरितं सांगं निरंगमितिच त्रिधा पस्य कस्यचिदारोपः परारोपणकारणं तत्परंपरितं श्लिष्टाश्लिष्टशब्दनिबंधनं प्रत्येकं केवलं मालारुपंचेति चतुर्विधमिति मंदार देवदेहिनामित्यत्रतु खड्डुः क्ष्मासोविदल्लइतिवत् परंपरितस्याप्येकदेशविवर्तित्वं // एतदपि तत्रैव स्फुट द्विती यश्लोके भूम्याभरणत्ववर्णनेन तच्छोशाकरत्वस्य गम्यमानत्वात्पर्यायोक्तं लक्षणंतु काव्यप्रकाशे पायोक्तविना वा च्यवाचकत्वेन वस्तु यदिति उक्तरीत्या समर्थनीये पूर्वपूर्वपदार्थे उत्तरोत्तरपदार्थस्पसमर्यकत्वात् विच्छितिविशेष शालि काव्यलिंगंच // लक्षणंतु कुवलयानंदे समर्थनीयस्यार्थस्य कायलिंगसमर्थनमिति // 7 // BB0082222222222228808888888888 For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तो एव स्वरुपं नत्वा त्रिभिरवतारकां वदंत आयेन सामान्यतो जन्माहुः श्रीमदिति स वल्लुमद्विजपतिः वल्लभाख्यः टीका ब्राह्मणपालकः तच्छ्रेष्ठ इतियावत् पक्षे वल्लभरुपश्चंद्रः द्विजराजः शशधर इत्यमरः आध्यात्मिकादितापत्रयात् त्राय तामित्यन्वयः शीतकिरणस्यापि तापनाशकत्वं प्रसिद्धं चंद्रेणतु दैहिक एव तापो निवर्त्यतइति तस्माद्व्यतिरेकोवा || लापत्रैविध्यंतु आध्यात्मिकाधिनौतिकाधिदैविकोदात् तत्र वातपित्तकफप्रकोपजन्यः शारीरश्चिताद्वेषविषादादिज न्यो मानसश्चाध्यात्मिकः आंतरोपायसाध्यनिवृत्तिकत्वात् अथ बायोपायसाध्योपरमो द्विविधः आधिभौतिकआधि दैविकश्च तत्र मनुष्यगसरीसृपादिजन्य आधिभौतिकः यक्षराक्षसपिशाचादिजन्य आधिदैविकइति विवेकः इद | मेव दुःखत्रयाभिघाताजिज्ञासातदभिघातके हेतावित्यत्र वाचस्पतिमिश्रेण सांख्यतत्वकौमुद्यां व्याख्यातं अथ कोसौ द्विजपतिः यः श्रीमल्लक्ष्मणसिंधुतः अजनि प्रशस्ता श्रीर्यज्ञादिविषयिणी पंक्षे मूर्तिमती लक्ष्मीश्च विद्यतेऽस्येति श्री मान् प्राशस्त्येमतुप् तादृशो यो लक्ष्मणभट्टएव गांभीर्यादिमत्त्वात्मिधुरब्धिस्तस्मात्प्रादुरशूत् अथवा समुद्रपक्षे लक्ष्मण शब्दादेव लक्ष्मीवत्त्वं लक्ष्मीवान् लक्ष्मणः श्रील इत्यमरोक्तेः श्रीशब्दोऽत्रापि शोभापर्यायः इदं तादूप्यरुपक विरोधा भासेन व्यतिरेकं साधयंति दिशन्नित्यादिना यः दैवे देवसमूहे तस्यसमूहइत्यण कारकाणां विवक्षाधीनत्वेन अधिकर समुद्रपक्षे तस्यास्तत्कन्यात्वात् / // 10 // For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bress | णत्वविवक्षणात्सप्तमी आत्मरुपामृतं कलात्वेन स्वस्वरूपभूतां सुधां दिशन् दददपि पूर्णकलः सर्वदा षोडशकलासंपन्नः कलातु षोडशो भाग इत्यमरः लौकिकचंद्रस्तु कृष्णपक्षे देवैः कलासु पीयमानासु प्रत्यहं क्षीणकलएव भवतीति ततः श्लेषमूलकोब्यतिरेकः तस्य कलापानंतु प्रथमा पिवते वन्हिर्द्वितीयां पिबते रविरित्याद्यागमप्रसिद्धं वस्तुतस्तु देवे जात्यभिप्रायेणैकवचनं दैवजीवेषु आत्मरुपामृतं आत्मनः स्वस्य भगवतोवा रूपं स्वरूपमेव अमृतं सुधा तां एतेने क्यादिमोक्षसंग्रहः यद्वा आत्मनो हरेः रूपो लोकः तत्र यदमृतं तत्र स्थितिरुपो मोक्षः सालोक्याख्यस्तम् अथवा भगवतो रूपमिव रूपमाकारो यस्मिस्तादृशं मोक्षं सारुप्याख्यं यद्वा आत्मना भगवतासह रूप ब्रह्मवल्लयुक्तसर्वका माशनादिव्यवहारो यस्मिस्तादृशं मोक्षं सायुज्याख्यं दिशन् ददत तथा पूर्णकलः चतुःषष्टिकलासंपन्नः सर्वावतार Pमूलभूतोवेतिविरोधपरिहारः रुपं स्वज्ञावे सौंदर्ये ना लोकपशुरूंदयोः ग्रंथावृत्ती नाटकादावाकार लोकयोरपीति मेदि नी अमृतं यज्ञरोषेतु सुधामोक्षाप्स्वयाचितइतिहमः किंच यः कृष्णांतरः कृष्णं श्याम अंतरं मध्यं यस्य तागपि | कलंकरहितः लांछनशून्यः चंद्रस्तु श्यामांतरालत्वात्कलांकतएव प्रसिद्धइति ततोव्यतिरेकः वस्तुतस्तु कृष्णोभगवान् अंतरे अंतःकरणे यस्य स तथा कलंकेनापबादेन शून्यश्चेति विरोधपरिहारः कृष्णः काके पिके वर्णे विष्णाविति 1 सोश्नुते सवा कामासह ब्रह्मणाविपश्चिदिति ब्रह्मविदः परब्रह्मणासह कामाशनमुक्तं // स्पष्टंचेदमानंदमयाधिकरणभाष्येफलाभ्यायभाष्येच // SURPRIMER For Private and Personal use only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तो Ii 1 ນ ReatesmaBBBBBBBBBBBBBB01388888831 कलंकोंकापवादयोरितिच हैमः अंतरमवकाशावधिपरिधानांतधिभेदतादये छिद्रात्मीयविनाबहिरवसरमध्येतरात्मनिचे | टीका त्यमरः आपिच यः स्मृतोपि दोषोरुतमोभित् दोषेत्यव्ययं रात्रिपर्यायः रात्रिसंबंधि उरु बहुलं तमः अंधकारं जिन तीति तथा चंद्रस्तु स्वोदयेनैव रात्रितिमिरं हंति नतु स्वस्मृतिमात्रेणेति ततो व्यतिरेकः वस्तुतस्तु स्मृतिमात्रार्ति नाशनइति नामोक्तेः स्मृतमात्रोऽपि दोषेभ्यः कायिकादिभ्यः उत्थितं बहुलं तमः आच्छादकगुणविशेषं अज्ञानवा श्रीमल्लक्ष्मणसिंधुतोऽजनि दिशन्नप्यात्मरूपामृतं दैवे पूर्णकलाकलंकरहितः कृष्णां तरोऽपि स्मृतः // यो दोषोरुतमोभिदच्युतरसांऽभोधिर्यतोऽहर्निशं भ्राजिष्णुर्भुवि वल्लभद्विजपतिस्तापत्रयात् त्रायतां // 8 // शिनत्तीति तथा दोषा रात्रीच तन्मुखइत्यव्ययमेदिनी तमो राहौ गुणे पापे ध्वांतइति हमः तमोगुणस्याच्छादकत्वं त्वाहुः सांख्याः संत्वं लघुप्रकाशकमिष्टमुंपष्टंभकं चलंच रजः गुरुवरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिरिति अप |रंच यतो यत्सकाशात अच्युतरसांऽओधिः न च्युतो रसो जलं यस्य सचासावंभोधिश्चेति तथा सः आसीदितिशेषः / 1 लाघवंप्रकाशकत्वंच सत्वस्पधर्म: 2 विरुद्वयोःसत्वतमसोरुपष्टंभकत्वं चलत्वंचरजसः 3 गौरवमाच्छादकत्वंचतमसः // acc020823222388888888passes For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |चंद्रस्तु समुद्रादुत्पन्नो नतु समुद्रस्तस्मादिति भेदः वस्तुतस्तु अच्युतस्य भगवतो रसो भक्तिस्तद्रूपोंऽशोधिः अपारशक्ति रितियावत् अन्यच्च अहर्निशं अहनि रात्रौच प्राजिष्णुर्दीप्तिशील: चंद्रस्तु निशायामेव नत्वहनीति व्यतिरेकः किंच चंद्रस्तु अंबरे अयंतु भुवीत्यपिछेदः वर्तमानइतिशेषः शुवित्राजिष्णुरितिवान्वयः अत्र लक्ष्मणसिंधुतइति रूपकं लक्ष गंतु काव्यादरों उपभैव तिरोजूतोदारुपकमुच्यतइति तत्रापि विरुद्धरुपकमिदं चंद्रविरुद्धधर्मवर्णनात् उक्तंचालंका रशेखरे विरुद्धंच समस्तंच व्यस्तं रूपकरूपकं श्लिष्टंच रुपकं तस्मात्संक्षेपात्पंचधा स्मृतमिति लक्षणमपि तत्रैव | | यत्रोपमानबिरुद्धोऽर्थस्तद्विरुद्धमिति देवेश्यः सुधादानरुपकारणसत्वेपि कलाक्षयाजावकयनाद्विशेषोक्तिः लक्षणंतु काव्य प्रकाशे विशेषोक्तिरखंडेषु कारणेषु फैलाऽवचइति इहकारणेष्विति बहुवचनमविवक्षितं हृदि स्नेहक्षयो नाभूत्स्मरदीपे | ज्वलत्यपीति कुवलयानंदाद्युदाहरणेषु तथाऽदर्शनात् इयंचानुक्तनिमित्ता क्षयाभावनिमित्ताकथनात् उक्तंच साहित्यद र्पणकृता सति हेतौ फलाभावो विशेषोक्तिस्तथा द्विधेति तथेत्युक्तानुक्तनिमित्तत्वादिति व्याख्यानं कृष्णांतरालत्वाऽक लंकित्वयोर्विरुद्धयोरेकाश्रयत्वनिरूपणाद्विरोधोप्यलंकारः उक्तंचालंकारशेखरे विरोधो द्विविधइत्युपक्रम्य द्वितीयस्तु यथा श्रुतेविरोधसंधानेऽपियत्राभिप्रेतमासाद्याविरोधः अयमेव विरोधाभासउच्यतइति अकारणादपिस्मरणात्तमोनाशरूपका 1 पयाविकतानामपितैलवर्तिज्योतिषांसहयप्रकाशकवं 2 फलानुक्तिः 3 प्रकृते स्मरदीपञ्चलनरूपकस्यैवस्नेहक्षयकारणस्योपादानदर्शनात् // BBBB BBBBBBBBBBBBBBBBBBBBBBBBBBBBBaaaaaa For Private and Personal use only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir 14 व. स्तोपोद्भववर्णनाच्चतुर्थीविभावना / / उक्तंच कुवलयानंदे अकारणात्कार्यजन्मचतुर्थीस्याविशावनेति समुद्रजन्यादपि चंद्रा || टीका समुद्रोत्पत्तिनिरूपणात् षष्ठीविभावना उक्तंच तत्रैव कार्यात्कारणजन्मापि दृष्टाकाचिद्विनावनेति // अहर्निशं भाजि ब्णत्वादिना चंद्रादाधिक्यवर्णनात् व्यतिरेकोपि लक्षणंतु काव्यप्रकाशे उपमानाद्यदन्यस्य व्यतिरेकः सएव संइति // 12 // यो बालो हरिविरहोत्यदृद्यतापेभूयस्त्वादिवबहिरुद्गतेऽग्निचक्रे // प्रैल्यचिनिचयइवेरितेजनैनो दग्धुंवा भुवि सपुनातु पावकोऽस्मान् // 9 // Bअन्यस्योपमेयस्य व्यतिरेकआधिक्यं तत्रोक्तचतुर्विंशतिभेदांतःपातित्वादस्यव्यतिरेकत्वंसुस्थं ईमेचरुपकस्पांगभूताइत्यं / गांगिभावःसंकरः शार्दूलविक्रीडितंवत्तं लक्षणंतु वृत्तरत्नाकरे सूर्याश्वैर्मसजस्तताः स गुरवः शार्दूलविक्रीडितं // 8 // Bइत्यलक्ष्मणजपुत्रत्वेउक्ते किंषाकृतजनवदेवतदुत्पत्तिरित्याशंकायामाविर्भावप्रकारं द्वितीयेनाः यइति अत्राख्यायि // 12 // - यश:पयोराशिरभूत्करकरकल्पतरोस्तवेत्सव 2 व्यतिरेको लंकारः 3 पूर्वोकाविरोधविशेषोक्तचादयोचवलभद्विजपतिरितिरूपकस्यांगभूताः 4 दाद माभिःसप्तभिश्चयतिः Boomerecancaaaavavaareescaveal For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BBBBBBBBBBBBBBBET कासंक्षेपस्तु श्रीमल्लक्ष्मणभट्टाआंध्रदेशेरवंशकाकरवारग्रामवासिनः शततमसोमयज्ञपरिसमाप्य पूर्ववृत्तांतानुसारेण स्वगृहे भगवदवतारंभाविनंजानतः भगवत गर्ने प्रविष्टं विदित्वा स्वप्ने संजोततदाज्ञया सपत्नीका यात्रार्थ निर्गताः प्रयामतीर्थे स्नानदानादि विधाय ततो वाराणसींगतवंतः तत्रकंचित्कालंनीत्वायवनोपद्रवात्पुनःस्वजनपदंजिगमिषं तोमध्येमार्ग तंपत्नीगर्भपरमपुण्येचंपारण्ये तत्रैवशमीशावितलशरण्यंविधाय ततोनातिदूरेचौंडाख्यनिगमेनिगमय्य तां रजनी निशम्यांतोपद्रवांकाशीप्रभातेततएवप्रतिनिवृत्तायावत्तदेवस्थलमायातास्तावत्सुतस्नेहातिशयात् विलोच नविगलदश्रुकलाकुलाजनयित्रीतत्रैवतस्तलेबहलवीतिहोत्रज्वालाबलीवलीढाखिलदिशमहत्कंडमकरोन्नेत्रपात्रं तत्ररम माणस्वशिशुकंच ततोवन्हिनावम॑निवितीर्णसति तंसामोदंसमादायस्वोत्संगमंडयामास तदानीभगवदवतारचिन्हा न्यासन सर्वाणीति पारंपरिकप्रबंधेभ्योऽवगम्यते तदेवदर्शयति योबालइत्यादिना योऽग्रेश्चमंडलेबालःसन् शिशत्वमा लक्ष्मणभट्टात्पूर्वपुरुषगणनायां पंचमेन यज्ञनारायणभट्टेन क्रियमाणे सोमयागे अनिकुंडात्त्वद्वशे सोमयागशतकोत्तरं भगवदवतारोभवितेसशरीरवागा सीत् अयमेवपूर्ववृत्तांत : ततो यज्ञनारायणेन द्वात्रिंशत्सोमयागाः कृताः तत्सुतेन गंगाधरभट्टेन अष्टाविंशतिः तन्मनुना गणपतिभनत्रिंशत् तत्पुत्रेण बलभभडून पंच तदात्मननपा वक्ष्मणभटेनच पंचेतियातक जातं // 2 गर्भवत्तिनो मम इहाऽवतारो न भविता उत्त: का सपत्नीको गच्छेत्येवरूपपा || अथर्वगुणोपेत:काल :परमशोभनइत्यादि श्रीभागवतादिश्चमोकामि Baramaaaaaaaaaaaaaaaaaaaaa For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Sherilassagarsur Gyanmandir वास्तो. नुकुर्वन्सन् पैक्षिआविर्भावोत्तरंदृष्टः मातापितृश्यामितिशेषः अग्निचऋइत्यत्रविनापिप्रत्ययंपूर्वोत्तरपदयोबालोपोवाच्य टीका | इतिवार्तिकाद्भीमसेनोभीमइत्यादिवत् चक्रवालशब्दस्योत्तरपदलोपाच्चकशब्दोमंडलार्थः प्रेक्षीतिकर्मकर्तृप्रयोगोवा नतत्र / चक्षुर्गच्छतीतितलवकारश्रुतेरीश्वरत्वेनादृश्योऽपिस्वयमेवादृश्यतेत्यर्थः सः पावकोऽपाकृतमुखाग्निरुपः पाविश्यकतीवा पकतत्वाच्छ्रीवल्लभाख्यः अस्मानसनिवस्वीयान्पुनातु सिद्धांतरहस्यादिग्रंथप्रतिपादितपंचविधदोषरहितान्करोत्विक त्यर्थः तदानीस्वरूपमभितोमंडलीभूतेऽग्निचक्रेविषयेउप्रेक्षते हरीत्यादि हरिविरहात्तिष्ठतीतितादृशे दृयेत्दृदिभवेतापे भूयस्त्वाइहुलत्वादहिरुद्गतइववर्तमानेइत्यर्थः अयंभावः सहिहरिःसर्वदुःखहर्ताअतस्तेनैवदुःखितोद्धरणायस्वस्यक्तलेड बतारणेनसाक्षाढूपस्यतस्पविरहात्तापोभवत्येव सचद्योदृदिभवः तापस्यमनोधर्मत्वात् शरीरावयवाच्चतियत् रसो त्तरदलस्यमुख्यांगत्वेनमनोहरोवा तदानींबालत्वेनदृदयस्थलस्यात्यल्पत्वात्तापस्यचसर्वनित्यगुणाश्रयभगवद्वियो गोत्थ स्वेनभूयस्त्वादत्याधिक्यावहिरुद्गम संजवात अग्नेश्चतापकत्वेनतत्रमूर्तिमत्तादृशतापत्वमुत्प्रेक्ष्यते उत्थपदात्सहसैवाति / असमरत्वंव्यज्यते पुरुषोऽप्युपविष्टःसंकुचितावयवोभवति उत्थितस्तुसहसैवविस्तीर्णावयवइति स्वाचार्याणांमुख्यत म॥१३॥ | पाविरहानुभवार्थमेबावतीर्णत्वाद्युक्ततरमिदं अत्रतापस्यमूर्तत्वंनयुज्यते अगाधतरेतदंतःकरणेचतदमानं नघटतइत्यरु BI भस्मानितिनहुपचनलभ्योर्थोपं // 2 सहनादेशकालोत्था लोकवदनिरूपिताः संसर्गमाः स्पर्शजाश्चेतिपंच / / manmassammelwwwwwesewasansar For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Sasuseumaisalchautam व्यापक्षांतरेणोलेक्षते अर्चिरित्यादि वेतिपक्षांतरे भुविजनानांपुनःपुनर्जननेनक्लिश्यतां एनःपापं जातित्वादेकवचनं तह ईरितेपयुक्तऽचिनिचयेइव स्वकिरणानांसमूहेइव सर्वतोदृश्यमानग्निचक्रप्रेक्षीतिसंबंधः स्वस्यपावकत्वात्यापिज नानांसर्वदिक्षुवर्तमानत्वाच्चतत्यापदाहायसवतःप्रेरितस्वमयूखजालमेवसमंतादग्निचक्रत्वेनपतीयायकिमितिभावः आर्च वामद्रव्यज्याला परितःप्रसरत्येव अत्राग्निचक्रस्यमूर्तिमद्विरहतापत्वेनसर्वतोविसृत्वरस्वकिरणजालत्वेनचसंभावनादुले Bक्षालंकारः लक्षणंतुकाव्यप्रकाशे संभावनमयोप्रेक्षाप्रकृतेनसमेनपदिति उअयंत्रइवेत्युोक्षायां उक्तंचकाव्यादर्शदंडिना मन्येशकेधुवंप्रायोनूनमित्येवमादिभिः उप्रेक्षाव्यज्यतेशब्दैरिवशब्दोपितादृशइति तेनेवाच्येयं वाच्याप्रतीयमानासाप्रथम द्विविधामता वाच्येवादिषयोगेस्यादप्रयोगेपरापुनरितिविश्वनाथपंचाननेनतद्वैविध्यवर्णनात् तत्राप्यग्निचक्ररूपेवस्तु निवस्त्वतरत्वोस्प्रेक्षणाद्वस्तूप्रेक्षैषा अग्निचक्रस्यमूलएवउक्तत्वादुक्तास्पदासा संभावनास्यादुप्रेक्षावस्तुहेतुफलात्मना | उक्तानुक्तास्पदाद्यानसिद्धासिद्धास्पदेपरेइतिकुवलयानंदोक्तेः अत्रपूर्वार्द्धतापस्यबहिरुद्गमनेभूयस्त्वादितिहेतुः संगृहीतः उत्तरार्द्धचपापनिवृत्तिरूपकार्येणसहअचिनिचयप्रेरणरूपंतत्कारणमभिहितमितिउभयत्रोलेक्षांगभूतोहेत्वलंकारः लक्षणं तुकाव्यादर्शमालिन्यपोंछिन्यां आग्नेयेसिषाधयिषितार्थस्यहेतुर्भवतिसाधकःकारकोज्ञापकइतिद्विधासोप्युपजायतइत्या पूर्वोत्तरार्दपोः 2 इवाब्दप्रयोगेण 3 अमिपुराणे / / wwwwwwsupeoppeap00000wwcomcraceaen For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका वास्तोदि तत्रापिभूयस्त्वादितिकारकोहेतुः बहिरुद्गमाख्यक्रियासाधकत्वात्॥ हेत्वलंकारप्रकरणेप्रेमचंद्रादिभिस्तथैवारकिारा च // भोजराजेनाप्युक्तं // यःप्रवृत्तिनिवृत्तिचप्रयुक्तिंचांतराविशन् उदासीनोपिय कुर्यात्कारकंतंप्रचक्षतइति नचोत्त रार्द्वपंचम्यदर्शनाद्धेवलंकारानावःशंक्यः कुवलयानदे हेतो?तुमतासा वर्णनहेतुरुच्यते ॥असावुदतिशीतांशुर्मानच्छे दायसुचवामित्यत्रचंद्रिकायांहेतुमताकारणेनमानच्छेदःकार्यमितितत्सद्वैद्यनायेनव्याख्यानात् // इहापितत्तौल्यात् यत्तु पाञ्चोभामहादयोहेतोर्नालंकारत्वंमन्यते यथाहुः हेतुश्चसूक्ष्मलेशौचनालंकारतयामताः समुदायाभिधेयस्यवक्रोक्यन जिधानतइति मम्मटसदृश्चेदमेवानुससार तत्तुभायः अओदेनाभिधाहेतोर्हेतुर्हेतुमतासहेतिविश्वनाथषभृतिमतदूषणाभि प्रापमितिनेहातिप्रसंगः अयवाल्यांसंभवतोपितादृशतापस्यहरिविरहोत्येतिविशेषणेनघटमानत्ववर्णनात्श्लेषोत्रगुणःश्ले | Bपोविघटमानार्थघटमानत्ववर्णनमितितलक्षणात् प्रहर्षिणीरत्तं लक्षणंतु मौजौगास्त्रिदशयतिःमहर्षिणीयामिति // 9 // आख्यायिकावशेषसंगृहंति क्रीडंतामति सःअप्राकृतः अलौकिकः पोतोबालासंसाराब्धेनौंकारुपोवापातु पोतःशिशौ वहित्रेचेतिमेदिनी नौकापक्षेअप्राकृतइतिविशेषणंतुचेतनत्वेनव्यतिरेकबाधकं पत्तदोनित्यसंबंधात्सइतिलभ्यते एवम B ग्रेपिज्ञेयं कीदृशःसः यंबहिषोग्नेश्चक्रवालमंडलेक्रीडतं बहिर्कोतिरुषर्बुधश्चदहनःस्याच्चित्रमानुःशुचिरित्यग्निपर्यायेषुहला सुधः चक्रवातंतुमंडलमित्यमरः तथा कॅजेति कंजेकमलेइवनेत्रेयस्यतं धर्मवाचकलुभोपमेयं किंच नवेति नवःसजलो // 14 // MDESIRRBazza For Private and Personal use only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir awara33000seases | घनोमेघःसइववपुर्यस्पतं पूर्वोक्तैवोपमा नवत्वंतुधर्मोनभवतिश्यामत्वस्यतत्वेनाभिप्रेतत्वात् उक्तंचकुवलयानंदे वो पमानधर्माणामुपमावाचकस्यच एकद्वियनुपादानाद्भिन्नालुप्तोपमाष्टधति दंडिमतेनत्वियंवस्तूपमापिभवति यथोक्तंते नैव राजीवमिवतेवनेत्रेनीलोत्पलेइव इयंप्रतीयमानैकवर्मावस्तूपमैवसेति तयाकुटिलोत कुटिलाःप्रकृत्यावक्रायेक चाकेशास्तैलसत् स्मेरंमंदहासयुक्तंचवक्रंमुखंयस्यतं त्रिपदोबहुव्रीहिः अर्थात्यन्मुखंबालस्वभावात्कुटिला केशाः | कीडतकंजनेत्रनवघनवपुषबहिषश्चकवालेस्वंपादालंधयंतंकुटिलकचलसत्स्मेरववि लोक्य // यमातादिव्यतूर्येप्रणिनदतिमुदंवह्निदत्तायनांकेकृत्वालंपापपत्यास्नुतकुच कलशाऽप्राकृतःपातुपोतः // 10 // | आवृण्वंति स्मेरमित्यत्रनमिकंपीत्यादिनास्मिडोरः किंचस्वमात्मीयंपादाजंचरणरूपंकमलं आरुण्यादिधर्मसाम्यात् तद्धयंत हस्ताभ्यामेकंचरणमुन्नमय्याकृष्यतदगुष्ठंचूषंतमित्यर्थः अत्रविषयीभूतस्यानस्पस्वतोमनुष्याचूषणीयत्वेपि पदरूपविषयतादात्म्येनचूषणाख्यक्रियार्थत्वापादनात्परिणामोलंकारः लक्षणंतुचंद्रालोके परिणामःक्रियार्थश्चेद्विषयी 221RENER6939 For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kallassagarsur Gyanmandir वास्तो. PREV DUILDERRER 12 // 15 // विषयात्मनेति माताइलंमागारुनाम्नीविलोक्यदिव्येदिविभवेतूर्येदेवसंबंधिनिवाद्येप्रणिनदतिसति नेर्गदनदेत्यादिनाने / टीका र्णत्वं तादृशंयं अंकेउत्संगेकृत्वाचतत्रारोप्येतियावत् पत्यालक्ष्मणभट्टेन सहेतिशेषः अलमत्यर्थमुदमानंदपाप किंभूता: |सा वन्हिदत्तायना वन्हिनादत्तमवनमार्गोयस्यैसा प्रथमतोमात्रासर्वनोऽनलमवलोक्यसभयंसविचारंचस्थितंततोऽग्नि नामार्गादत्तइतिग्रंथपसिद्धेः पुनःकीदृशी स्नुतौस्नेहातिशयादुग्धप्रस्त्राविणौपृथुत्वेनकलशतादात्म्पमाषन्नौकुचौयस्पाः |सा कलराशब्दात्पयःपूरितत्वमपिध्वन्यते अवांगिलतःस्वभावोक्तिरलंकारः स्वाभाविकपोलिस्यचेशाधर्मयोवर्णनात् लक्षणंतुकाव्यप्रकाशे स्वभावोक्तिस्तुडिंादेःस्वक्रियारूपवर्णनमिति स्वयोः स्वाभाविकयोः क्रिपाचेष्टारूपंधर्मः तयो वर्णनमित्यर्थः दिव्यतूर्येप्रणिनदतीत्यनेन अतिमानुषसमृद्धिवर्णनात् उदात्तमप्यलंकारः लक्षणंतुसाहित्यदर्पणे लोका |तिशयसम्पत्तेर्वर्णनोदात्तमुच्यतइति वन्हिदत्तायनेत्यनेनअनिष्टवारणादिष्टसिद्धेश्चसममप्यलंकारः उक्तंचकुवलयानंदेस मप्रकरणे विनानिष्टंचतत्सिद्धिर्यमर्थकर्तुमुद्यमइति इहप्रतीयमानायाग्रंथकर्तुर्मातृचरणविषयकभक्तराचार्यभक्त्यंगत्वा // 15 // आयोऽलंकाराोप लक्षणत्वाह अलंकारदीपिकापरिशेषप्रकरणे आशाधरमहः भावस्पचापरांगत्वेप्रेयोऽलंकारईरितइति देवतागुरुविमादिविषषिणीरतिर्भावइतिपाञ्चः उक्तलक्षणकं स्रग्धरादत्तं // 10 // 000000000000 aver For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bee एवंपाकव्यमुक्वातत्कालेकृष्णावतारादिवत देवास्तुष्टुवुरितिज्ञापयितुं गृहीतावतारतस्वयमपिनुवंति धर्मेतियुग्माम | दं उक्तंच द्वाभ्यांयुग्ममितिप्रोक्तं त्रिभिःश्लोकैविशेषकं कालापकंचतुर्भिः स्यात्तदूर्ध्वकुलकंस्मृतमिति अगवदभेदबो| धनायश्लेषणतत्पक्षोऽप्यत्रसंगृह्यते श्रीवल्लसंआचार्यलक्ष्मीपर्तिचनतोस्मि किंभूतं धर्मादिपुष्टयैकलितोगृहीतोऽव तारोयेनतं आदिशब्दाज्ज्ञानं भक्तिस्तदंगानिच तेनकांडत्रयार्थप्रवर्तकत्वमुक्तं पक्षांतरेपीदंतुल्यं यदायदाहिधर्मस्ये युग्मं // धर्मादिपुष्ट्यैकलितावतारंद्विजेंद्रवंशमथितावतंसं // यशोदयास्नेहारैःश्रितंस गव्याश्रयंदेवहितंवजस्थं // 11 // त्यादिवाक्येभ्यः आदिशब्दादर्थकाममोक्षावा तथाचाक्तानांपुमर्थचतुष्टयंपोषितुमित्यर्थः तुमर्थाच्चभाववचनादिति चतुर्थी अथवाचार्यपक्षेधर्मादिसम्पन्नापुष्टिः पुष्टिमार्गस्तंप्रकाशयितुं शाकपार्थिवादिवत्समासः क्रियार्थोपपदस्यच कर्मणिस्यानिनइतिचतुर्थी इदंकलिकालतमश्छन्नेत्यादिनाप्रभुचरणनिरणायि किंच द्विजेंद्रस्यब्राह्मणमुख्यस्यप्रसं गाद्भरद्वाजमहर्षेः पक्षेचंद्रस्यच कुलेपथितावतंसं प्रसिद्धशिरोभूषणरुपं. पुंस्युत्तंसावतंसौतुकर्णपूरेचशेखरइत्यमरः चादेः सेटकत्वादि / श्रीवल्लभाचार्याणां भारद्वाजगोत्रोत्पमत्वादित्यव्याख्यातं For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir JIRI IBE व स्तो NA II टीका अपिच यशोदयास्नेहभरैः कीर्तिकरुणाहरिविषयकानुरागसमूहैः श्रितं पक्षेयशोदयानंदपत्न्याकाबालवात्सल्यभरैः | हेतुभिःश्रितं तथासद्गव्याश्रयं सत्याप्रमाणभूताः पक्षेदुग्धादियुक्ताः याःगावोवेदादिवाचः पक्षधेनवश्चतासामाश्रयंगोरत द्वितलुकीतिसमासांतष्टच टित्वातडीप गौःस्वर्गवृष रश्मौवजेचंद्रमसिस्मृतः अर्जुनीनेत्रदिग्बाणभूवाग्वारिषुगौमतेति | विश्वःयद्वाभगवत्पक्षेगोर्विकारोगव्यंनवनीतादि गोपयसोरितियत् सत्नूत्नंगव्यं आश्रयतिभुक्तइतितथातं किंचदेवहितं देवजीवेश्यः पक्षेदेवायदेवसमूहायचहितं चतुर्थीतदर्थार्थवालिहितसुखरक्षितैरितिसमासः तथा बजस्थं उभयत्रव्रजेमा थुरदेशविशेषेतिष्ठतीतितथातं यद्वाआचार्यपक्षेत्रजोब्राह्मणादिसमूहः सोतियावत् गोष्ठाध्वनिवहावजा इत्यमरः॥११॥ अन्यच्चप्रचंडानि अन्याशक्पखंडनानिमायाप्रतिपादकानियान्यासुराणिमतानि पक्षेपचंडशांबरीकाः प्रचंडदंझावा | निठुरबुद्धयोवायेअसुरादैत्यास्तेषांखंडनंयस्मात्तं स्यान्मायाशांबरीकृपा दंशोबुद्धिश्चेतिहैमाइतरच्च सतविंदस्यसा धुजनसमूहस्य अवनरक्षणं आनंदोहर्षश्चसमंतादृद्धिर्वातौकरोतीतितथातं पक्षे सति कालादिदोषरहिते रुंदावने यआनंदस्तंकरोतीतितथातं // किंच कलाप्तं कलाभिश्चातुर्यैः सर्वकलनयावा पक्षेकलयास्वांशभूतेनबलदेवेन कले A नाव्यक्तमधुरमुरल्यादिस्वनेनवाआतंयुक्तं कलास्यान्मूलरैद्धौशिल्पादावंशमात्रके षोडशांशेचचंद्रस्यकलनाकाल मानयोः कलंशुक्रेत्रिष्वजीर्णेनाट्योक्तमधुरध्वनावितिचमेदिनी परंच सत्मुमनोंचितं संतोयेसुमनसः पंडिता: पक्षेदे व्यवस्म 280nalRamzaaaaseezescom // 16 // sesentatus For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SABSAB3BBBassseresztessadaceastse sei वाश्चतैरंचितंपूजितं अथवासद्भिः कर्तृभिः सुमनसाशुद्धचेतसाकरणभूतेन पक्षेसुमनोभिः पुष्पैश्चपूजितं सुमनाः पु | ष्पमालत्योस्त्रिदशेकोविदेपिचेतिविश्वप्रकाशः अपिच गोपीशतोल्लासभृतं गोपीनाईशोभगवान्तस्यभावस्तत्तातयात | स्यावा उल्लासंबिभर्तिधारयतीतितथातं भगवदभिन्नमित्यर्थः वस्तुतः कृष्णएवेत्युक्तेः अथवाभगवतिगोपीशतायायउ ल्लासः प्रतिपादनंतत्पोषकं गोपालतापनीयाद्यनुसारात्साक्षात्पुरुषोत्तमएवगोपीजनवल्लभोनतुमायिकविग्रहादिमांस्तथे प्रचंडमायासुरखंडनंसद्वंदावनानंदकृतंकलाप्तं // श्रीवल्लभंसत्सुमनोंचितंचगोपीशतो लासभृतंनतोऽस्मि // 12 // | तिप्रतिपादकमित्यर्थः पक्षे गोपीशतानांयउल्हासःक्रीडातैःसहनृत्यंवातत्पोषकं तत्कर्तृकोल्लासेनमृतपूरितंवा शतशब्दोऽने कत्वंद्योतयति अत्रप्रकृतापकृतयोःश्लेषोऽलंकार:लक्षणंतुकवलयानंदे नानार्थसंश्रयश्लेषोवावयॊभयाश्रयइति तत्रा | पियशोदयानेहमररित्यादौसअंगश्लेषः द्विजेंद्रेत्यादौत्वर्थश्लेषइतिविवेकः उक्तंचदंडिना श्लिष्टमिष्टमनेकार्थमेकरूपान्वितं वचः तदभिन्नपदंभिन्नपदनायमितिद्विधेति अधिकप्रपंचोग्रंथविस्तरभयान्नक्रियते युग्मस्यप्रथमचरणेहेतुरप्यलंकारः | असावुदेतिशीतांशुर्मानच्छेदायसुचवामितिवत् लक्षणंतुयोबालइतिश्लोकेदार्शतं प्रथितावतंसमित्यत्रकेवलपरंपरितरूप रस्स्स्म्म्म 20822 For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व.स्तो // 17 // 23328 लक्षणंतु मंदारदेवदेहिनामित्यत्रावादि अत्रयुग्मेपथमश्लोकेइन्द्रवजारत्तलक्षणंतूक्तं द्वितीयेतुइंद्रवजोपेंद्रवनयोरुपजा टीका तिः अनंतरोदीरितलक्ष्मनाजौपादौपदीयावुपजातयस्ताइतितल्लक्षणात् ॥१२॥अध्ययनचरित्रमाहुः गुर्विति चंपारण्ये निकुंडातूपाकट्यानंतरंपुत्रमादायकाशीगतैर्लक्ष्मणभट्टै पंचमेऽब्दउपनयनंविधायाध्ययनायपोषतःसः पुष्यार्कयुक्तादाषाढ || शुक्लाद्वितीयादिनादारभ्याधीयानःसर्वपठित्वाकार्तिकपूर्णिमायांगुरुदक्षिणामदात् इतिकथा तदेवोच्यते गुर्वित्यादिना वागी शत्वेन कृत्स्नस्य समग्रस्यज्ञातापि अतएवसकलगुरुः सर्वेषांगुरुराप अथवाकलासहितेषुमहान् बृहस्पतिरूपोवातादृशो पि गुरुनिषेकादिकरेपित्रादौसुरमंत्रिणि दुर्जराऽलघुनोःप्रोक्तोगुरुमहतिचान्यवदितिविश्वः गुरोरध्यापकस्यनिलयेगृ8 हेनिवासमकार्षीत् ब्रह्मचर्येणनितरांस्थितिकृतवान्यथाकृष्णःसांदीपिनेगृहे तंत्रस्वस्याध्ययनंतुनप्रयोजनं किंतु मत्स दृशानांशासनमेवयद्यदाचरतिश्रेष्ठस्तत्तदेवेतरोजनः सयत्पमाणंकुरुतेलोकस्तदनुवर्ततेइतिगीतोक्न्यनुसारात शासनाये / तितुमर्थाच्चभाववचनादितिचतुर्थी मादृशान्शासितुमित्यर्थः गुरुगृहनिबासेशासनातिरिक्तप्रयोजनस्यामावमेवसमर्थयति // 17 // जलत्यादि यद्यस्मात्कारणात्सः जलनिधिसदृशीः अपारत्वात्समुद्रसमानाः अतएवदुस्तराः दुरधिगमा: रत्नसंख्याः सन्निकर्षात्सागरोत्पन्नानारत्नानां संख्येवसंख्यायासांताः चतुदशेतियावत् जलानाधिमितैश्चतुर्भिः पूर्वादिदिसंबंधों 1 श्रीवल्लभाचार्यकर्तेकेगुरुकुलवासे. 3883333333333381 Bezedtebeecedede For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 388888888888888 देनसमुद्राणांचातुर्विध्यात् मासैः अपवर्गेतृतीयेतितृतीया निस्ततार तत्पारंगतवानित्यर्थः पदिमनुष्यवदध्यपनमेवप्रयो जनभवेत् तदैतावताकालेननतसिध्योदितिभावः चतुर्दशविद्यास्तु पुराणन्यायमीमांसाधर्मशास्त्रांगमिश्रिताः वेदाः स्थानानिविद्यानांधर्मस्यचचतुर्दशेत्याहयाज्ञवल्क्यः मनुरपि अंगानिवेदाश्चत्वारोमीमांसान्यायविस्तरः पुराणधर्मशा | स्त्रंचविद्याएताश्चतुर्दशेति अत्रशासनरूपकार्येणसहनिवासरुपकारणाभिधानादुक्तलक्षणकोहेतुरलंकारः सकलेत्यादिवि गुरुनिलयनिवासमादृशांशासनायसकलगुरुरकार्षीत्कृष्णवत्कृत्स्नवेत्ता जलनिधिसदृशी यद्रत्नसंख्या:सविद्याजलनिधिमितमासैद्धस्तरानिस्ततार // 13 // शेषणानांसाभिप्रायत्वात्परिकरोपि लक्षणंतुकाव्यप्रकाशे विशेषणैर्यत्साकूतैरूक्तिःपरिकरस्तुसइति उक्तातिरिक्तप्रयोज नानावस्योत्तरार्द्धसमर्थनात्काव्यलिंगमप्यलंकारः समर्थनीयस्यार्थस्यकाव्यालिंगसमर्थनामतिकुवलयानंदतल्लक्षणात तत्रापिवाक्यार्थहतुकोऽयं साहित्यदर्पणादिषुहेतोर्वाक्यपदार्थत्वेकाव्यलिंगनिगद्यतइतिवाक्यार्थपदार्थहेतुकत्वेनतद् द्वैविध्यनिरूपणात् मालिनीवृत्तं लक्षणंतु ननमयययुतेयंमालिनीभोगिलोकैरिति // 13 // 1 अष्टभिःमतभिश्चयतिः PRODULLLLLL B0000380830000000000 For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir l व०स्तो // 18 // एवमध्ययनकार्यमुक्वातादृशंनमंति देवति देवानामुत्धृतिरुद्धारः संसारविच्छेदपूर्वकागवत्साक्षात्काररुपः सैवयाकृति: टीका कर्मतत्रकृतिनंकुशलं कृतीकुशलइत्यपीतित्रिकांडी नन्वामुरकल्पानांतेषांकथमुद्धारस्तत्राहुः हरीत्यादि हरौरतिः प्रीतिः / अक्तिरितियावत् अक्तिमीमांसायां अ.१ सू.२ सापरानुरक्तिरीश्वरइतितल्लक्षणसूत्रशांडिल्येनानुरक्तित्वोपपादनात् मात श्चमाहात्म्यबोधकतयातदुपकारकमंगभूतंज्ञानं तेउलेददातीतितथातं एवंचपेगुरुपदेशातशास्त्रानुसारेणज्ञात्वातंभजते दैवोत्कृतिकृतिनंहरिरतिमतिदंगतंश्रुतस्यांत // वाक्पतिमुत्पथकदनंश्रेयःसदनन मामिविधुवदनं // 14 // तेषांसर्वांतरायान्सस्वयमेवहरात हरित्वात् तथाचोत्धृतिःसुकरैवेतिभावः उक्तंचपंचरात्रे माहात्म्यज्ञानपूर्वस्तुस दृढःसर्वतोऽधिकः स्नेहोक्तिरितिपोक्तस्तयामुक्तिर्नचान्यथति स्मर्यतेचेदं भजत्यनन्यमनसोज्ञात्वाभूतादिमव्ययमित्या | दिना अत्रज्ञात्वेतिक्वाप्रत्ययेनज्ञानस्यपूर्वकालिकत्वंद्योत्यते अतएवाक्तिमीमांसायां अ.१ सू. 26 ब्रह्मकांडतुभक्तौत // 18 // स्यानज्ञानायसामान्यादितिसूत्र्यते तस्माज्ज्ञानस्यअत्यंगत्वनिर्विवाद ज्ञानेप्रयासमुदपास्येति श्रेयःस्रुतिभक्तिमुदस्येत्या 1 गीतारूपस्मृत्योच्यते 2 इदंबाक्यद्वयं भागवतदशमस्कंधीय ब्रह्मस्तुतिस्थम eeeeeeeeeeeeeeeeeeeeeeaades For Private and Personal use only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 भदौकेवलस्यनिंदाश्रवणादफलितभक्तिकस्यतस्यानुपयोगश्चेतिकृतमप्रकृतप्रपंचनन तस्मादुभयदानमत्रोक्तं तत्राप्य / भ्यर्हितत्वात्पथमतोरतिरुक्ता नन्वतयोविवेचनमेवदुष्करंकुतस्तरांतदानमित्यतआहुः गतमिति श्रुतस्यशास्त्रस्यांतं पारंनिश्चयवाप्राप्तं श्रुतमाकर्णिते शास्त्रेइतिमेदिनी अंतःस्वरूपेनिकटेषांतेनिश्चयनाशयोरित्यभिधानचिंतामणिः इदम नुपदमेवोक्तचतुभिर्मासैरधीतमिति एवंसतितेसुशक्यविवेकेशविष्यतएवेत्याशयः नन्वेतदप्यशक्यं यत्पथमतएवा | पारस्यपुनरनेकऋषिमतभेदेनाशक्यनिश्चयस्यशास्त्रस्यांतप्राप्तिरितीत्याशंक्याहुः वाक्पतिमिति वाचांपर्तिनियामकं | अतउक्तंयुक्तं यस्मात्साध्वीस्वभावमितिवल्लभाष्टकेप्रभुचरणोक्तप्रकारात श्रूयतेचेदमग्वेदे उतत्वःपश्यन्नददर्शवाच मुतत्वःशृण्वन्नशृणोत्येनां उतोत्वस्मैतन्वांविसस्रजायेवपत्यउशतीसुवासाइति अत्रत्वशब्दोऽन्यवाची उतशब्दोपिश ब्दार्थेउताइतिनिपातसमाहारइतिपस्पशान्हिकव्याख्यानेकयटः तथाचायमर्थः त्वोऽन्योजीवः वाचंपश्यन्नपिनपश्य | ति अन्यःशृण्वन्नपिनशृणोति त्वस्मै जीवेभ्योऽन्यस्मै अप्राकृताग्नयएव बाक्तन्वांस्वरूपविसनेविस्तारितवती तस्ये श्वरमुखत्वेनसर्ववाडियामकत्वात् यथोशतीपातिव्रत्यमनोहरासुवासास्सुवस्त्रास्त्रीभर्तुरेवाग्रेस्वरुपंप्रकाशयति नचमहा आष्यकृताशब्दानुशासनगौणप्रयोजनकयने अस्याः श्रुतेर्व्याकरणपरत्वेनव्याख्यानान्नायमेतच्छ्रत्यर्थइतिशंक्यं सर्व भक्तिरहितस्य ज्ञानस्य 2 अंतशब्दम्पपारार्थकत्वेतत्प्राप्तावपारस्येतिबाधकंनिश्चयार्थकत्वेचनशक्यनिश्चयस्येति / / 2 RUNRESERRRRRRRRRRRRRRE eceteze eczeeeeeeeeeeeeeaaeezeas see For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Sheikossagarsuri Gyanmar WINDORE व०स्तो . श्रुतेरनेकार्थत्वांगीकारात् अतएवचत्वारिशृंगेतिश्रुतिःशब्दशास्त्रपरत्वेनव्याख्यातामहाभाष्ये यास्केनत्वाग्निपरत्वेन टीका IA पूर्वोक्तश्रुतेरापनिरुक्तेऽन्यथाब्याख्यानदृश्यते तत्त्वस्मदुक्तानुगुणमेव नन्वेवमपिमतांतरसत्त्वेसर्वजनीनःप्रत्ययःकयंभवे / दितिचेदत्राहुः उत्पथोत उत्पथाअसन्मार्गास्तेषांकद यस्मात्तं एवंकरणात्फलितमाहुः श्रेयइति श्रेयसःकल्याणस्यस दनंगृहमाश्रयमितियावत् अतःसर्वेषांश्रेयोभविष्यतीतिफलितं विशेष्यस्वरूपमाहुः विध्विात विधो गवतोवदनंमुखंतद्रूपं / तेनाग्नित्वाद्वाक्पतित्वमपिसमर्थितंबोध्यं अतोनकाप्यनुपपत्तिरित्यर्थः यद्वाभगवतोवदनमिववदनंवचनयस्यतं तेन / यथागीतादिनासर्वश्रुतिसिद्धांतोदर्शितस्तोंनेनापितत्त्वदीपादिनेतिभावः अथवा विधुश्चंद्रइवमुवंयस्यतं तेनदर्शनात्ताप हानि:सुलोतिभावः विधुःशशांककपूरेन्दृषीकेशेपीतिविश्वः तादृशमाचार्यनमार्मातिसंबंधः अत्रापिकाव्यलिंगमलंकारः वि। मशेषणगीकृतैर्हेताभिःपूर्वपूर्वार्थसमर्थनदर्शनात् सचानेकपदार्थहेतुकःउक्तंचकाव्यप्रकाशे काव्यलिंगहेतोर्वाक्यपदार्थतेति एतव्याख्यायां हेतोर्वाक्यार्थतापदार्थताचेत्यर्थः अंत्याप्येकानेकपदार्थत्वेनद्विधा एवंत्रिविधमितिकमलाकरभट्टः त त्रापिपूर्वपूर्वविशेषणार्थस्योत्तरोत्तरविशेषणाथैःसमर्थनदर्शनात्कारणमालाध्वनिगर्भतयाविच्छित्तिविशेषशात्ययं कदनंस दनमित्यादौछेकानुप्रासःशब्दालंकार: लक्षणंतुचंद्रालोके स्वरव्यंजनसंदोहव्यूहाऽमंदोहदोहदा गौर्जगज्जाग्रदुत्सेकाछेकानु। 1 श्रीकृष्णेन. 2 श्रीमदाचार्येणापि, Beneeseree Bewwwse For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tweepende2008 प्रासमासुरोति गीतिरादित्तं लक्षणंत्वाहकालिदासः आर्यापूर्वार्द्धसमंद्वितीयमपिभवतियत्रहंसगते छंदोविदस्तदानीं गीर्तिताममृतवाणिभाषेतइति // 14 // एवमवरतामध्ययनंचोक्वातत्रमुख्यप्रयोजनमाहुः विलोक्येति विझुं सर्वकरणेसमर्थतंवल्लनिरंतरंउपास्महे अजामहइत्यर्थः तं कं यः ग्रसदिति ग्रसंतः अधर्मरूपायेन : क्रामकराः तेषामाकरेउत्पत्तिस्थानेनकामतीतिनऋतिनामव्युत्पत्त्यातत्त्वारोपेण अधर्माणामपिनैश्चल्यंसूच्यते विलोक्यकलिसागरेग्रसदधर्मनकाऽऽकरे पतज्जननिमजनकरुणयावतीर्णःक्षितौ // तदुत्तरणकारणंचरणभक्तिसेतुंहरेरचील्लुपदुपास्महेतमनिशंविध्रुवल्लभम् // 15 // अधर्माणांबहुत्वंतुकायिकादिभेदात् तादृशेकलियुगरूपेसागरे दुस्तरत्वादिधर्मसाम्यात्कलौसमुद्रत्वारोपः पतदिति पतांनौकादिस्थानापन्नात्स्वधर्मातच्यवमानानांजनानांनितरांतलपर्यंतमज्जनविलोक्यस्वाभाविकधर्मभूतयारूपयाक्षि तौजूमाववतीर्णःसन्तस्यसमुद्रस्यउत्तरणेकारणहेतुहरेश्वरणशक्तिरूपसेतुं अचीक्लपत्रचितवान् ण्यंतस्यकपू सामर्पेइत्यस्यलुडिरुपं अनादिसिद्धंभक्तिमार्गआविष्कृतवानित्यर्थः एकादशस्कंधेद्वितीयाध्याये यैवैभगवता प्रोक्तान्युपायाआत्मलब्धये अंजःपुंसामविदुषांविद्धिभागवतान्हितान् यानास्थायनरोराजन्नप्रमाद्येत कर्हिचित् Resumercensesamere RUPERE For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatim.org Acharya Shri Kallassagarsuri Gyarmandir RMERRRRRRRRRR व०स्तो . Bधावन्निमील्यवानेत्रे नस्खलेन्नपतेदिह इत्याधुक्तानेकधर्मसाम्याद्भगवन्मार्गसेतुत्वारोपः यद्यपिपदार्थःपदा टीका थेनान्वेतिनतुपदार्थंकदेशेनेतिन्यायातपदैकदेशेनचरणेनहरेरित्यस्यसंबंधोदुर्घटः तथापिदेवदत्तस्यगुरुकुलामत्या दिवन्नित्यसापेक्षत्वात्समासइत्यदोषः रूपकमलंकारः कलिषभृतिषुसागरत्वाद्योदरपणात् लक्षणंत्वलंकारशेखरे तद्रूपकमभेदोयदुपमानोपमेययोरिति तत्रापिसविशेषणरुपकमिदं कलौसागरत्वारोपेतदाश्रिताऽधादिषुनक्रत्वाद्यारो पात् उक्तंचदंडिना हरिपादःशिरोलग्नजन्हुकन्याजलांशुकःजयत्यसुरनिःशंकसुरानंदोत्सवध्वजः विशेषणसमग्रस्यरूपंके तोर्यदीदृशंपादेतदर्पणादेतत्सविशेषणरुपकमिति पृथ्वीवृत्तं लक्षणंतु जसौजसयलावसुग्रहयतिश्वपृथ्वीगुरुः // 15 // अथाचार्यत्वप्राप्तिदिग्विजयादिचरित्राणिवक्तुमाहुः यइत्यादि श्रीमदाचार्यचरणाहिउक्तरीत्याधीत्यकानिचिद्वर्षाणिका श्यां स्थित्वाततःसहमातापितृभ्यांप्रयातादाक्षणयात्रांकुर्वतोलक्ष्मणभद्देषुशेषाद्रौव्यंकटेश्वरस्वरूपंप्रविष्टेषु विधेयं विधाय विद्यानगरंपाप्ताः तत्रचिरप्रवृत्तेविवादयुद्धे मायावादिभिस्सर्वथापराजिताशोकाब्धिमग्नानवैष्णवाचार्यानसन्मार्गसमर्थ नेनराजसदसिपुनरुद्धृत्यसर्वाचार्यस्तिलककरणादिनार्पितमाचार्यत्वमूरीकृत्यसेवकीभूतेनतत्रत्यक्षितीशेनकृष्णदेवाख्येन // 20 // कारितकनकाभिषकास्तत्रैवमातृचरणान्मातुलगृहेस्थापयित्वाद्वादशाद्वर्षादात्यत्रिंशत्तमहायनावाधषाभिः षभिर्वरकै 1 अष्टभिर्नवभिश्वविरतिः 2 अत्यष्टयादिरूपंकर्त्तव्यम्. 3 विद्यानगरे. celeaseeeeeeee zeeeeeeeeeeeeeeeeee Rea For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Rangeeeeeeeeeeeeews कमितित्रीदिग्विजयान्कृतवंतइतिकथासंदर्भः एतदेवाहुः योदक्षिणाशामित्यादिभिवादशभिःयइत्यस्यअग्रिमश्लोकवत्ति तच्छब्देनान्वयः पादक्षिणाशांदक्षिणाख्यांदिशांप्राप्तोऽपिदुर्मतनिवृत्तिपूर्वकश्रुतिमतप्रवर्तनानुगुणकृतिरुपेणकर्षणआ / | गतोऽपिदक्षिणाशांअनाश्रितः तामनधिष्ठितइतिविरोधः परिहारस्तु दक्षिणाशांदक्षिणायाः यज्ञदानाद्यंगतयाब्राह्मणल श्यस्यद्रव्यविशेषस्य आशा तृष्णां अनाश्रितः अप्राप्तः कृष्णदेवाख्यनरदेवेनदुर्वादिविजयानंतरंकनकाभिषेकंकारयित्वा / योदक्षिणाशांप्राप्तोपिदक्षिणाशामनाश्रितः सभाजितोपिसर्वत्रतच्चित्रनसभा जितः॥१६॥ Dowww8380pw000mme एतत्सुवर्णग्राह्यमितिविज्ञापिताअपि स्नानांवुसदृशत्वान्नैतदस्माभियत इत्यूचुःश्रीमदाचार्याः अनंतरंराज्ञाभिषेकसुव / र्णब्राह्मणेभ्योविभज्यदत्वापुनरपरस्मिन्सुवर्णमुद्राराशावुपायनत्वेनसमर्पितेसति द्रन्ट स्यासुरत्वंदृष्टादेवद्रविणभूताः स| प्वमुद्रास्ततोगृहीताः श्रीहुताशनैरितिचरित्रस्यानुपदनिरिरूपयिषितत्वाद्युक्तमेतत् दक्षिणः सरलाऽवामपरंच्छंदानुवृत्ति पुवाच्यवद्दक्षिणाऽवाचीयज्ञदानप्रतिष्ठयोरितिविश्वः आशाककभितृष्णायामितिहमा तथासभाजितोपिविद्यानगरेराजस For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra Ht वास्तो // 21 // RECRURRECEDEEM आप्रवेशावसरेमहत्तरैरपितत्तन्मताचार्यसहितासतीर्थप्रभृतिभिःपंडितैः अभ्युत्थाननमस्कारादिनासत्कृतोपिनसभाजिटीका तातच्चित्रं आश्चर्यमित्यर्थः वस्तुतस्तुसभयाराजसंबंधिसदसानजितः सभालक्षितेश्यस्तत्तत्पंडितेयः पराजयमप्राप्तइ त्यर्थः यद्वाभासादीप्त्यासहितैःपंडितैनजितः अथवाभासासहितःसभाः तेजस्वीसःनजितः सर्वत्रेतिपदंमध्यमणिन्यापा व दुभयत्रान्वेति तथाचदिग्विजयेष्वपिसर्वदेशेषुपंडितैःसत्कृतोनतुक्वापिसभापराजयंप्रापितइतिनिगर्वः आनंदनसमाज नेइत्यमरः विरोधाभासोऽलंकारः उपरिष्टाद्विरोधप्रतीतेः लक्षणत्वाहजयदेवः श्लेषादिभिर्विरोधश्चेद्विरोधाभासइष्यत: इति // 16 // अत्रकथाशेषस्तु दक्षिणदिशिकिष्किंधापतेिषु इदानींबिजेनगरशब्देनप्रसिद्धेविद्यानगराख्ये | ग्रामपूर्वकृष्णदेवोनामराजासीत् तस्यजगतिविविधवैदग्धीविशदानेकदृढतरमतदर्शनेनतात्विकवेदार्थामिश्वयात् तन्निर्णा यकचतुर्लक्षण्याअपिसर्वैराचार्यैर्महताप्रबंधेनस्वस्वानुगुणतयालापितत्वेनततोप्यनिश्चयात् कतमःखल्वेषांश्रुतिसमतो ऽनादिसिद्धःसिद्धांतइत्यभूज्जिज्ञासाततस्तेनैतन्निश्चयायस्वस्वमतोपपादनेऽत्यंतसमर्थास्तत्तदाचार्यान् तच्छिष्यभूतान् प्रबलतरपंडितांश्चैकीकृत्यप्रवर्तितंवादयुद्धं प्रतिज्ञातंच योऽत्रविजेष्यतेतंकनकेनाभिषिच्याहंतच्छिष्योभविष्यामीतित त्रवादसंगरपसंगे ब्रह्मणःसाकारत्वंजगतःसत्यत्वंजीवस्याणुत्वंअक्तेर्मुख्यसाधनत्वंफलरुपभक्तेर्मोक्षानंतरमपिसत्वंचे // 21 // 1 बतानांमध्ये. B U For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्यादिवदंतोमाध्वरामानुजाद्यावैष्णवाचार्याएकतआसन् एकतश्चतद्विरुद्धमभ्युपगच्छंतोमायावादिनःशांकराद्याः एवं प्रचंडतरप्रमाणपरिवढोदंडदृढयुक्तिसंघट्टैरन्योन्यविजिगीषयाविवदतांतेषामतीतेषुद्वादशसुवर्षेषु अवसानेग्राहप्रस्तगजव | च्छैथिल्यमागच्छन्वैष्णवाचार्याः एतावतिव्यतिकरेश्रीमदाचार्याविद्यानगरंप्राप्तास्तत्रराज्ञोदानाध्यक्षस्यस्वमातुलस्यनि लयमाययुः ततस्तेनात्यंतसत्कृत्यवार्ताप्रसंगेनोक्तं इहचिरात्रचलितेवादसमरेजितंशांकरैः पराजितंवैष्णवैः राजाच श्वोभूतेशांकरशिष्योभविष्यतीति एतदाकर्योदीरितमाचार्यैः यदस्मिन्विषयेऽहमपिविवक्षुरस्मिसदसिकिंचिदिति अ थमातुलेनभोजनार्थमुक्तसति तस्यावैष्णवत्वात् शिवादिसर्वदेवेश्योऽन्ननिवेदकत्वाच्चतत्पाकान्नभोजनमनभिलषतोममा / नियमोयत्स्वहस्तपाचितमेवौदनादिकंभोक्तव्यमित्युक्तवंतः ततःकिंचित्कुपितेनतेनएवंसतिराज्ञः सभाप्रवेशादिकंदुल | समित्यादिविविधवचनपाषाणप्रवर्षणेविहितेऽपिनितिशयक्षमाश्रयतयाश्रीमदाचार्यैनंकिंचिदवादि ततोऽर्द्धरात्रेश्रीगोव ईनधरेणनिद्रापरतंत्रतयामीलितकमलकुमलललितविलोचनानपिश्रीमदाचार्यान्प्रतिबोध्य कुतोऽत्रापमानितैरपि स्थीयतेभवद्भिरित्युक्तेसतितदानीमेवतैःस्वसहवर्तिलिब्रैिःशिष्यैःसहततोनिर्गत्यग्रामादहिः कस्यांचिद्वापिकायांयथो 1 वैष्णवस्याऽवैष्णवपक्कात्रभोजननिषेधातशिवादिभुक्तानादनप्रतिषधाच्चानिच्छतः तादृशनिषेधवचनादिकत्वेतहीकाकारणगोबर्द्धनकविनाकृतमसिद्धांत मावडेरयम // सशब्दभात्मपरमात्मीपपरच. 2883333tHLEREI Deepawaamereceneral For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्ता का चितकालेसंध्यावंदनादिव्यधायि अथपातस्तस्मिन्दानाध्यक्षेपिराजद्वारेअद्यकश्चिन्नूत्नोब्राह्मणआगच्छेच्चेत्सनप्रवेश यितव्यइत्युक्तांतर्गतेसति तावत्येवावसरेश्रीमदाचार्याअपिब्रह्मचर्योचितदंडमेखलादिसंभारभूषिताः कैशोपिदुर्द्धर्षतर ब्रह्मवर्चसशालितयात्यंतसुंदरतयाचसर्वैः सादरंनेत्रचषकाभ्यांपेपीयमानरूपपीयूषानृपद्वारमागतवंतः ततस्तादृशस्वरू पनिरीक्षणाद्विस्मितेनद्वारपालेन निवेदितश्रीमदाचार्यप्रभावोराजाप्यागत्यसाष्टांगंप्रणिपत्यप्रकृतविषयेतत्वनिश्चयायपा // 22 // 189000000000000000 संवृत्तेवादयुद्धेपरिषदिनृपतेनिश्चिकीषोर्मतानांपामाण्यंकृष्णवर्माश्रयविबुधचयेदु मतस्थैःपरास्ते // पायोमायोपलभैरधिजलधितटमोहगैरासुरैस्तंत्रातुंतत्रायतमा क्हरिरिवकृपयानःसइष्टंभपूर्यात् // 17 // र्थनापुरःसरंसांनीतवानित्यादिः तदेतत्सर्वदृदिकृत्याहुः संवत्तइतिद्वाश्यां यातवैष्णवविबुधसमूहकृपयात्रातुसन्मार्ग स्छापनेनरक्षितुंतत्रनृपद्वारे आयतआगच्छत् आङ्पूर्वस्यअयगतावित्यस्यलडिरूपं सःश्रीवल्लभाख्यःनःइष्टप्रपूर्यात् || // 22 // अस्माकंमनोभिलषितं प्रकर्षणपूरयत्वित्यर्थः प्रपूर्यादितिपपूर्वातपृपालनपूरणयोरित्यस्मादाशिषिलिडि उदोष्ठयपूर्व 200000000000000RRODvemeratureमा For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्पेत्युत्त्वे हलिचेतिदीर्घरुपं अथवापरयतश्चौरादिकस्यआशीलिडि णेरनिटीतिणिलोपेरूपं कस्मिन्सति नृपतेःकृष्णदेव नाम्नः परिषदिसभायां समज्यापरिषद्गोष्ठीत्यमरः संवत्तेसम्यगुत्कटतयाप्रत्तेवादयुद्धशास्त्रार्थवादस्पेसमरेविषये कृ ष्णेति कृष्णस्यागवतोवर्ममार्गएवाश्रयोयस्यैवंभूते वैष्णवेइतियावत् विबुधचयेपंडितसमुदायप्रायःबहुशःआसुरैःदैवप्र : तिद्वंद्विजीवैःपरास्तेपराजितेसति कीदृशस्यनृपतेः मतानांविविधसिद्धांतानांप्रामाण्यंप्रमाणभावंप्रमाणशब्देमुख नासि कावचनोनुनासिकइत्यादिवबाहुलकारकर्मणिल्युट भावार्थकल्युडतादर्शआद्यज्वा वेदादिपमितत्वमितियावत् अथवा प्रमीयतेभगवत्स्वरूपादिप्रमेयमनेनअत्रवेतिप्रमाणं करणाधिकरणयोश्चेतिल्युट् तद्भावंनिश्चिकीषोःनिश्चेतुमिच्छोः अ त्रोपमानं प्राक् कृतयुगेसमुद्रमथनादमृतलामोत्तरंअघिजलधितटं समुद्रतीरे अव्ययविभक्तीत्यादिनासप्तम्यर्थेअव्ययी / भावः वादयुद्धेविविधाक्षेपवादपूर्वकरणसम्यप्रवृत्तेसात तत्रचकृष्णेत्यादिकृष्णवाअग्निरेवहविःप्रापकत्वादाश्रयो / पस्यैवैविधे अरयोपिहि संधेयाः सति कार्यार्थगौरवइत्यादिभगवदुपदिष्ट नीतिमार्गाश्रितवाविबुधचयेदेवसमूहेआसुरैः | असुराणांदैत्यानांसमूहैः पराजितेपराभूतेसतितंदेवसमुदायंत्रातुंहरिरिवसर्वदुःखहर्ताभगवानिवेति कृपीटयोनिर्दमुनाः कृष्णवाशुशक्षणिरितिहलायुधः कृष्णःकाकेपिकेवणे विष्णौम्यासेर्जुनेकलावितिहैमः अयनंवर्ममार्गाध्वपंथानःपदवी 1 मायावादिभिःपराजितानांत्राणायश्रीवल्लभाचार्याणामागमने // 2 इतिशब्दस्यइत्युपमानमितिपूर्वेणान्वयः // 000000000000000000 For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तो // 23 // समाइत्यमरः विबुधोज्ञेसुरइतिमेदिनी अयत्र कथंभूतैरासुरैर्दुर्मतस्थैःश्रुतिविरुद्धमतवर्तिभिः पक्षेआजन्मर्विचार टीका |प्रवृत्तैः पुनःकिंभूतैःमायोपलंःमायायाउपलंओजगत्कारणतयांगीकारोयेषांतैः पक्षमायानामनेकविधशांवरीणांउपलं / भोयेभ्यस्तैः पुनःकीदृशैः मोहगैःदुर्मतसंबंधादेवपक्षेमद्यादिसंसर्गान्मोहिनीरूपस्यभगवतउद्योगाद्वामोहंप्राप्तः श्लेषो पमालंकारः लक्षणंतुकाव्यादर्श शिशिरांशुपतिस्पर्द्धिश्रीमत्सुरभिगंधिच अंमोजमिवतेवऋमितिश्लेषोपमास्मृतेति / वस्तुतस्तु श्रीमदाचार्याणामेवहरिरूपत्वादेकस्यैवकालोदेनउपमानोपमेयभावाद्विचित्रेयं अथपरिषज्जलधितटयोरुप मानोपमेयभावादिहजयदेवोक्तास्तवकोपमापि स्रग्धरावृत्तं लक्षणंतूक्तं // 17 // एवंद्वारपाप्तिमुक्वायदग्रेनिर्वृत्तंतदाहुः दृष्ट्वाविद्येति विद्यानगरपतिनाकृष्णदेवेनदृष्टातादृशंदर्शनमात्रेणानुमीयमानातुलमभावंआचार्यस्वरूपनिरीक्ष्यपादयोःवि फ्यमौलिरत्नैःमुकुटजटितमाणिभिः स्पृष्टासाष्टांगंप्रणिपत्येत्यर्थः मौलिःकिरीटेधमिल्लेचूडायामनपुंसकमितिमेदिनी की शैरत्नैः स्फुटेत्यादि स्फुटाप्रसृमरायाश्रीमदाचार्यचरणनखानांरुक्कांतिःतयाआसमंताद्भातैः // स्वनखकिरणेषुतरिक रणमेलनेनद्विगुणंप्रदीप्तैः आरक्कैरितिपाठेतुतद्योगात्समंतादरुणीभूतैः एतेनाचार्याणांसौंदर्यातिशयोध्वनितः तथा आ 200000 3888 Bee 1 आचार्यपक्षहरिपक्षेच / / For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bossessemseatsaasna स्थानीपूर्वोक्तद्विविधैविद्वदधिष्ठितांस्वसभांनीत्वाप्रवेश्य ईशः सर्वसमर्थः श्रीमदाचार्यःकर्मभूतः उच्चैःस्वावेशि उच्चासने | सुष्ठुआदरपूर्वकंउपवेशितः किंभूतेनराज्ञा हर्षितेन श्रीमदाचार्यैःस्वदर्शनादिनाहर्षप्रापितेन अथवासंजातहर्षेण तारका | देराकृतिमणत्वादितच कस्मिन्सति अत्युत्थितेदर्शनमात्रेणसहसाकृताभ्युत्थाने तथा महसा श्रीमदाचार्यतेजसा क दृष्टाविद्यानगरपतिनापादयोमौलिरत्नैः स्पृष्टाऽऽभातैःस्फुटनखरुचायुत्थितेसभ्यलोके॥ नीत्वास्थानीनमतिमहसाधर्षितेहीपतेनस्वावेश्युच्चैःसरुचिरगुणः संसदुत्तंसईशः // 18 // all र्तृणार्षितेपरिसूतेसत्यलोकेसभास्थविद्वद्वंदे नमतिअभिवादयतिसति किंभूतः श्रीमदाचार्यः संसदुत्तंसः संसदः सभा याः शिरोभूषणरूपः अत्युच्चासनस्थितत्वेनसर्वविद्वद्भयउत्तमत्वेनसभाशोभाकरत्वेनचशिरोभूषणतादात्म्यं सभासमिति संसदः आस्थानीक्लीवमास्थानमित्यमरः उत्तंसःकर्णपूरेपिशखरेपिचनस्त्रियामितिमेदिनी उत्तंसत्वारोपेहेतुगर्भविशि Receesewweeeeeeee 1 माथीयतेस्पामित्स्यास्थानीशब्दस्पयौगिकार्थमप्यत्रानुसंधायैर्वव्याख्यातं. 2 दिविधा वैष्णवामापावादिनश्व, Paranda For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11 व स्तो टीका // 24 // Bee8888888888888 0000000000000000 |पन्ति रुचिरेति रुचिराःमनोज्ञाःगुणा:वैदुष्यसौशील्यादयोयस्यसतथा पक्षे रुचिराः शोजनाधारणप्रीत्युत्पादकावागुणाः ग्रथनतंतवोयस्मिँस्तत्तथा गुणोज्यासूदतंतषु रज्जोसत्वादौसंध्यादौशौर्यादौनीमइंद्रिये रूपादौचाऽप्रधानेचदोषान्यस्मि विशेषणइत्यभिधानचिंतामणिः रुचिरगुणाइत्यत्रश्लिष्टविशेषणमोदरूपकम् इहसभ्यविद्वत्संनमधर्षणादिकयनेन आचार्याणांमाहात्म्यातिशयवर्णनादुदात्तमप्यलंकारः लक्षणंत्वाहदंडी आशयस्यविभूते यन्महत्वमनुत्तमम् उदा त्तनामतंप्राहुरलंकारंमनीषिणइतिनखकात्यासर्वेषांमुकुटमणीनारक्तत्ववर्णनाततद्गुणोपि लक्षणंतुसाहित्यदर्पणे त द्गुणःस्वगुणत्यागादत्युत्कृष्टगुणग्रहइति मंदाक्रांतावृत्तम् लक्षणंतु मंदाक्रांताजलधिषडगैम्ौन्तौताद्गुरुचेत् // 18 // अथासनस्थितिकालेसाधारणसंभाषणश्रवणनपरमतस्थानांविजयाशाप्रशममाहुः आचक्रमइति धीरः गजवन्मंदगामी | सभाक्षोमादिरहितोवाअथवाधियंरातिददातीतितथास्वदर्शनमात्रेणराज्ञःसुवुध्युत्पादकइत्यर्थः सर्वत्रशास्त्रविषयेषुधि | यईस्यतिप्रेरयतीतिवा अनेनप्रकृतविषयेयोग्यतादर्शिता याचरणेनपादेनविष्टरमासनंतथावाचासामान्यतः प्रकृतानु। रूपभाषणरुपयादुर्वादिनांवादबलऊहापोहसामर्थ्यचसमंसमकालमेवआचक्रमेआक्रांतवानआसनेस्थितवान्सामर्थ्य चहतवानित्यर्थः किंभूतंविष्टरंबलंच धरेशाधिगतंधरेशात राज्ञःसकाशात अधिगतंप्राप्तं पक्षे धरेशेनराज्ञाआधिक्येनावगतं // 24 1 कचिंधारणादौमीतिरांतिददतीतिव्युत्पत्तिमनुसंधाय धारणाप्रीत्युत्पादकाइतिव्याख्यातं / / sessestattessaazetassasssssDBDBDD301 For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir SBE 38888888888estssesse अपरिमिततयाबुद्धमितियावत् तथासमुन्नतंपरिमाणतःसम्यगुच्चं पक्षे अन्यार्जित अथवा आसनपक्षे अधरेशाधिअघ राः अधमाः ईशाः उपास्यदेवताःयेषांतादृशानाक्षुद्रदेवोपासकानांवादिनाआधिः मानसीव्यथा पस्मात्तत्तथाइतिव्याधि करणोबहुव्रीहिः पुंस्पाधिर्मानसीव्यथेत्यमरः वादिबलपक्षे धरेशाधिगतंपरस्परकलहाच्छास्त्रार्थसंशयोत्पादनेनधरेश स्पराज्ञोमानसीव्यथायतस्तादृशं पुनःउअयमपि कीदृशंसमुन्नतंगतं समुन्नतमितिनावेक्तः पक्षद्वयेपि उक्तरीतिकांसमुन्न आचक्रमेयश्चरणेनविष्टरंधीरोधरेशाधिगतंसमुन्नतं // दुदिनांवादबलं तथासमंवाचासदाचार्यहितंनमामितं // 19 // तिप्राप्तम् अथवावादबलपक्षे समुतमुदाआनंदेनसहितंनतंगतंनमनप्राप्तंवादिनामानंदोवावलंचोजयमपितदानीतिरोव भूवेतिभावः सदाचार्यहितवैष्णवाचार्येभ्योहितं चतुर्थीतदर्थार्थेत्यादिनासमासःसदेतिपृथक्पदंवा अन्यत्पूर्ववत् तं श्री वल्लभ नमामि अथवा अमितं अधिकं यथास्यात्तथानमेतिस्वचित्तंस्वजनंवाप्रत्युपदेशः अत्रसंभाषणहेतुकस्यवादबलहर णस्यआसनस्थित्युत्तरकालिकत्वेनतत्कार्यत्वाऽऽदरणेकार्यकारणयोयौंगपद्यवर्णनादक्रमातिशयोक्तिरलंकारःलक्षणंतुकु Bezeecececesseeseeeeeeeeeee Bee For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir LAL Recenterst व० स्तो 8 वलयानंदे अक्रमातिशयोक्तिःस्यात्सहत्वेहेतुकार्ययोरिति तयोःकार्यकारणभावाऽनूरीकारेतुतुल्ययोगितैवास्तु प्रकृतयो टीका रासनवादबलयोराक्रमणरुपैकक्रियान्वयत्वात् लक्षणंतुकाव्यप्रकाशे नियतानांसद्धर्मःसापुनस्तुल्ययोगितेति नियता // 25 // नांपाकर्णिकानामेवअप्राकरणिकानामेववा इतिव्याख्या नचतेषांकर्तृतयैवान्बयोत्रालंकारेआवश्यकइतिवाच्यं मालती | शशमल्लखा कदलीनांकठोरतेत्यादितदुदाहरणेषतथानियमादर्शनात् इंद्रवंशावृत्तं स्यादिंद्रवंशाततजैरसंयुतैरिति॥ 19 // अथास्मिन् वायुद्धे श्रीमद्भिरेवतत्वनिर्णयः प्रणेयइतिराज्ञाविज्ञापितेसति श्रीमदाचार्याः पराजितानां भक्तिमार्ग निष्ठानां ब्रह्मवादिनां मतस्य मंडनमुपत्रांतवंतइत्याहुः हरिचरणेति तत्र सभायां सः श्रीमदाचार्यः बुधेषु विद्वत्सुमध्ये विधुरिव साक्षाद्भगवानिव अथचचंद्रइजेशुशुभे विधुश्चंद्रेऽच्युतइतिहैमः किंभूतेषुबुधेषु लसद्भेषु उल्लसत्कांतिषु पक्षे लसत्सु शोजमानेषु भेषुनक्षत्रेषुमध्येइत्यर्थः स्युःप्रभारुग्रुचिस्विड्मा नक्षत्रमृक्षांतारेतिचामरः किंकुर्वन्सन् सतावेदानुयायिनांमार्गानसिद्धांतान् हरितांमार्गान्दिशांवानिचंद्रइवविकासयन् कैःकरणैःस्वविशदगवीव्यूहैः स्वाः / | स्वीयाः विशदाःअसंदिग्धाः पक्षशनाःयाःगाववाचः पक्षेकिरणाः तेषांव्यूहै समूहैः गोरतद्धितलुकीतिटच टित्वातडीप विशद:पांडुरेव्यक्तइतिहममेदिन्यौ स्वगवनेचरश्मौचबलीवर्दचगौःपुमान् स्त्रीबाणरोहिणीदृग्दिरबाभूमिष्वप्सुभूनिचे तित्रिकांडशेषः यथामुख्यादिशश्चतस्रःचत्वारश्चकोणाः तथावैष्णवसंप्रदायाअपिविष्णुस्वामिरामानुजमावनिबाकभेदेन 8 EPREPAREEREN eeeeeeeeeeeeee eeeseezesees cesses For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RRERRRRRRRRRRREE प्रधानाश्चत्वारः चत्वारश्वचैतन्यप्रकाशादयउपसंप्रदायाइतिसंकलनयाअष्टोअवंति यथाचचंद्रःसर्वदिङ्मार्गान्नयनानंद करैःशुभैःस्वकिरणैः प्रकाशयतितथाश्रीमदाचार्याअपि सर्ववैष्णवसंप्रदायासद्धांतानश्रवणानंदकरैःस्ववागविलासैःपका शितवंतइत्यभिसंधिः किंभूतान्मार्गान्हरिचरणसंगत्यापूतान्हरे गवतश्चरणयोःपादयोःसंगेन पक्षे हरेः सूर्यस्यसंबं। घिनश्चरणस्यसंचारस्ययोगेनपवित्रान् पुनःकिंकुर्वन् तमोंधकारमिवमतंमायावादिसिद्धांतंतिरस्कुर्वन् खंडनमपसारणं चेहतिरस्कारः किंभूतंमतंतमश्च अन्यथाकृतदृक् अन्यथावेदगीताद्यभिप्रेतातिरिक्तप्रकारेणकृतंदज्ञानंयत्रतत्तथा Bयोऽन्ययासंतमात्मानमन्ययाप्रतिपद्यते किंतेननकृतंपापंचौरेणात्मापहारिणेत्यादिषुश्रावितात्यंतानिष्टफलसाधकामित्य Bःपक्षेअन्यथाकृतेदर्शनसाधनेअपितदसाधनीकृतेदृशौनेत्रेयेनतत्तथादृस्त्रियांदशनेनेत्रेबुद्धौचत्रिषुवीक्षकइतिमोदिनी | किंभूतःश्रीमदाचार्यश्चंद्रश्च विष्णुपदाश्रयःविष्णुपदेशगवच्चरणौआश्रयतइतितथा अथवाविष्णो:पदंगीतादिरूपंवाक्यं | आश्रयतेवेदार्थनिर्णयउपष्टनोतिरष्णवाक्यानुसारेण शास्त्रार्थयेवदन्तिहि तेहिभागवताञयाःशुद्धास्तेब्रह्मवादिनइतिस्व | | सिद्धांतात् यद्वाविष्णोःपदंजीवोद्धरणरूपंव्यवसायंगोलोकादिरूपंस्थानवाविष्णुकर्तृकंपदंत्राणंवाआश्रयते अथवा विष्णोःपदंपादचिन्हंऊर्ध्वपुंडूंतस्यांकतांगोपीचंदनमुद्रांवाआश्रयते पक्षेविष्णुपदमाकाशमाश्रयोयस्यसतथा पदंशब्दे 1 इयंश्रुतिर्महाभारतस्पादिपर्वणिशाकुंतलोपाख्याने शकुंतलावचनेष्वप्युपनिबद्वास्ति 3 श्रीमदाचार्यकृततत्वदीपाख्यस्यशास्त्रार्थप्रकरणस्यकारिकेयं FRORE For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 . // 26 // BBBBBB 88888888888888888be28BBDBBBBBB चवाक्येचव्यवसायप्रदेशयोः पादतच्चिन्हयोःस्थानत्राणयोरंकवस्तुनोरितिमेदिनी विद्विष्णुपदवापिपुंस्याकाशविहा टीका यसी इत्यमरः अत्रदिक्तिमिरचंद्रादीनांसत्पुरुषदुर्मतश्रीमदाचार्यादीनांचानेकेषामुपमानोपमेयभाववर्णनात्प्रत्येकमिव / शब्दप्रयोगाच्चअनेकेवशब्दवाक्यार्थीपमालंकारः लक्षणंत्वाहदंडी. वाक्यार्थेनैववाक्यार्थः कोपियधुपमीयते एकाने हरिचरणसंगत्यापूतान्सताहरितामिवस्वविशदगवीव्यूहैर्मार्गानबुधेषुविकासयन् // तमइवतिरस्कुर्वस्तत्राऽन्यथाकृतदृङ्मतंविधुरिवलसद्भेषुभ्रेजेसविष्णुपदाश्रयः॥ 20 // केवशब्दत्वात्सावाक्यार्थोपमाद्विधेति नचउपमानोपमेययोर्जिन्नवाक्पोपात्तत्वएवसतितत्संभवइतिशक्यम् नलिन्याइव तन्वंग्यास्तस्याः पद्ममिवाननम् मयामधुव्रतेनेवपायंपायमरम्यतेति दंडयुक्तदुदाहरणएवभिन्नवाक्योपात्तत्वाऽदर्शनात् सांचेहअन्यथाकृतदृगित्यादिपदानांश्लिष्टत्वात्तदुक्तलक्षणकश्लेषोपमागर्नेतितयोरंगांगिभावःसंकरः हरिणीवृत्तं रसयुम 2 // 26 // १षभिश्चताभ :सप्ताभिश्चयतिः For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HHA etectedCCRSDDDDB BRASBBBBBBBBBBBZSZABBRE हयैन्साम्रोस्लौगोयदाहरिणीतदेति // 20 ॥अथवादप्रवृत्तिकालएवक्रमाद्वैष्णवावैष्णवानांहर्षविषादावाहुः यद्वाक्येति / श्रीमदाचार्यरूपंानुसूर्यईडेस्तौमि तंकयद्वाक्येत्यादि यस्यवाक्यरूपायेरश्मयःकिरणास्तेषांनिकरेसमूहेप्रसृतेप्रसारंग तेसति सद्वादीत्यादिसंतःसमीचीनायेवादिनोरामानुजाद्याः अथवाजगतःसत्यत्ववादिनःयद्वाब्रह्मवादिनः ॐतत्सदिति / निर्देशोब्रह्मणस्त्रिविधः स्मृतइत्यादौसच्छब्दस्यब्रह्मपरत्वात् तेषांदृत्सरसिजानिहृदयकमलानिउच्चैः प्रसादप्रसन्नभावं यद्वाक्यरश्मिनिकरेप्रसृतेप्रसादंसद्वादिहत्सरसिजानिसमीयुरुच्चैः // निद्रामनाप्तबुधहत्कुमुदानिशानुविद्राविताप्रमितसंतमसंतमीडे // 21 // पक्षेविकाससमायुःसम्यक्पापुः तथानिद्रामिति अनाप्ताःअयथार्थवादिनोयेबुधाः शांकरादयातेषांहृत्कुमदानिदृदयरू पाणिकैरवाणिनिद्रांअर्थान्मीलनंम्लानिमितियावत् समीयुः आप्तोलब्धेचसत्यचेत्यभिधानचिंतामणिः सितेकुमुदकैरवे इत्यमरः पुनःकिंभूतंभानुं विद्रावितोत विद्रावितानिनिरस्तानिअप्रमितानिप्रमाणशून्यानियानिसंतमसानिसर्वतोव्याप्तां 1 नसमरसगणा :लघुर्गुरुश्च For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वस्तो धकाराःतद्वत्तत्वावबोधप्रतिबंधकाःसिद्धांतायेनतं संतमसमित्यत्रअवसमधेश्यस्तमसइतिसमासांतोऽच् ध्वांतेगाटेंधत टीका मसंक्षीणेवतमसंतमः विष्वक्संतमसमित्यमरःअत्रश्रीमदाचार्याणांसूर्याभेदनिरूपणान्न्यूनाधिकत्वयोरक्चनाभावाचा नुभयाभेदरूपकमलंकारः तत्रापिवाक्यादिषुरश्मित्वाद्यारोपात्सकलरूपकं उक्तंचदंडिना ताम्रांगुलिदलश्रेणिनखदीधि // 27 // तिकेसरं धियतेमूर्भिपालै वच्चरणपंकज अंगुल्यादौदलादित्वंपादेचाराप्यपद्मतां तद्योग्यस्छानविन्यासादेतत्सकल है रूपकमिति तत्रापिविशेषणानांसमासशालित्वात् दंडयुक्तरीतिकंसमस्तरूपकमेतत् अथकमलकुमुदानांएकसरोवर्ति वेसतिसूर्योदयेयुगपद्विकाससंकोचशालित्वदर्शनात् तद्वत्यकृतेसदसद्दादिनामपिएकसभास्थानांदृदयेषुक्रमाप्रसाद विषादयोःयुगपत्संभवनतत्रतत्वारोपादेतदेवयुक्तरूपकं उक्तंचतेनैव स्मितपुष्पोज्ज्वलंलोलनेत्रगमिदंमुखं इतिपुष्प द्विरेफाणांसंगत्यायुक्तरूपकमिति वसंततिलकावृत्तम् लक्षणंतु उक्ताबसंततिलकाताजाजगौगः // 21 // अथदुर्वाद / खंडनादेवश्रुतिसिद्धांताःस्वयंपाकाशंतेत्याहुःकुमतमिति तंगुरूंश्रीमदाचार्यमुपाश्रये तंकं अवंदवतमेघसमूहवत्ततंवि मस्तीर्ण कुमतमायावादादिरूपंमतंयदुदितैःयस्यवचनैर्हेतुभिधुतंसंक्षोभितसतशतशः विभिद्यस्वयमेवशंदप्राप्यविननाश "Sm27 // विशेषतोनष्टं अमेघोवारिवाहस्तनयित्नुर्बलाहकइत्यमरः उदितमित्यत्रवदतेमावेतः वचिस्वपीत्यादिनाकितिसम्प्रसा रणं विजियेत्यत्राभिदेःकर्मकर्बर्थविवक्षायांवोल्य कितैर्वचनैःसदागतिभिः सङ्योवेदेश्यआगतिर्येषांतैः मेघपक्षेयदि For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kallassagarsur Gyarmande LAI तैःयतउदयंप्राप्तःसदागतिभिःपवनैःधुतमित्यादितुल्यं जीपास्माद्वातःपवते यद्भयाद्वातिवातोयमित्यादिश्रुतिस्मृतिभ्यः मातरिश्वासदागतिरितिवायुपर्यायेष्वमर: मतंस्वाभिप्रेतसिद्धांतः अर्कवतसूर्यकिंववत् ददृशे स्वयमेवादृश्यत दृशेकर्म णएवकर्तृत्वविवक्षायांलिटिरूपम् कीदृशंमतसूर्यविवंचजाड्यहरंआविद्याकृतमौढयहरं पक्षेशत्यहरंजडोमूहिमाघातइ तिहैमःपुनःकिंभूतंअच्युताश्रयं नच्युतःपरिभ्रष्टःआश्रयःभगवदेकशरणत्वबुद्धिर्यस्मिंस्तत्तथा अच्युतंभगवंतमाश्रयतइति m कुमतंततंयदुदितैर्युतंसदागतिभिर्विभिधशतशोऽधवृदवत् // विननाशजाड्यहरमर्कवन्मतंददृशेऽच्युताश्रयमुपाश्रयेगुरुम् // 22 // वा पक्षअच्युतंनारायणंआश्रयतिस्वस्यांतःस्थापयतीतितथा पीतांबरोच्युतःशात्यमरः अत्रपूर्वोक्तलक्षणयोः दंड्य जिमतवाक्यार्थोपमाश्लेषोपमयो:संकरः मंजुभाषिणीवृत्तम् लक्षणंतु सजसाजगौशवतिमंजुभाषिणीति॥२२॥अयेत्यं श्रीमदाचार्यविजयेनैवसर्वेषां वैष्णवानांजयोजातइत्याहुः सदिति विशुःश्रीमदाचार्यः श्रीकृष्णश्चसदानिरंतरंसमवतु स म्यकरक्षतु सप्रसिद्धोदासमामवत्वितिवा किंभूतःसाधुचकत्साधूनांसतांचक्रसमूहविभर्तिपुष्णातीति पक्षेसमीचीनं For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Maa Jain Aradhana Kendra www.kobatit.org Acharya Shei Kalassagarsuri Gyarmandie व०स्तो चक्रमायुधविशेषसुदर्शनाख्यधारयतीतिचतथा डुब्धारणपोषणयोःश्लुविकरणःचक्रमहरणेगणे कुलालाद्युपकरणेरा टीका सैन्यरथांगयोरितिहमः सः कः यदागमाद्यस्यागमनाद्धेतोःसमितिपदेसभास्थानेसक्षारक्षणनिमित्तंवा पक्षेसमितेःसमुद्र, // 28 // मथनोत्तरंतत्तीरेअमृतार्थप्रवृत्तस्यदेवासुराख्यसंग्रामस्यपदेस्थाने तादृशयुद्धरुपेव्यवसायेवा समितिःसांपरायेस्यात्सभा यांसंगमेपिचेतिमेदिनी पदंशब्देचवाक्येचब्यवसायापदेशयोःपादतच्चिन्हयोःस्थानत्राणयोरंकवस्तुनोरितिविश्वःसदाश्रि तैःसंतंवेदमाश्रयाद्भः उषित्वादिश्यसन्मार्गमित्यादौसच्छब्दस्यवेदपरत्वंप्रसिद्धं अथवा सत् सत्कार्यवादादिरूपंमतमा श्रितैः पक्षेसदानिरंतरश्रितैःअथवासदितिक्रियाविशेषणं सम्यगाश्रितैः देवानाभगवदेकशरणत्वात बुधैःवैष्णवविद्वद्भिः पक्षेदेवैश्च तथाचपुनः असत्परैःअसत्कार्यवादतत्परैः असमीचीनबादप्रवणैर्वाअवैदिकवादपरैर्वा पक्षेअसमीचीनकार्य। परैः परैःवैष्णवेतरैर्मायावादिभिः पक्षेशत्रुजित्यैः परःस्यादुत्तमात्मान्यवैरिदृरेषुकेवलइतिविश्वः अपीतिसमुच्चये उभयैरपि / युगपदेवपरमजयः ययेपापे ननुउआयेषामपिकथंपरमजयःसंभवति अन्यतरपराजयस्यावश्यंभावादित्याशंक्य उपयसा धारणहेतुमाहुः अदतइति तथाचशद्धतया अद्वैतस्यप्रतिपादनात् वैष्णवसिद्धांतानांपरस्परविलक्षणत्वेपिभगवदे| कतात्पर्यकत्वादिनासर्वेषामैक्यप्रतिपादनाद्वा वैष्णवैःसुरैश्चपरमउत्कृष्टोजयात्रापे इतरैस्तुओदतःअस्यअकारस्यो 18 दतःपदकरणावसरेपरंअजयइतिछेदात् स पापे तथाचजयविरुद्धःपराजयएवतैःप्राप्तइत्यर्थः अमित्रादिशब्दवदिहविरो STORRRRRRRRRRRRRITATIVILLLLLLLtinue deseeseeeeeeeeeeeeeeeBBBBBBBDO For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्य RREIL धोनार्यः अतएवोक्तंव्यासकृतेयोगसूत्रभाष्ये अमित्रोनमित्रं नापिमित्राभावः किंतु मित्रविरुद्धसंपदिति अभेदता त्यत्रअकारमात्रेण दतइतितृतीयातत्पुरुषोवा देवासुरसंग्रामहिदैत्यकृतमायाभिर्देवेषुम्लायन्ससत्सुसर्वमायानिवर्तक दर्शनधरेणभगवता तत्रागत्यदेवजयःसंपादितइतिश्राभागवताष्टमस्कंधादिषुप्रसिद्धं कीदृशैवुधरितरैश्च सुरोचितैः दे / विपक्षेपीतामृततयासुष्ठुशोभितैः वैष्णवपक्षे सुरेषुदेवेषूचितैर्योग्यैः दैवसृष्टौगणनाहरित्यर्थः दैत्यपक्षे सुरामयंतचितैः / / सदाश्रितैःसमितिपदेसरोचितैरभेदतःपरमजयोययेबधैः // असत्परैरपिचपरैर्यदागमाद्विभुःसदासमवतुसाधुचक्रभृत् // 23 // तत्पानादौयोग्यैःनत्वमृतपानादौ अतएवसमुद्रनिष्पन्नेषुरत्नेषुवारुणीलामौदैत्यानांनतुसुधालाभः दुर्वादिपक्षेतु अकार ! च्छेदःआसुरसृष्टौगणनाहैरित्यर्यः अत्र प्रकृतःश्रीमदाचार्यःअप्रकृतोभगवांश्चश्लेषणवर्णितइतिप्रकृताऽप्रकृतश्लेषोऽलं || कारः तथासुरासुराणांवैष्णवावैष्णवानांचपरमजयप्राप्तिरूपैकक्रियान्वयात्श्लेषांगभूतातुल्ययोगितापि लक्षणंतुसाहित्य 1. इहवैष्णवावैष्णवाः प्रस्तुताःसुरासुराअप्रस्तुताइतिक्रमाद्विविधाप्यत्रतल्पयोगिताबोध्या // TEZZLETEZZZ33233322RS MENLAREERE For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्ट व०स्तो दर्पणे पदार्यानांप्रस्तुतानामन्येषांवायदाभवेत् एकधर्माशिसंबंधःस्यात्तदातुल्ययोगितति धर्मोगुणक्रियारूपइतिव्या / टीका ख्या अकारमात्रेण दतइतिव्याख्यानेतु कृपणस्यकृपाणस्यचकेवलमाकारतोजदइत्यादिवट्यतिरेकः लक्षणत्वाहदंडी // 29 // शब्दोपात्तेप्रतीतेवासादृश्येवस्तुनोर्द्वयोः तत्रयनेदकथनंव्यतिरेकासकथ्यतइति अतिरुचिरावृत्तं चतुग्रहरतिरुचिराजमौ / स्जगाइतितल्लक्षणात् // 23 // अथवैष्णवविबुधैर्जयध्वनिःकृतइतिवणयंतःस्वयमपिवंदंते वंदेविअमिति विझुनिग्रहा वंदेवि यद्वचनाहतेद्राग्ध्वस्तेबुधैायिमतेवितेने तजेतुकामैर्जयगीर्यथोच्चैःमागिंद्रवजाहतइंद्रशत्रौ // 24 // नयहादौसर्वत्रसमर्थश्रीवल्लवंदे कीदृशंविfमायिमतेमायावादसिद्धांते यद्वचनैःआहते तिरस्कृते ततएवद्राकशीघ्रध्वस्ते / प्रमाणशून्यतयानिर्मूलपायताप्राप्तचसति तत् मायिमतं जेतुकामैः प्रथमतएवतज्जिगीषावद्भिः बुधैः वैष्णवविद्वद्भिः जयगीः जयजयेतिरूपा जयस्यप्रतिपादिका वाक् उच्चैः वितेने चक्रे तमितिशेषः अत्रदृष्टांत यथेत्यादि यथापा श्रीमदाचार्यकर्तृकेण मायावादखंडनेन रामानुजादिसर्ववैष्णवानास्वतोजयसिद्धचनंतर, रस्टर 288233 For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्वइंद्ररात्रौत्रे इंद्रवजाहते इंद्रस्यवज्ञण आहते ताडिते ध्वस्ते नष्टेचसति तजिगीषुभिबुधैर्दवः उच्चैजयगीवितेने इंद्रश शब्दस्यत्रेप्रवृत्ति इंद्रशत्रोविवर्द्धस्वेत्यादीप्रसिद्धा अत्रमायामतरत्रयोर्वचनवनयोराचार्यपुरंदरयोश्वसाम्यवर्णनात् / स्तबकोपमालंकारः मायामतंजिगीषतामयत्नेनतल्लामवर्णनात्प्रहर्षणमपि लक्षणंतु कुवलयानंदे उत्कंठितार्थसंसिद्धि / विनायनप्रहर्षणमिति इंद्रवजावृत्तं चतुर्थचरणेइंद्रवजाहतइत्यत्रतन्नाममुद्रणान्मुद्रालंकारोपि लक्षणंतु तत्रैवसूच्यार्थ दृक्पात्राभ्यामपिकलयतारूपपीयूषपानंतत्वज्ञानंपरिगतवताऽतृप्यताऽऽचार्यएकः ॥राज्ञा प्राज्ञाभिमतिमरितोद्दामदुर्वादिजेतावाचांनेता विविजयतेक्लुप्तहेमाभिषेकः // 25 // एयरटरसर0228eecem0888Riska33tental सूचनमुद्रामकृतार्थपरैःपदरित // 24 // एवंजयेजातेसतिराजकर्तृकंकनकाभिषेकवर्णयति दृगिति दृशावेवपात्रपा नपात्रेताभ्यांकरणाभ्यांरुपपीयूषपानं .श्रीमदाचार्यसौंदर्यरूपंयदमृतंतस्यपानंकलयताकुर्वताअपिसात्यादरंताद्विलोक यतापिअतृप्यतादर्शनविषयतृप्तिमलजमानेनतथा तत्वज्ञानं नानामतदशनेनपूर्वसंशयविषयस्यकांडद्वयविशिष्ट वेदनिर्ग For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका व•स्तो० लितार्यस्पबोधं परिगतवताअसंभावनाविपरीतभावनाऽनाक्रांतपाप्तवताराज्ञाकृष्णदेवाख्येन कप्तहेमाभिषेकारचित क IEनकाभिषेकायस्पतादृशः तथाएकः वादिविजयेपांडतांतरसाहाय्यशून्यः तथाप्राज्ञेत्यादि प्राज्ञाः विद्वांसःतथाअभिमतिभ रिता:इदानींविजयेनद्विगुणाभिमानपूर्णाः अञोऽनिट्वेनारितइतिरुपाऽसंभवेपिसमूहवाचिभरशब्दात्तारकादित्वादित चिारितशब्दसिद्धिर्बया एवमेव दिगंतानातेनेमधुपकुलझंकारसरितानित्यादयोजगन्नाथपंडितराजादिप्रयोगात्संगच्छते / IS तथा उद्दामाः शिवादिरचितयुक्तिजालरत्युत्कटाः शांकरादयःतथादुर्वादिनोवेदादिकविहायवितंडामात्रकारिणोबौद्धाद यः तेचतेचेतिद्वंद्वः तेषां जेता तन्मतनिरासपूर्वकंसन्मार्गस्थापकइत्यर्थः एवंात्राख्यायिका शांकरादिषुसर्वेषुप्रतिपक्ष मतेषुश्रीमदाचानिराकृतेषुसत्सु ततोद्वादशदिनपर्यंतंवादीच्छानुरोधात्स्थानिवदादेशसूत्रभाष्येपिसम्यगुपपादितेसति अवसानेरोषविषादविषकलुषमनस्कतयाबौद्धादिनास्तिकमतानिप्रतिपक्षिनिरुपात्तानि ततोनास्तिकानांसंभाषणानहत या श्रीमदाचार्यैर्मुखंपरिवयकंचिन्मध्ये श्रोतारमवस्थाप्यतान्यपिनिराकृतानीति अथकैशोर्यपीदृशसामर्थ्यनवाश्चर्यकर मित्याशपेनविशिषन्ति वाचानेतेति अंशेषवाक्पतिरित्यर्थः आचायः सर्वैःसदाचार्यैस्तदानींतिलककरणादिनासमर्पि 1 परिमतवतेतिमूलस्थपयुपसर्गस्यार्थोयं, असंभावना अज्ञानं, असंभवज्ञानंवा, विपरीतभावनातु विरुद्ध ज्ञानं, अन्यथासंभवज्ञानंबा. 2 विदुषामेवजये पुरुषार्थो नत्वविदुषामितिविशेषणसारस्यं // 3 उद्दामाश्चदुर्वादिनश्चेति. SBBB ESEDE BREDPERCUBRE 2 बरररमय पORNER For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir maffetra Rattatreeneemte titte ताचार्यज्ञावप्रकरणाच्छ्रीवल्लभाख्यः अवि विजयते विशेषतःसर्वप्रतियोगिकोत्कर्षणवर्ततेविपराभ्यांजेरित्यात्म : नेपदम् इतःप्रभृत्व श्रीमदाचार्येष्वाचार्यशब्दव्यवहारोलोकेप्रवृत्तइतिज्ञापनायास्मिन् ग्रंथे आचार्यशब्दप्रथममिहै / वोक्तः इहराज्ञोदर्शनाऽतृप्तिवर्णनाच्छ्रीमदाचार्यवपुषआसेचनकत्वंध्वनितं अत्र समृद्ध्यतिशयवर्णनादुदात्तम लंकार: लक्षणंतुकुवलयानंदे उदात्तमृद्धेश्चरितंश्लाघ्यंचान्योपलक्षणमिति इहविजयतइतिवर्तमानप्रयोगेण भूत स्पापितात्कालिकोत्सवस्य कविमनसा साक्षात्कृतत्वप्रतीत्याभाविकमप्यलंकारः लक्षणंतुकाव्यप्रकाशे प्रत्यक्षाइवय द्भावाः क्रियतेभूतभाविनः तद्भाविकमिति सुताश्चमाविनश्चेतिद्वंद्वः भावाअाइतिकमलाकरः मुनिर्जयतियोगींद्रोमहा स्माकुंअसंभवइलिसाहित्यदर्पणोदाहरणमप्येवंसंगच्छते पूर्वोत्तरार्द्धयोरंत्योनुपासः मंदाक्रांतावृत्तम् लक्षणतूक्तं // 25 // अथाभिषेकसुवर्णमेतदमाकामितिविज्ञापितसतिस्नानसीललसदृक्षभास्माभिरिदमादीयतइत्युक्तवंतः श्रीमदाचार्या: ततःक्षितीशेन लद्धिरपपंधरणीगीवाणेभ्योविभज्यवितीर्यमहत्तरेकनकभाजनेभृत्वा अपरस्मिन्स्वर्णमुद्राराशौनिवदिते सति समग्रव्यस्याऽऽसुरत्वं दृष्ट्वाततोऽन्विष्यसप्वदैवद्रव्यभूतामुद्राः स्वीकृत्यवैष्णवत्वमाजिलपतोराज्ञोपिमनोरथंशरणम / बोपदेशेनतूर्णपूर्णकृत्वापांडुरंगपुरंपस्थितवंतोजगवंतइत्याहुः ततइति आप्तोयथार्थसिद्धांतवादी यः ततः अभिषेकानं| / तदासेचनकं तृप्तेनस्त्वितोपस्यदर्शनादियमरः Receरय For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तो BARELLLLLLLLLLLLERRRRRRREEEEE तरं यद्वा स्नानसुवर्णस्पद्विजेभ्योदानानंतरं अंघिनिहितात् चरणयोःसमापतात् नतुदक्षिणावद्धस्तेदत्तात् अनेनरा टीका आचार्याज्ञानुसारित्वंदैन्यातिशयश्चव्यज्यते पदाधिश्वरणोस्त्रियामितित्रिकांडी द्रविणनिवहात्स्वर्णमुद्रारुपद्रव्यसमू हात् सकाशात् मुनिपरिमिताः सप्तसंख्याकाः देवीः देवस्यागवतःसंबंधिनीः तत्कार्ययोग्याइतियावत् द्वौतसगौलोकेऽस्मिन् देवआसुरएवचेत्यादिवचनेभ्यो देवासुरत्वविभागस्य जड़ेष्वपिसत्वात् मुद्राः स्वर्णमुद्राः ततोमुद्रायोद्राङ्मुनिपरिमितामेरुशिखरमझादाप्तोदैवीर्द्रविणनिवहादंघ्रिनिहितात् // उरीकृत्योपेतंनृपमपिविधायात्मशरणंप्रभुःपाछुत्पेष्ठपदिशतुमुदंविठ्ठलपदं // 26 // द्राक् शीघं उरीकृत्यस्वीकृत्य ऊरीकृतमुररीकृतमित्यमरोक्तौ उरीकृतंऊरीकृतमित्यपिइत्यमरविवेककृताब्याख्यातं द्रागित्यनेन महत्यपिराशौ स्वल्पतराणामाप सप्तानां देवत्वपरीक्षापूर्वकमन्वेषणे विलंबाभावकथनादैश्वययज्यते तथाउपेतं स्वस्पवैष्णवत्वसिद्धयेपुर प्राप्तंउपसन्नमितियावत्नृपमाप कृष्णदेवाख्यंराजानमाप अपिशब्दःपरिकर स्यसमुच्चायकः आत्मशरणंविधाय अष्टाक्षरोपदेशेनआत्मास्वएवरक्षितायस्यैतादृशंकृत्वा अथवागौणश्चेन्नात्मशब्दा॥३१ 1 पुत्रामामादे राजपरिकरस्प. SEARRRRRRRRRRRRRRRBtee SREBBRES For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir दित्यादौ आत्मशब्दप्रवृत्तर्मुख्यतपाभगवत्येवसमर्थितत्वात् आत्माश्रीकृष्णएवशरणंयस्यैवंविधंकृत्वाअनेनशरणमंत्री पदेशएवस्फुटीकृतः विठ्ठलपदंपाछत् विद्यानगरात्पांडुरंगस्थानमगमत् सइतिशेषः सःश्रीमदाचार्योमुदं विसन्मार्ग चारप्रयुक्तमानंदंपदिशतु प्रकर्षणत्वरितफलसंपादनलक्षणेन ददात्वितिस्वान्पत्याशीः कीदृशः सः मनुः सर्वविजयप। रःसरंसन्मार्गप्रवर्तनसर्वोद्धरणादिषुचसमर्थः कीदृशं विठ्ठलपदं प्रेष्ठं स्वमित्रस्थानत्वादतिशयेनप्रियं अनेनप्रथमतस्तत्र / गमनेहेतुर्दर्शितः कयंतातूद्रविणनिवहात् मेरुशिखरप्रभात देवगिरिशिखरसदृशात् गिरिशृगहि मूलेस्थूलंक्रमणायपर्यंत सूक्ष्मपायोभवति तयाराशिराप मेरुशिखराणिसुवर्णमयान्येवावंतीतिस्वर्णराशेरतितौल्यं वस्तुतस्तु राशेरत्यौन्नत्य द्योतनफलिकासंबंधातिशयोक्तिरियं शिखरोन्नतिसदृशौन्नत्यायोगेपिराशौतद्योगकल्पनात् लक्षणतुकुवलयानंदे संबंधा Eतिशयोक्तिःस्पादयोगेयोगकल्पनमिति तथाचैववहृतरमपिसुवर्णराशिमनादृत्यसप्नैवमुद्रागृहीताइत्याचार्याणामत्यंततरं निर्लोभत्वंद्योत्यते अत्रप्रापदैनवसादृश्यवर्णनात् जयदेवमतेललितोपमा उक्तंचचंद्रालोके उपमानेतुलीलादिपदाढये ललितोपमेति आत्मशरणंविधायेत्यनेनशरणमंत्रोपदेशस्यशग्यंतरेणसंग्रहात्पर्यायोक्तं लक्षणंतु साहित्यदर्पणे अर्थाम मनाख्यायसाक्षात्तस्यैवसिद्धये यत्प्रकारांतराख्यानंपर्यायोक्तंतदिष्यतइति इष्टविवक्षितमर्थवक्तुबैदग्ध्यरंगापत्या |साक्षाद्वाचकशब्देनानाख्यायेत्यादितत्रैवव्याख्यातं दैवी प्रेष्ठं इत्यादिविशेषणानांसाभिप्रायत्वात्परिकरोपि लक्ष For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tal मम्म्म्म्म्म्म्म्म्म् नाणंत कबलपानंदे अलंकारस्परिकर साभिप्रायविशेषणइति शिखरिणीवृत्तं लक्षणंतु रसैरुद्रश्छिन्नायमनसभलागः शिखटीका रिणीति // 26 // अयपांडुरंगपुरंपाप्यतत्रस्वमित्रस्यहरेःसमागमात् नेत्रांभोजेबहुलामोदविकस्वरोविधाय चंद्रमा मातीरेनीभागवतपारायणादिकंच प्रणीय ततोगवदाज्ञयानिष्क्रम्यदिग्विजयादिकंकृतवंतइत्याशयेनाहुः यात्रतियः // 32 // श्रीमदाचायः यात्रायाभूपरिक्रमणरुपायाः।मषात् व्याजात ल्यब्लोपेपंचमी यात्रायामिषंविधापेत्यर्थः दिग्विजयास्त्रीन् यात्रामिषादकृतदिग्विजयश्चितीर्थान्यद्वापुनानिजजनान्व्यतनोत्सनाथान् ॥व्यान यस्वकेलिसहितंशिखरीशगूढश्रीशंसतामिहहितायसवल्लभोऽव्यात् // 27 // अकृत अकार्षीत सामान्यवहुवचननिर्दिष्टानामापिदिग्विजयानांकपिंजलालानन्यायेनात्रित्वं तथाभूबलयेतानितानि तीर्थानि अद्धासाक्षात् अपुनात् स्वचरणरेण्वादिसंसर्गेणपवित्रीकृतवान् नचैतदयुक्तं भवद्विधाक्षागवतास्तीर्थीभूताः स्वयंविभो तीर्थीकुवैतितीर्थानिस्वांतस्येनगदामृतेत्यादिश्रीभागवतप्रथमस्कंधादिवचनेषु तादृशभक्तानामपितीर्थपाव कत्वकथनात् तथा यः निजजनान् विष्णुस्वामिमतवर्तिनोमनुष्यान् पुनःस्वमार्गमंडनेनसनाथान व्यतनोत् विशेषे -RRRIERE For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णाकरोत् लुप्तस्यानादिसिद्धश्रुतिमतस्यपुनःप्रचारेणशिष्यान् विस्तारितवानितिवा यात्रामिषादितिहेतोर्वाक्यत्रयेप्यनु कर्षणबोधनार्थश्चकारः प्राकृतवदीश्वराणांनयात्रामात्रोद्देशेनपरिभ्रमणंसंभवतीतिभावः तथा शिखरीशगूढं व्रजदेशेगि रिराजइति प्रसिद्धिमत्वात् शिखरिणांपर्वतानां ईशे गोवर्द्धनेगुप्तंश्रीशंगोवर्द्धनोद्धरणसामयिकंतादृशाकृतिश्रीनाथाख्या गवत्स्वरूपं इहअस्मिन्लोकेव्यानक व्यक्तीकृतवान् सर्वलोकदृग्गोचरंकृतवानित्यर्थः किंभूतंतत्स्वरूपं स्वकेलीति विविधस्वकीयलीलाविशिष्टं तथाचसेवाप्रकाराविष्करणश्रीभागवतविवरणादिनालीलाअपिस्फुटीकृतवानित्यर्थः सतांदै / वानां हितायेतिदिग्विजयादिषुसर्वत्रप्रयोजनतयान्वेति सावल्लभः एतन्नामकआचार्यः अव्यातरक्ष्यात अथवा सव। भइत्येकंपदं वल्लोनप्रियेणश्रीनाथेनसहितः प्रांतत्वादाचार्योव्यादित्यर्थः इदंश्रीनाथस्वरूपप्रकटनंतुद्वितीयस्मि / इन्दिग्विजयनिर्वृत्तं तथाहिश्रीमदाचार्या वंपरिकामंतोयदालोकेझाडखंडीतिप्रसिद्धंस्थलंप्राप्तास्तदातत्रागवदाज्ञाभूत् / / / यद्देवदमनोनागदमनइंद्रदमनइतित्रिभिर्नामाभिःप्रसिद्धोगिरिराजेऽहमस्मितदिहागत्यमांप्रत्यक्षीकुरुध्वमिति ततस्तस्या नुलंध्यत्वात्पूर्वमिदंविधायानंतरमितएवपरिक्रमणक्रमःप्रारप्स्यतइतिनिर्धार्यमध्यतएवव्रजदेशंगतवंतः तत्रगोवर्द्धनगि रिमाप्यतदुपत्यकायांसिद्भूपांडेनामकस्यकस्यचिद्विजस्यगृहबाह्यवेदिकायांक्षणविश्रांतवंतः सहिद्विजोऽत्यंतभक्तःपरम | कृपालुनाश्रीनाथेनममंत्वयाप्रत्यहंपयोपणीयमितिवाज्ञप्तआसीत् अथतदाश्रीमदाचार्यानालोक्यातिथ्यायानुयुंजानं For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बास्तो acredito तंगृहस्वामिनंद्विजंअस्मद्गुरुभिरशिष्पस्पकिंचिदपिनादीयतइतिकृष्णदासाख्यःसेवकोयावदुत्तरयामास तावत्कृपातिशया द्भगवत्कृतपयोर्थतत्कुमारिकाव्हानश्रुतवंतः ततस्तन्निवेद्यप्रतिनिवृत्तपास्वस्यागवदर्शनौत्कंठ्यात् पुत्रियस्मैत्वयादग्धं // 33 // समाप्तक्वसभगवास्तिष्ठतीतिपृष्टयाचतयानिवेदितेनपथा पर्वतोपरिषयांतोमध्येमार्गसहर्षमभिमुखमागतेनतेनैवगोवर्ध नधरेणस्वयंसरमसंसमाश्लिष्यान्योन्यमुखाब्जावलोकनकुशलप्रश्नादिनासमंतेनागवतापरमानंदमविदंत अथोपथमत: प्रक्रांतंपरिक्रमणंसमाप्यसकुटुंबमिहागत्यविधीयतांसेवनमित्याज्ञप्तास्तथैवकरिष्यइतिविज्ञाप्य कंचित्कालंसेवनंकृत्वाऽ प्सरः कुंडपरिसरगव्हरनिवासिरामदासाभिख्यौदीच्यद्विजन्मनेसेवनाज्ञांदत्वाविप्रयोगाकृष्टचित्ताअपिभगवदाज्ञयाकथं / कथमपिततोनिर्गत्यप्रतिज्ञातपरिक्रमणपुरोक्तस्थलात्पुनरुद्भावयतिस्मेतिकथासंदर्भः विस्तरस्तुभाषासंस्कृतमयाभ्यां श्रीनाथपाकट्यनिरूपणग्रंथाभ्यामवगंतव्यः श्रीनाथस्वरूपस्यसाक्षाद्भगवत्वगोवर्द्धनधरणसामयिकत्वादिकंतुगर्गसंहिता यांगिरिराजखंडे कदंबखंडेतीर्थचलीलायुक्तोहरिस्सदा तस्यदर्शनमात्रेणनरोनारायणोभवेत् 1 यत्रवैराधयारासेशृंगारोऽ। कारिमैथिल तत्रगोवर्धनेजातंस्थलंशृंगारमंडलं रयेनरूपेणकृष्णेनधृतोगोवर्धनोगिरिः तद्रूपंविद्यतेतत्रराजशृंगारमंडले३ अन्दाश्चतुःसहस्राणितथाचाष्टशितानिच गतास्तत्रकलेरादौक्षेत्रेशृंगारमंडले 4 गिरिराजगुहामध्यात्सर्वेषांपश्यतांनृप। // 33 // 1. पंचेतिपाठांतर. ARRER For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsur Gyarmandie स्वतःसिद्धंचतद्रूपंहरे प्रादुर्भविष्यति 5 श्रीनाथदेवदमनंतंवदिष्यतिसज्जनाः गिरिराजगिरौराजन्सदालीलांकरोतियः येकरिष्यंतिनेत्राभ्यांतस्यरूपस्यदर्शनं तेकृतार्थाभविष्यंतिमैथिलेंद्रकलौजनाः 7 जगन्नाथोरंगनाथोद्वारकानाथएवच बद्रिनाथश्चतुष्कोणभारतस्यापिवर्तते 8 मध्येगोवर्धनस्यापिनाथोयंवर्ततेनुप पवित्रेभारतवर्षेपंचनाथा:सुरेश्वराः 9 सदर्भमंडपस्तंभाआर्तत्राणपरायणाः तेषांतुदर्शनंकृत्वानरोनारायणोभवेत् 10 चतुर्णा विनाथानांकृत्वायात्रांनरः सुधीः नपश्येद्देवदमननसयात्राफलंलभेत् 11 श्रीनाथं देवदमनंपश्येतगोवर्धनेगिरौ चतुर्णा अविनाथानांयात्रायाश्चफलं लोदित्युक्तं 12 अत्रएकस्यैव यइतिकर्तृकारकस्प अकृत व्यतनोत् व्यानक इत्यनेकक्रियान्वयित्वात्कारकदीपकमलंE कारः लक्षणंतुकुवलयानंदे ऋमिकैकगतानांतृगुफाकारकदीपकमिति ऋमिकाणांएककारकाश्रितानांअनेकक्रियाणां गुंफइत्यर्थः सैवक्रियासुबव्हीषुकारकस्येतिदीपकमित्यन्यत्रोक्तेः अयवा दिग्विजयकारणतीर्थपावनस्वजनसनाथीक। मरणानांयात्रामिषेणयुगपदेवाचरणात्समुच्चयोस्तु लक्षणंतुतत्रैव बहूनायुगपद्भावनाजांगुंफ:समुच्चयइति तीर्थान्यद्धापु नादित्यत्रआचार्यगुणेनतीर्थानांपावित्र्यगुणावाप्तिवर्णनात् उल्लासोपि लक्षणंतुतत्रैव एकस्यगुणदोषाभ्यामुल्लासोन्य। स्पतीपदीति यत्रकस्यचिद्गुणेनान्यस्यगुणोदोषेणदोषोगुणेनदोषोदोषेणगुणोवावर्ण्यते सउल्लासइतिव्याख्यानं उक्तलक्ष णकंवसंततिलकारत्तं // 27 // एवंसामान्यतोदिग्विजयानुक्वातद्विशेषकार्याणिवादिष्यंतः खंडनीयमंडनीयवस्तुविवेकंहे। For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatith.org Acharya Shri Kalassagarsuri Gyarmandir टीका ceea REELESEDED कस्तो योपादेयत्वायतावदाहुः मायेति मायायाजगत्कारणत्वादिप्रतिपादकानियानिमतानितपायेउन्मत्ताःउट्रिक्तमदामतंकी गाः गजाः तेषां येमानः शिरस्तादात्म्यमाप्तामुख्यसिद्धांताः तेषांप्रपाटने निरासरुपेविदारणे पटीयानतिशये नपटुः चतुरः कोप्पद्भुतोहरिसिंहः कोपोऽस्पास्तीतिकोपीतादृशश्वासौहरिश्चेतिवा वस्तुतस्तु हरिर्जगवानेव हरिर्वा // 34 // तार्कचंद्रेद्रयमोपेंद्रमरीचिषु सिंहाश्वकपिसेकाहिशकलोकांतरेषुचेतिविश्वः यथा उन्मत्ताः करिणः अशक्यनिरोधाः सर्वान्नृशंशयति तथामायामतान्यपिसामान्यजनेननिरसितुमशक्यानिसन्मार्गातशयति हस्तिनांचसिंहोयथा मायामतोन्मत्तमतंगमर्द्धप्रपाटनेकोपिहरिःपटीयान् // गवादिगोप्याश्रितकृष्ण सारःश्रीवल्लभाख्यःशरणंममास्तु // 28 // स्वाभाविकोवैरीनियमनक्षमश्वतथायमप्येषामितिजावः अद्भुतत्वमेवविवृण्वंति गवित्यादि गावोवाचः वेदगीतादिप्रमाण / चतुष्टयात्मिकाः आदिशब्देनप्रमेयसाधनफलानितानिगोपायतिरक्षतीतितथा गवास्ववाचाकरणतयाआदिप्राक्तन / श्रुतिसिद्धांतं गोपायतीतिवा आयपत्ययस्यआयादयआर्धधातुकेवेतिवैकल्पिकत्वाणिनेश्चार्धधातुकत्वान्नेहायः किंच आश्रितोयःकृष्ण भगवान्सएवसारोबलयस्यसः अथवा गोमिधेनुभिः आदिशब्दाद्गोपगादिनिश्चगोपीक्षिश्च // 34 // आश्रितोयःकृष्णःसएवसारःस्थिरांशरूपःसारंधनरुपोवायस्यसतथा सारोमज्जास्थिरांशयोः बलेश्रेष्ठेचसारंतुद्रविणन्या / FELLED VEERELEDERABLEERLE For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsun Gyanmandir # य्यवारिष्वतिहैमः सिंहस्तुगवादिगोपीधेन्वादिपशुरक्षकोनभवति मृगादनत्वात् आश्रिताःकृष्णसारामृगायनतादृशोपि नभवतिमृगराजत्वात् इतिविरोधाभासमूलकमद्भुतत्वं तादृशाश्रीवल्लभाख्याममशरणंरक्षितास्त्वितिप्रार्थना अत्रतृतीय। चरणेअक्तैलीलाभिश्चसहितंपरमकाष्ठापन्नवस्तुभजनीयत्वायसारत्वेनोक्तामतितद्भजनमंड्यत्वेनोपादेयं एतद्विरुद्धसिद्धां। तास्तुमायाप्रतिपादकाःपूर्वाईखंड्यत्वेनहेयाज्ञेयाः अत्रपूर्वार्द्धसाहित्यदर्पणोक्तरीतिकंसांगरूपकं आचार्येषुसिंहत्वारोपा / त वादप्रभृतिषुगजत्वाद्यारोपात उत्तरार्द्धतुसिंहविरुद्धकार्यवर्णनेनततोवैधर्म्यख्यापनात व्यतिरेकरुपकं उक्तंचदंडिना / इष्टसाधर्म्यवैधर्म्यदर्शनाद्गौणमुख्ययोः उपमाव्यतिरेकारख्यरुपकद्वितयंयथेति उक्तलक्षणकमपजातिवृत्तं // 28 // Bएवंपरमतखंडनेसामर्थ्यमुक्कासाक्षात्तत्करणमाहुः पक्षमिति गुरुश्चासौवल्लभश्चगुरुवल्लभःसोऽवतात् रक्षणेहेतुः यःस |ल्लोकानांसत्पुरुषाणांसच्छास्त्राणांवापालकः लोकस्तुभुवनेजनइत्यमरः आलोचनकर्मत्वात् कृचिच्छास्त्रविषयेप्ययंदृष्टः बाहुलकात्कर्मणिघञ् उक्तस्थलेरामाश्रमेणापितथैवसाधितः अत्रापिहेतुः हरिरितिसर्वदुःखहर्तृभगवद्रूपः एवंचपरित्रा। Bणायसाधूनामितियदायदाहिधर्मस्येतिवाक्यतएतवयंकर्तव्यमेवेत्यर्थः ननुतर्हिगवतापूर्वावतारेअसुरसंहारइवात्रकि माचरितमित्याशंक्यतदाहुः यइत्यादि उपाधिसाधिनां उपाधिसाधयंतिप्रतिपादयंतीतितथातेषां ब्रह्म स्वतोनिर्धर्मकम: पिमायोपहितंसत् जगत्कर्तृत्वादिधर्मवच्छबलापरपर्यायेश्वरसंज्ञांलाते अविद्योपहितंचसत् जीवसंज्ञामितिकल्पनया , For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व•स्तोमवतोऽपरिच्छन्नमैश्वर्यदूषयतामितियावत् एवमुपाधिनिरूपणं शांकराणांद्वैतार्थ भास्कराणांदुग्धांयुक्त शिक्षोय सखंडनमयावेदांतचिंतामण्यादिषु प्रपंचितमितिनेहोच्यते कीदृशानां तेषां गिर्युत्कटानां मिरिवाग्विषपेज्छतानां / // 35 // केनाप्यपराजय्यानामितियावत् एषां पक्षं अभिमतशास्त्रार्थयोव्यतक्षत् विशेषेणतनूकृतवान् यद्वा तदभिमत सिद्धांतनिराकरणेन तेषांपक्षवलं तनूकृतवान् पक्षोमासा केपार्श्व गृहेसाध्यविरोधयोः केशादेःपरतोदेवलेस। पक्षव्यतक्षघउपाधिसाधिनांसद्ब्रह्मसारोद्भवतोबुधाग्रणीः // गियुत्कटानांशत कोटितोऽवतात्सल्लोकपालोगुरुवल्लमोहरिः // 29 // खिसहाययोः चुल्लीरंधेपतत्रेचेतिमेदिनी तक्त्वमूतनूकरणे केनव्यतक्षदित्यतआहुः सद्ब्रह्मसारोद्भवतःशतकोटि तइति सार्वविभक्तिकस्तसिः सनित्यं अकृतकं यत्ब्रह्मवेदः वेदस्तत्वंतपोब्रह्मेतित्रिकांडी तस्ययतसारोनिष्कृष्टार्थः / / बलवातस्माद्भवंतीतितथाताभिः तसिलादिष्वाकृत्वसचइतितसिवद्भावः शतकोटितःशतमनेकाःकोटयउत्कर्षाविका दयुक्तयोवा कोट्युत्कर्षाटनीसंख्येत्यभिधानचिंतामणिः कोटिशब्दस्यविवादयुक्तिपरत्वंतुकोटिकमाऽयं अनेनेत्यकोटि // 35 // For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir कता इयनैय्यायिककोटिरित्यादिव्यवहारसिद्धं शक्तिग्रहव्याकरणोपमानकोशाप्तवाक्यायवहारतश्चेतितस्यापिशक्ति थाहकत्वात् अतएबबुधेषुपंडितेष्वग्रणीर्मुख्यः ज्ञातृचांद्रिसुराबुधाइतिक्षीरस्वामीअस्मिन्श्लोकहरिपदादिंद्ररूपोऽपिया। क्षिकोऽर्थःस्फोर्यते हरिरिंद्रोहरिनिहरिविष्णुहरिमरुत् हरिसिंहोहरिकइत्यनेकार्थः तथाहि सोपिगुरुवल्लभः गुरोः बृहस्पतेः प्रियःसवापियोयस्यतादृशः गुरुर्महत्यांगिरसेपित्रादौधर्मदेशके अलघौदुर्जरेचापीतिहैमः अष्टसुदिक्पालेषुपय। मत्वात्सल्लोकपालः बुधायणीदेवाग्रणीः राजत्वात् तथा यः उपाधिमुपद्रवंपक्षित्वेनाकाशगमनात् स्वर्गस्योपसमीपेआ | धिमानसींव्यांबासाधयतां गिरिषत्कटानांउद्धतपर्वतानांपक्षपतत्रमुत्पतनसाधनमवपर्वमहातपस्वित्वातसद्ब्रह्मणःसमी : चीनब्राह्मणस्यदधीचेःसारोद्भवतः अस्थिरूपातस्थिरांशादुत्पन्नेन शतकोटितः बजेणव्यतक्षत अच्छिनत् शतकोटिः | स्वरुःशंबइतिवजपर्यायेष्वमरः कुवलयानंदे उच्छलद्भरिकीलालःशुशुभेवाहिनीपतिरित्यत्रेवप्रकृताप्रकृतयोश्लेषोऽयं इंद्र वंशावृत्तं लक्षणंतु स्यादिंद्रवंशाततजैरसंयुतैरिति॥२९॥एवखंडनीयमतानांखंडनमुक्का स्वपक्षरहितपरपक्षदूषणस्यवितं / डात्वात् आचार्यवाचितथात्ववारणार्थश्रुतिसंमतस्वसिद्धांतस्थापनमाहुः मोहोत यः एतसर्वसच्चस्त्रप्रसिद्धंशुद्धाद्वैतोही पं अपनंइतंभावतः द्वयोरितंद्वातंद्वीतमेवद्वैतंत्रज्ञादित्वात्स्वार्थेऽण् मत्यर्थकानांज्ञानार्थकत्वस्याप्यंगीकारान्दूित्वप्रकारक ज्ञानमित्यर्थः तद्विरुद्धभद्वैतएकत्वप्रकारकज्ञानमित्यर्थः तच्च शांकरादिभिरपि कथंचिदंगीक्रियतइतितद्वयवच्छे For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तो दार्थशुद्धपदं शुद्धत्वंचोपाधिसंसर्गशून्यत्वं शुद्धंचतद्वैतंचेतिविग्रहः अथवाशुद्धयोर्मायासंबंधरहितयोः कार्यकारणयोटीका द्वैतमिति तत्वचेतरसंबंधानवछिन्नकार्यकारणादिरूपद्वित्वप्रकारकज्ञानप्रतियोगिताकाभावत्वमितिलक्षणपरिष्कारेरा 8 मकृष्णभट्टाः विशेषतस्तत्स्वरूपंतुमार्तडादिषुप्राक्तनग्रंथेषुवेदांतचिंतामण्यादिषुमत्कृतेषुग्रंथेषुचास्त्येवेतिततोऽवधेयं / / | शद्धाद्वैतमेवोन्नतोदीपः दीपवत्प्रकाशकःसिद्धांतः तंइहअस्मिल्लोकेअदिद्युतत् प्रकाशितवान् तंआचार्यश्रीवल्लभाख्यं 326RBELe मोहध्वांताऽऽक्रांतदृशोदर्शयितारंविश्वाऽऽकारंकत्रविकारंपरऽमस्य ॥शुद्धा द्वैतोद्दीपमिहादिद्युतदेतंयाश्रौतस्नेहांचितमाचार्यमुपासे // 30 // उपसि सेवे किंततं दीपं मोहेत्यादिमोहःअविद्याकार्याहत्वममत्वरूपः सएवघ्वांतमंधकारः तत्वज्ञानावरकत्वात् तेनआ। Bांतादृज्ञानं पक्षदृष्टिश्चयेषांतान्जीवान् परं परब्रह्मस्वरूपंदर्शयितारं दृज्ञानज्ञातरित्रिष्वित्यमरः अण्यतावस्थायां कर्तणांमोहध्वांताऽऽक्रांतदृशां दृशेश्चेतिवार्तिकेनणौकर्मत्वं कथंभूतपरं अस्यप्रत्यक्षस्यजगतःकर्तृ यतोवाइमानि तस्मा द्वाएतस्मादात्मनइत्यादिश्रुतीरनुसृत्य जन्माद्यस्ययतःशास्त्रयोनित्वात् इतिसूत्रणात् नन्वेवंकर्तृकार्यभावघटकुलाल For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वत्प्रत्युतद्वैतमेबापद्यतइतितद्वयुदसितुविशेषणांतरमाहुः विश्वेति किंतंतत् विश्वाकारं विश्वंजगत् आकारोयस्यतत् / स्वयमेकमपिरमणार्थबहुभावेच्छयास्वालौकिकसामर्थ्याज्जगदाकारेणपरिणतमित्यर्थः सऐक्षतलोकान्नुत्सृजाइति तदै / क्षतबहुस्यांप्रजायेयेति सवैनवरेमें तस्मादेकाकीनरमते सद्वितीयमैच्छत् सहैतावानास तदात्मान स्वयमकुरुतेत्यायै तरेयच्छांदोग्यवृहदारण्यकब्रह्मवल्ल्यादिश्रुतीरनुमृत्यईक्षतेाशब्दं आत्मकृतेःपरिणामादितिसूत्रणात् तथाच यथोर्ण नाभिःसृजतेगृण्हतेवा पयापृथिव्यामोषधयःसंभवंति यथासतःपुरुषाकेशलोमानितथाऽक्षरात्संभवतीहविश्वमित्यादि Bमुंडकादिश्रुतिसिद्धाऽभिन्ननिमित्तोपादानवादांगीकारान्नद्वैतगंधोपीतिभावः नन्वेवंपरिणामित्वेविकारित्वमापद्यतेत्य तआहुः अविकारमिति कारणत्वेपिदुग्धादिवद्विकृतंनभवति तथाचसुवर्णादिवदविकृतमेवतत्परिणमतीतिभावः अतए। |वदृष्टांतआम्नायतेश्वेतकेतुविद्यायां यथासोम्यकेनलोहमणिनासर्वलोहमयविज्ञातस्याद्वाचारंभणविकारोनामधेयंलोह। मित्येवसत्यमिति उपबृंहितंचैतच्छ्रीभागवतेएकादशस्कंधे अध्याय 28 श्लोक 19 यथाहिरण्यं सुकृतंपुरस्तात्पश्वा / चसर्वस्यहिरण्मयस्य तदेवमध्येव्यवहार्यमाणंनानापदेशैरहमस्यतद्वदिति विस्तरतश्चेदंउअयव्यपदेशात्वहिकुंडलवदि / Eत्यादिसूत्रेष्ववधेयं किंचविश्वाकारमित्यत्र विश्वेसर्वेआकारारूपाणियस्येत्यर्थातरेण विश्वतश्चक्षुः समोमशकेनसमोना नेत्यादिश्रुतिसिद्धमप्राकृताखिलाकारत्वमापसंगृहीतं तेनोपलक्षणविधयानामरुपयोरपिब्रह्मरूपत्वंनतुमिथ्यात्वमि For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व०स्तो तिदर्शितं पुनःकीदृशंदीपं श्रौतस्नेहांचितं श्रौतंपूर्वकांडार्थभूतयागादिरूपंौतकर्मतपणतैलेनयुक्तं यद्वा श्रोतःश्रद्धाभटीका तिध्यानयोगादवोह भक्तिरस्यभजनंतदिहामुत्रोपाधिनैराश्येनमनःकल्पनं ब्रह्मसंस्थोऽमृतत्वमेतीत्यादिकैवल्यगोपालता | पनायच्छांदाग्यादश्रुतिप्रतिपादित H श्रुतिरूपभक्तानांसंबंधीवा यःस्नेहोभक्तिः पक्षेतैलं तेनांचितंपूजितं स्नेहम्णि तादिकेइत्यभिधानचिंतामणिः तथाचनिरुपाधिशुद्धभक्तिसहितंशुद्धाद्वैतविज्ञानमाविष्कृतवानितिश्लोकनिगर्व : सां गरूपकमलंकारः अत्रपादत्रयेसविशेषणरूपकं श्रौतस्नेहेत्यत्रतुश्लिष्टरूपकमपीति दंडयुक्तलक्षणकयोरनयोःसंकरः मत्तमयूरवृत्तं वेदैरंधैम्तीयसगामत्तमयूरमितितल्लक्षणात् // 30 // एवंसर्वेषांजयस्वसिद्धांतस्थापनंचोक्ता ततोजातंय शोरद्ध्यादिकमाहुः उच्चैरिति यतोजिष्णुर्जयशीलः अतएवउच्चैरुत्कर्षणश्रवोद्यशोधारकः वृद्धश्रवाः शुनासीरः हयउ चैःश्रवाइत्यादौव्याख्यासुधायांश्रवस्शब्दस्ययशःपरत्वेनापिन्याख्यानात् यशःस्वरूपमाहुः विबुधाधिनाथइति पंडिता नामधीश्वरइत्यर्थःमतांतरस्थविबुधानधिकनाथयत्युपतापयतीतिवा स्वीयांस्तानधिनाथतआशिषासमर्द्धयतीतिवा वि। बुधःपंडितेसुरेइतिहैमः नाथनाध्यांचोपतापैश्वर्याशीष्षु किंच सुधर्मावनकृत सुनुधर्मस्यसुधर्मणांपुंसांवारक्षकः अत्रवेद : प्रतिपाद्यप्रयोजनवदर्योधर्मइतिसर्वसंमतलक्षणंतत्रयद्यपिपदत्रयेणभोजनादास्वर्गेअनर्थभूतश्यनादौचातिव्याप्तिर्वारिता 1. धर्मादनिच्केवलादितिबहुव्रीहावनिर्जतं / For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्थिरम्म्म्म्म्म्म्म्म्म्र तथापिवायव्यंश्वेतमाल तभूतिकामइत्याद्युक्तेषुकाम्यष्वेतत्प्रविशतीतितद्वारणाय श्रीमदाचायपिरादौतुधर्मस्येत्यत्र BI चोदनाविषयत्वेनावश्यकर्तव्यताकत्वे नाशिमतोऽर्थोधर्मइतिलक्षणंपृथक्कृतं तथाचसुधर्मेनित्यनमित्तिकलक्षणोधर्मइत्य र्थः पंचात्मकःसभगवानित्यादौहरिरूपत्वोक्तेः अनेनविशेषणेनपूर्वमीमांसाभाष्यकारत्वंद्योत्यते तथा पवित्रः वेदांतविचा रेणातिशुद्धः यदेवविद्ययाकरोतिश्रद्धयोपनिषदावातदेववीर्यवत्तरंभवाति ज्ञानाग्निःसर्वकर्माणिभस्मसात्कुरुतेतथेत्यादि Deceboveeputevoldedetergestrekteetttttt उच्चैःश्रवोअद्विबुधाधिनाथोजिष्णुःसुधर्मावनकृत्पवित्रः // श्रीशप्रसादा मृतसाधनोऽव्यात्सनंदनोवल्लभभूसुरेंद्रः // 31 // श्रुतिस्मृतिभिस्तन्निष्ठेशुद्धयाधिक्यकथनात् तेनोत्तरमीमांसायाअपिभाष्यकदितिबोधितं उअयभाष्यकरणफलमाहुः श्रीशेति भगवत्प्रसादं अमृतमोक्षंचसाधयतीतितथानंद्यादित्वाल्ल्युः अमृतंयज्ञशेषेस्यात्पीयूषेसलिलघृते अयाचितेच मोक्षेचेतिमेदिनी अयवा श्रीशप्रसादनभगवदनुग्रहेणैवमुक्तिसाधकः अतएवैतन्मार्गस्यपुष्टिमार्गत्वं पोषणंतद्नुग्रहइति द्वितीयस्कंधवाक्येनपुष्टिरनुयहस्तत्प्रधानोयोमार्गःसपुष्टिमार्गइत्यागीकारात् उक्तंच अनुग्रहःपुष्टिमार्गेनियामकहाति 000RRRRम्म्म For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मम्मम्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्य श्रीका वास्तो. स्थितिरितिफलस्यानुग्रहैकसाध्यत्वंतुभक्तिहेतुनिर्णयेप्रपंचितंप्रभुभिरित्यलंपल्लवितेन अत्रधर्मब्रह्ममीमांसयोर्व्याख्याने B नोभयकांडार्थप्रतिपादनमुक्तं लक्ष्मीपत्यनुग्रहस्पसाधनत्वोक्त्यातसंस्थस्यामृतत्वोपदेशादितिशक्तिसूत्राद्भक्तिफलस्यामृ / // तस्यसाध्यत्वोक्याचससाधनफलाभक्तिरपिकथितेतिदिग्विजयानंतरंभूयःस्थिरीकृतःशुद्धकर्मज्ञानाक्तिरूपः स्वराद्धांतः सुधर्मेत्यादिविशेषणत्रयेणध्वनितइतिबोध्यं एवंसिद्धांतस्यसमर्थनमुक्वाऽयेतत्प्रचारवीजमाहुः सन्नंदनइति संतोस्वामी टौतमार्गस्यपुनःप्रचारणधुरीणीनंदनश्रिीमद्गोपीनाथविठ्ठलनाथाख्यौसुतौयस्यसइति यद्वासत्पुरुषान्नंदयतिवर्द्धयती : तितथा तेनसच्छिष्यबाहुल्यंप्रचारहेतु नृतध्वनितं तादृशोवल्लभाख्योलमुराणांब्राह्मणानां इंद्रः अव्यात् रक्षतात् सुरेंद्र / शब्दादत्रमहेंद्रपरतयार्थोपिस्कोर्यते तथाहि देवेंद्रोपिजिष्णुनामकः जिष्णुर्लेवर्षभःशकइत्यमरोक्तेः तथा उच्चैःश्रवसो निजाश्वस्यपोषकः विबुधानांदेवानांअधिपतिः सुधर्माया देवसभायाः रक्षकः स्यात्सुधर्मादेवसमेत्यमरः पवित्रः पविना / वजेणत्रायतइतितथा पर्वत दिपवित्रंजैनरकस्यवहुमतंगहनं हरिमिवहरिमिवहरिमिववहतिपयःपश्यतपयोष्णीत्या / |दिनलचंप्वादिप्रयोगेषुतथार्थप्रतीतेः सुपिस्थइत्यत्रसुपीतियोगविभागाद्विपादिवदादतात्कः अथवा पवित्रायतेरक्षति / B स्वायुषत्वेनसंगृहातीतियावत् सतथाआतोऽनुपसर्गइतिकः यद्वापवित्रंजलंतर्पणवातद्विद्यतेऽस्येतितथोक्तः अर्शआ द्यच् जलधाराधिपतित्वात् पवित्रवर्षणेकुशे ताम्रपयसिचक्लीवमेध्येस्पादभिधेयवदितिमेदिनी तथाश्रीशप्रसादएवपी bueeeeeeeea8822282FReeeeeeeeeeeezzate21 For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kallassagarsuri Gyanmandir BEDRE ET22222.22233EERTERRETROCEDeteeDLI यूषप्राप्तेःसाधनंयस्यस समुद्रमथनेजगवताऽनेकधासाहाय्यकरणात् उक्तंच तत्रामृतंसुरगणा:फलमंजसाऽपुर्यत्पादपं / कजरजाश्रयणान्नदैत्याइति समीचीननंद एतन्नामकंवनंयस्यतादृशश्चास्ति अत्रपूर्वोक्तलक्षणकश्लिष्टरुपकमलं कारः कोपिसभूसुरेंद्रइतिपाठेतु दंडिसमताअभिन्नविशेषणासमासोक्तिः यथोक्तं तेन वस्तुकिंचिदभिप्रेत्यतत्तुल्यस्यान्य। वस्तुनः उक्तिःसंक्षेपरूपत्वात्सासमासोक्तिरिष्यते विशेष्यमात्रजिन्नापितुल्याकारविशेषणा // अत्यसावपराप्यस्ति / भिन्नाभिन्नविशेषणेति अत्रैवमालिन्यपोछन्यांश्लिष्टविशेषणाश्लिष्टाश्लिष्टविशेषणाचेतिद्वौमेदावितिव्याख्यातं अतः रुढमूलःफलारैः पुष्णन्ननिशमर्थिनः सांद्रच्छायोमहारक्षःसोयमासादितोमयेत्यत्रैवश्लेषादभिन्नविशेषणेहसमासोक्तिः वल्लामूसुरेंद्रइतिपाठपिइंद्राब्दस्पेश्वरार्थकत्वादरणेतुप्रस्तुतादाचार्यदत्तांतादप्रस्तुतपुरंदरवृत्तांतस्फूर्त्या समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्पचेदितिकुवलयानंदाद्युक्तलक्षणकासमासोक्तिरेव उक्तलक्षणकंइंद्रवजावृत्तं // 31 // एवंसर्ववादान्निरस्यचिरकालोच्छिन्नामपिसपरिकरांहरिक्तिप्रमाणसंबद्वैः स्वग्रंथैः पुनरुज्जीव्यसज्जनेषुपचारितवंतीदि विजयेष्वित्याशयेनाहुः कलिकालेतियुग्मेन यःक्तिलतां शक्तिरूपामेवफलादिमत्तयालतां व्रतति वचनैःस्वग्रंथैः परि / पुष्प परितोभूमंडलेपुष्टा विजाबपल्लवितां विसावत्युद्दीपकैः कीर्तनादिभिः पल्लवितांविस्तीणापक्षेसंजाताकसल यांविभावास्यात्परिचयेरसस्योद्दीपनादिष्विति पल्लवोऽस्त्रीकिसलयेविटपेविस्तरेवनेशृंगारेलक्तरागेऽस्त्रीतिचमेदिनीतथा 2022sesszzsszeezzzeeeeeee For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatrn.org Acharya Shei Katassagarsun Gyanmandie tor व०स्तो 222288c3cces सुमनःस्वामोदसंपदं दधतीं सुमनःसु सुचित्तेषु आमोदसंपदं आनंदस्यसमृद्धिंदधतींपुष्णंती पक्ष सुमनःसुपुष्पेषुआमोर दस्यसुगंधस्यसंपदंदधतीं धारयंती सुमनाःप्राज्ञदैवयोः जात्यांपुष्पइतिहैमःआमोदोगंधहर्षयोरितिमेदिनी तथापरफलितां परेणपुरुषोत्तमेनसंजातफलां तद्रूपफलवतीमित्यर्थः धान्येनधनवानित्यादिवदोदस्तृतीयार्थः ब्रह्मविदाप्नोतिपरमित्या : दौतस्यफलत्वंप्रसिद्धं पक्षपराण्युत्कृष्टानिफलानिसजातान्यस्यास्तादृशीं तथासदालिकलितां सतांसत्पुरुषाणां आल्या / कलिकालोष्णलांतांसुमनःस्वामोदसंपदंदधतीं // भक्तिलतांपरफलितांसदालिकलितांविभावपल्लवितां // 32 // पंक्तयानिषेवितां अथवासद्भिरालिनिर्विशदाशयैःकलितां आलिविंशदाशये त्रिषुस्त्रियांवयस्यासितोपंक्तौचकीर्तिते / तिमेदिनी पक्षसदेतिपृथक्पदं निरंतर अलिमिनमरैःकलितां सुगंधलोभात्सेवितां अलिःसुरापुष्पलिहोः कल्लोलेपीति / त्रिकांडशेषः रचयति एतादृशविशेषणविशिष्टांकरोति किंभूतैर्वचनैः सदमृतघटकैः सत् इतरापेक्षयोत्तमं यत् अमृतं पातापत अमृत // 32 // मोक्षःतत् घटयति जीवान्प्रापयंतीतितथातैः पक्षसमीचीनंयदमृतंजलंतस्यघटकाः अल्पकुंभास्तैःअल्पार्थेकन् मह meeeeea For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BER तरैर्घटःकोमललतायाः सेचनेतन्नाशप्रसंगात् अक्तौलतात्वारोपाजलघटीतादात्म्यापर्वचनैः परिपुष्येत्यर्थः मोक्षःस / धायज्ञशेषोऽयाचितंवारिचामृतमितित्रिकांडशेषः पुनःकिंभूतैः सुवर्णमयैः सुष्टुवर्णाः प्रमाणसंबद्धान्यक्षराणितद्रूपैः कन्या मयेनेत्रशतैकलक्ष्यइत्यादिवत्स्वार्थेमयट् चिन्मयमित्यत्रापिशेखरकृतातथैवांगीकृतं घटपक्षे हेमप्रचुरैः किंभूतांलतां / कलिकालोणक्लांतां कलियुगावसरएवसंतापादिहेतुत्वादुष्णोग्रीष्मऋतुःतेनक्लांतांम्लानां उष्णऊष्मागमस्तपइत्यमरः 1000LBDGBREGELEDOLUCZBEDE ECBSESSBBrdatza वचनैःसदमृतघटकैरचयतिपरिपुष्ययःसुवर्णमयैः // वित्रासीष्टनिजेष्टःसत्रासंमांभवात्सवागीशः // 33 // सावागीशः वापतित्वादीदृशवचनरचनशक्तःश्रीमदाचार्यः सत्रासं सभयं मां भवात् संसारात् वित्रासीष्ट विशेषेण / त्रायतां आशिषिलिङ् भवादिति भीत्रार्थानांजयहेतुरित्यपादानत्वात्पंचमी किंत:वागीशः निजेष्टः स्वीयेष्टदेवतारूपः / एतेनविशेषतस्त्राणे हेतुर्दर्शितःअत्रभक्तौलतात्वारोपात्तादूप्यरुपक तच्चन्योन्याधिक्ययोरक्षावादनुभयोक्तिरूपं उक्तंच कुवलयानंदे विषय्यभेदतादूप्यरंजनंविषयस्ययत् रूपकंतत्रिधाधिक्यन्यूनत्वानुभयोक्तिभिरित तत्रापिविशेषणाना यमरमरम्म्म्म For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PL व०स्तो लिष्टत्वादुक्तलक्षणकमिदंश्लिष्टरूपकं तत्रापिभक्तौलतात्वमारोप्यतज्ज्लपयितरिकलिकालेग्रीष्मर्तुत्वारोपातविभावेषुप टीका ल्लवत्वारोपाच्चसावयवरूपकमिदं यया साहित्यसारेरुपकंलक्षयित्वा तस्याष्टविधत्वंप्रतिज्ञाय तद्यथारूपकंसामान्यत स्त्रिविधमुच्यते अंश्यनशित्वमेदाभ्यांपरंपरितभेदतइत्याद्यभिधाय आद्यमन्योन्यसापेक्षोत्पत्तिरुपकसंहतिरितिसावयवं लक्षितं अंशिसावयवंनिरंशनिरवयवमितिचतत्रैवव्याख्यातं तत्राप्याचार्येषु लतास्वामित्वारोपस्याक्षेपलभ्यत्वादेक माध्यम्यसम्म सुमनसामघसंघजयाप्तयेवितनुतेऽतनुतेजसियःपौ // गुरुरलंसकलस्वनिवेदनंपरमसारमसावधिरातुशम् // 34 // देशविवत्यैतत् अतएवरसगंगाधरे यत्रकचिदवयवे शब्दोपात्तमारोप्यमाणं क्वचिच्चार्यसामर्थ्याक्षिप्तंतदेकदेशेश ब्दामुपात्तविषयिके अवयवरूपके विवर्तनात्स्वस्वरूपगोपनेनान्यथात्वेनचवर्तनादेकदेशविवर्तीति उभयत्रगीतिरा वित्तं // 32 // // 33 // ननुजन्मांतरसहस्रेषुतपोध्यानसमाधिभिः नराणांक्षीणपापानांमयिभक्तिःप्रजायते 51 दानवततपोहोमजपस्वाध्यायसंयमैःश्रेयोनिर्विविधैश्चान्यैः कृष्णेअक्तिर्हिसाध्यतइत्यादिषुशगवद्भक्तरतिदुर्लभत्वकथनात् सयरररररररर विसरे382 For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kasagarsuri Gyarmandie पापक्षयेसत्येवतासिद्धिकयनाच्च इदानींकलिकालानुकूलकुकर्मकलापकलिलकलितांतःकरणेषुजनेषुकथंतत्प्रचारः सं अवतीत्याशंक्तिसिद्धयर्थभगवदुक्कप्रकारेणपंचविधदोषनिवर्तकमात्मनिवेदनमेवजीवानांकारितं श्रीमदाचारित्या शयेनसन तामिति मंत्रोपदेशकर्तृत्वाद्गुरुः यःश्रीमदाचार्यः प्रौसर्वदोषहरणपूर्वकंसर्वोद्धारसमर्थेभगवति आधार त्वविवक्षयासा सुमनसां पूर्वशरणमंत्रोपदेशेनशुद्धचित्तानां अलंसर्वदोषदाहेपर्याप्तं सकलस्वनिवेदनं ब्रह्म संबंधमंत्रद्वारासर्वस्वसमर्पणवितनुते कुरुते सर्वस्वसमर्पणतुबृहदारण्यकचतुर्थाध्यायेमधुविद्याख्यपंचमब्राह्मणे पृष्ठ 487 सवा अयमात्मा सर्वेषां भूतानामधिपतिः सर्वेषां भूताना राजा तद्यथारथनाजौचरयनेमौचारास समर्पिताएवमेवास्मिन्नात्मनिसर्वाणि भूतानि सर्व एत आत्मानः समर्पिताः // एकादशरकतृतीयाध्याये इष्टदत्तंतपोजप्तवृत्तंपञ्चात्मन:प्रियं दारान्सुतानगृहान्प्राणान्यत्परस्मैनिवेदनमित्यादिश्रुतिपुराणमासद्धं तत्रप्रयोजन / Bअपेत्यादि अघानांपापानां संघस्पसमूहस्य जयः तत्कर्मकोजयातस्याप्तयेसर्वांशतोदोषसमूहनिवृत्तयइतियावत् नचात्र कर्मषष्ठयाःसमासानुपपत्तिःशंक्या कर्मणिचेतिशास्त्रेचशब्दस्येतिशब्दार्थकतयाकर्मणीत्युच्चार्यविहितषष्ठयाएवसमास निषेधात् तथाचोजयप्राप्तीकर्मणीतिविहितायाएवषष्ठयाः समासप्रतिषेधोनतुकर्तृकर्मणोःकृतीतिविहितायाअपिस्पष्टं चेदमयशब्दानुशासनमित्यत्रप्रदीपविवरणयोः एवंचात्मनिवेदनेनैवसर्वदोषनिवृत्त्याएतत्कालिकानामपिशक्तिः सुलझैवे 20232CDBL Zasedate For Private and Personal use only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व स्तो तिभावः अतएव एकादशस्कंधेएकोनविंशाध्यापेउद्धवप्रतिभगवान् पुनश्चकथयिष्यामिमद्भक्ते कारणंपरमितिस्वाटीका के.परमकारणकयनं प्रतिज्ञाय श्रद्धामृतकथायांमेशश्वन्मद्नुकीर्तनमित्यादिनातनुजवित्तजसेवादिकमुक्खोपसंहारेपाह // 11 // एवंधमनुष्याणामुद्धवात्मनिवेदिनां मयिसंजायतेभक्तिःकोन्योर्थोऽस्पावशिष्यतइति अतआत्मनिवेदनपूर्वकाणामेव कथाश्रवणादीनां भक्तिसाधकत्वकथनात् युक्तंतस्यतत्पतिबंधनिवर्तकत्वं ननुदानादिनादातुर्दोषक्षयोपिप्रतिग्रहीतुस्तदु / द्भववदात्मनिवेदनेनजीवानांदोषक्षयेपिभगवतितत्संसर्ग:स्यान्नवेतिसंशये आहुः अतनुतेजसीति किंभूतेभगवति अ तनु अनल्पं तेज: दोषादिदाहसामयस्यसतथातास्मन् विद्यातपोश्यांतेजस्विनिपात्रेऽपिप्रतिग्रहजन्यदोषासंसर्गस्य / शास्त्रसिद्धत्वाद्भगवतिकुतस्तत्संभावनापीतिभावः अथवानास्तितनुःशरीरंयस्यसोऽतनुरनंगःकामः तस्य तेजइवतेजो यस्यसतथातस्मिन तनुःकायेवशेचाल्पेविरलेपिचवाच्यवदितिविश्वः एतेन कंदर्पकोटिलावण्यत्वयिदृष्टमनांसिनः पी तांबरधरःस्रग्वीसाक्षान्मन्मथमन्मथइत्यादौबृहद्वामनश्रीमद्भागवतादिषूक्तंकोटिकामाधिकसौंदर्यशालित्वंसंगृहीतं अब सौश्रीमदाचार्यः परमसारंमोक्षांतसर्वफलापेक्षयोत्तमं शं प्रेमलक्षणभक्तिरूपंकल्याणं अधिरातु अधिकंददातु अस्म / भ्यमितिशेषः रादाने लुम्विकरणः अथवा असावधीतिरात्वितिपृथकपदे अवधिनासहवर्तमानं सावधि तन्नावतीन्य सावधि अनंतेपुनरावृत्तिशून्यं शं रावितिसंबंधः अथच परमसारामितिनिवेदनस्यापिविशेषणंभवति सर्वसच्छास्त्रेषुसार REEDBALLVEEDLEDRIEDULEDEEBELIERE PUBLIमार For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ररररक्ष RRRRRRRRRRRRRRRRधारस्य खेननिरूपितमित्यर्थः अथवा परमःसारोक्तिलक्षणंबलंयस्मात्तादृशं नायमात्माबलहीननलायइत्यादिश्रुतिषुभक्तरेव / बलत्वेनस्वीकारात् यथोक उक्तश्रुतौरश्मिाद्भिः बलंअक्तिरितिसिद्धांतइति अथात्रगुरुबृहस्पतिः गुरुगीष्पतिपित्राद्या वित्यमरः सुमनसादेवानांकर्तृणां सुमनाःपुष्पमालत्योःस्त्रियांनाधीरदेवयोरितिमेदिनी // अघसंघस्यपापदैत्यसमुदाय स्पकर्मभूतस्पजयाऽऽनये प्रोसर्वश्रौतकर्मप्रवर्तनसमर्थहविःप्रापणसमर्थवा अतनुतेजसिअनल्पज्योतिषिवन्ही परम की सारं परमःसारोदेवानांबलंयस्मात्तादृशं सारोबलेस्थिरांशेचेत्यमरः सकलस्वनिवेदनं आयुर्वैघृतं तेजोवघृतं घृतस्यना मगुह्यंयदस्तिजिव्हादेवानाममृतस्पनाभिरित्यादिश्रुतिभिः देवसर्वस्वभूतस्यघृतादेः निवेदनहोमद्वारासमर्पणंवितनुतेविश्व रुपवत्ये पोनागानदत्वादेवेश्यएवभागान्ददातिसः निरवधि शं ददातु शंनइंद्रोवृहस्पतिः स्वस्तिनोबृहस्पतिर्दधात्वित्या दिश्रुतिभ्यः इत्थमप्रकृतस्यबृहस्पतिवृत्तांतस्पस्कोरणातसमासोक्तिरलंकारः लक्षणंतुकाव्यप्रकाशे परोक्तोदकैलिट; समासोक्तिरिति एतद्व्याख्यानेश्लिष्टैःसमानैदकैर्विशेषणैःपरस्याप्रस्तुतस्यउक्तिरितिकमलाकरः गुरुपदस्ययच्छब्दविशे |षणत्वान्नाव्याप्तिः अत्रातीतश्लोकयुग्मेरचयतीतिअस्मिन्पद्येचवितनुतइतिवर्तमानप्रयोगेणभूतार्थस्यापिकविसाक्षात तत्वप्रतीत्याभाविकमप्यलंकारः लक्षणंतुकुवलयानंदे ॥आविकंभूतभाव्यर्थसाक्षात्कारस्यवर्णनमिति // शब्दालंकारस्तु 1 गुरुशब्दम्पविशेषत्वेतस्यापिश्लिष्टत्वात्यताप्रकृतश्लेषएवेहस्यादेति शंकावारयितुपाहवित्यादि. REERRRRRRRRRRRRRReeस्मर For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यमकं लक्षणंतुममैवयंथांतरे भिन्नार्थःसार्थशब्दाद्यवयवोवापुनःक्रमात् यदावत्यैतसंघातोव्यंजनानांस्वरैःसह तदातद्य वास्तो. टीका मकंमाहस्तछयादडिनोदितम् वर्णातरव्यवहितेस्तव्यवहितेस्तथा श्लोकालोकपादेकदेशरत्तितयात्विदं द्विधाप्यनेक धाशक्थंकर्तुतञ्चित्यतेयथेत्यादि // तदत्रद्वितीयपोदे तनुतेत नुतेइतिचतुर्थपादेरमसारमसाइतिचतकारनकारतका राणांरेफमकारसकाराणांचव्यंजनानांस्वोत्तरवर्तिस्वरसहितानांतेनैवक्रमेणावृत्तिदृश्यतइतिसमन्वितं इदंच राजी वराजीवशलोलमुंगमित्यादिवदव्यवहितरूपं हृदयसदायादवतः पापाटव्यादुरासदायादवतः इत्यादिनलोदयादिप चवद्वर्णातरैर्व्यवधानाभावात् अतएवास्पद्वविध्यमाहदंडी अव्यपेतव्यपेतात्माव्यावृत्तिवर्णसंहतेः यमकंतच्चपादा नामादिमध्यांतगोचरमिति अव्यपेतोऽव्यवहितः व्यपेतोव्यवहितइतिव्याख्यातंप्रेमचंद्रेण इदंविस्तरतोऽन्यत्रमयानि रुपितमितिविरम्यते द्रुतविलंबितंवृत्तं // लक्षणंतु द्रुतविलंबितमाहनौकराविति // 34 // किंच नकेवलंब्रह्मसंबंधन IE दोषनिवर्तनमेव अपितुगवदनुग्रहपूर्वकंतत्स्वरूपानुभवादिकमप्यननैवसाध्यतइत्याशयेनाहुः उपदेशेति सावाक्प तिस्तुष्टःप्रसन्नोस्तुयउपदेशरूपसुधावर्षणेनदैवसृष्टीः लक्षणयाँदेवसर्गोत्पन्नान्जनान् पुष्टया पोषणं तदनुग्रहइतिवाक्या है द्भगवदनुग्रहेण आयोज्य सर्वतोयुक्ताहरे गवतोयत्तत्वंयथार्थस्वरूपविज्ञानंतद्वतीरकृत कृतवान् कः काइव घनोमेघोडा विटपिततीरक्षपंक्तीरिव सोपिसर्वदेशसमीपेअमृतस्यजलस्यदृष्टया ता: पुष्ट्या पल्लवितफलितत्वादिरूपेणपोषणेनयुक्ताः BREDDEREDDERELBIDRESDEBBBBBDBDBDORDRE BBBBBBBBB ID: For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir कृत्वाहरितत्ववतीः हरितस्यनावोहरितत्वंतद्वतीः हारद्वणाःकरोति पयःकीलालममृतमितिपालाशोहरितोहरिदितिचामरः एतेनश्लोकद्वयेन गोविंदघद्याख्येश्रीयमुनातीरेश्रावण शुक्लैकादश्यामध्यरात्रेश्रीमदाचार्ययोजगवतानिवेदनमंत्रमुपदिश्यत मेवमंत्रजावेश्योऽखिलदोपलोषायोपदेष्टुमाज्ञप्तमित्यादिवृत्तांतःसंगृहीतः अत्रश्लोके कृतापुष्टिर्ययायस्यायेतिस्पष्टार्थोप संसात्कृतपुश्यतिवृष्टिविशेषणशीघंपतिजातितेनक्रिपागुप्तचित्रम पक्तिलक्षणकःश्लेषोपमालंकारःसचस्तबकोपमारूप: DILEELLENDER12mat उपदेशामृतवृष्ट्याऽकृतपुष्ट्याऽऽयोज्यदैवसृष्टीर्यः / / घनइवहरितत्ववतीविटपिततीर्वाातिःसतष्टःस्तात् // 35 // Remedwwweeeeeeeeeोरख आचार्यधनयोःदेवजनतरुसमूहयोश्वसाधात उक्तलक्षणकंगीतिरावृत्तं // 35 // इत्यंभगवत्तत्वावगमप्रतिबंधका। नांजीबदृढदोषाणांपंचविधानामपिलघुनापायेनात्मनिवेदनरूपेणनिरासंसाश्चर्यमाहुः कलीति यः कलिनाकलुषिता: पा तकवंत:कृताःयेमनजनुपोमनुष्याःतान्कृष्णरतेकृष्ण त्यागवतोभक्तिरूपेरसेप्लावन्नमज्जयन्सन्नपिविमलयतिनिर्मला करोति कलुषिताइतिपापवाचिकलुपशादआद्यजतात्तत्करोतीतिणिचिकर्मणिक्तांतरूपं वक्ष्यमाणेांतत्वितजंतं r a For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व० स्तो. तत्पक्षेकलुषशब्दो गुणपरः अथवा मुख्यपक्षेकलुषवंतः कृताइत्यर्थः तत्करोतीतिणिचिप्रातिपदिकाद्धात्वर्थेबहुलमिष्ठवच्चे टीका ति इष्ठ वत्कार्यातिदेशातविन्मतोलुगितिमतुपोलुक् पक्षांतरेत्वाविलपर्यायात्कलुषशब्दादेवणिचिकर्मणिक्तः कलुषत्वा / // 43 // विलेपापातमेदिनी तथाचयत्पथममेवकलुषितमलिनंतस्यपुनःकृष्णरसेश्यामरंगेप्लावनेनविमलीकरणं अतीवाश्वर्यकरं al विष्णुनारायणः कृष्णइतिकृष्णेनीलासितश्यामकालश्यामलमेचकाइतिचामरः रसोगंधरसेजले शृंगारादौविषेवीर्येतिक्ता RELRREEEEEEEEEEEEEEEEEसम्म कलिकलुषितमनुजनुष:कृष्णरसप्लावयनविमलयनियः // तमहंचित्रचरित्रंशरणंश्रीवल्लकलये // 36 // 989902020000RRRRRRRRRRRRRRRRRRRRERA दोद्रवरागयोरितिमेदिनी अश्चित्रचरित्रं अद्भुतकर्माणं अतएव श्रीवल्लभ भगवदभिन्नं भगवतोविरुद्धधर्माश्रयाद्भुतक मत्वात् तंशरणंकलयेवजामीत्यर्थः कलेधातोःकामधेनुत्वात अत्रविमलीकरणरूपकार्यसंपत्तेषेणविरुद्धकारणजन्य त्ववर्णनाच्छेषमूलकोविज्ञावनालंकारः विरुद्धाकार्यसंपत्तिदृष्टाकाचिद्वितावनेतिकुवलयानंदेतल्लक्षणात पथ्यावत्तम् / / लक्षणंतु त्रिष्वंशकेषुपादोदलयोरायेषुदृश्यतेयस्याः पथ्येतिनामतस्याश्छंदोविद्भिःसमाख्यातमिति // 36 // अद्भुतचरि For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रत्वमेवपुनराहास्त्रिभिः द्विजेत्यादिभिः योद्विजराजश्चंद्रोप्यकलंकीलांछनशून्यः द्विजराजःशशधरइत्यमरः किंच कविः शुक्रोपिकृतंदैवस्यदेवसमूहस्पजीवस्यबृहस्पतेश्वभाविकंक्षेमंयेनसतथा जीवास्यात्रिदशाचार्यद्रुमभेदेशरीरिणीत्यभिधा नचिंतामणिः भावुकंभविमव्यंकुशलक्षेममस्त्रियामित्यमरः शुक्रोहिदैत्यगुरुस्तत्पक्षपातातिशयादसुरद्विषांदेवानांगुरुत्वेन / तदेकपक्षपातिमाधिवणस्यचनकदापिशुभंकरोति अतएवज्योतिर्विदः परस्परस्यशत्रुतांगुरुशुक्रयोर्वदंति अतश्चित्रमि द्विजराजोप्यकलंकीकविरपिस्तदैवजीवविकोयः // कृष्णानुराग्यपिशुचिःकृपयतुमयिवल्लभोगतभूः // 3 // दम् अन्यच्चकृष्णानुरागीश्यामरंगविशिष्टोपिशुचिर्धवलइतिविरोधाभासः वस्तुतरतुद्विजराजोबाह्मणराजः अपिपुनः अ कलंकी अपवादरहितः कलंकोंकापवादयोरितिहमः कविर्विद्वानकवनकर्तावा कविर्वाल्मीकिशक्रयोः सूरौकाव्यकरप्सी तिमेदिनी तथाकृतंदैवजीवानांकल्याणयेनसतादृशः कृष्णेऽनुरागोभक्तिस्तद्वान् रागोऽमरक्तामात्सर्येक्लेशादौलोहितादि वितिशाश्वतः सोपसर्गस्यापिरागशब्दस्यरंगपर्यायत्वंतुकुवलयानंदोदाहते अनुरागवतीसंध्यतिविशेषोक्त्युदाहरणेचंद्रिय ceeeeteedessedBeatest For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व०स्तो टीका कायांस्फुटं शुचिःशुद्धोग्निरूपोवा शुचिर्दीष्मानिशृंगारेष्वाषाढेशुद्धमंत्रिणि ज्येष्ठेचऍसिधवलेशुद्धेऽनुपहतेत्रिष्वितिमेदिनी एवंभूतोद्भुतराश्चर्यस्ठानंबल्लमोमयिकृपयतु पूर्वश्लोकेशरणगमनमुक्तं तदपिपुष्टिमार्गेऽनुग्रहैकसाध्यमितिकृपेहपार्थ्यते उक्तलक्षणकोविरोधाभासोलंकारः समर्थनीयस्पाद्भुतस्थानत्वस्याश्लिष्टविशेषणैःसमर्थनाच्छ्रेषमूलकंकाव्यलिंगमपि पूर्व वित्पथ्यायांपत्तं॥३णाद्विजेंद्रइति द्विजेंद्रोनिशाकरःसहिअजस्रनक्तंदिवनप्रकाशते नापिगोसुधां किरणसंबंध्यमृतंप्रवहति द्विजेंद्रोपिजर्हतिजाड्यंजनानांविराजनजांझरै!सुधायाः // त्रितापीप्रतापनवैश्वानरोपिप्रपायादपायात्सवोवल्लभेशः // 38 // REERR SEBLEEDEDDODERODEDREDONDEDE ODBDBDI सुधाकरत्वात्तद्वैशिष्टयत्वस्त्येव शीतकिरणत्वान्नजाइयशैत्यंहरति प्रत्युततदुत्पादयति अयंतुब्राह्मणेंद्रः अजस्रसंततं / विराजन्दाप्यमानःसन् गोसुचायाझरैः वचनामृतस्पप्रवाहैः करणभूतैः स्वर्गेषुपशुवाग्वजदिङ्नेत्रघृणिभूजले लक्ष्यदृ टयास्त्रियांपुसिगौरिति प्रवाहोनिझरोझरइतिचामरः जनानांजाड्यंजडावं अज्ञानकृतंमौढ्यंजर्हर्ति अतिशयेनपुनः // 44 // पुनर्वाहरति तथावैश्वानरोग्निरपि त्रितापी आध्यात्मिकाधिदैविकाधिभौतिकाख्यानांत्रयाणांतापानांसमाहारस्त्रितापी RRRRRRRRRRRR For Private and Personal use only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir REERस्स्स्स्स्स्स्स्स्स्स्स्स्स्स्स्स्स Durमम्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म तां द्विगोश्चेतिडीप् निजप्रतापेनजर्हति प्राकृतोग्निस्तुस्वतःसंतापकः किंपुनःप्रकृष्टतापेनकरणेन सवल्लभाख्यः ईश्वरः अपायात् स्वरुपाज्ञानप्रयुक्तानाशात् प्रकर्षेणपायात् अस्यापायत्वंतुबुद्धिनाशात्पणश्यतीत्यादिप्रमाणेषुप्रसिद्धं इह क्रमाच्चंद्रवीतिहोत्रयोः प्रत्याशीतोष्णयोर्जाड्यतापहरणविरुद्धमितिविरोधाभासः गोसुधाझरप्रतापरुपयोः प्रतिबंधक योः सत्त्वेपिजाड्यतापनाशाख्यकार्योत्पत्तिवर्णनात्तृतीयाविभावनालक्षणंतुकुवलयानंदे कार्योत्पत्तिस्तृतीयास्यात्सत्य वागीशितापिकविगीतगुणानुवादोयःसूक्ष्मदृक्सरसिजायतलोचनोपि // स्वायंत्रितोच्युतगुणैरपिनित्यमुक्तोबंधाद्गुणप्रभवतःपभुवल्लभोव्यात् // 39 // | पिप्रतिबंधकइति गोसुधाझराणांप्रतापस्यचजाड्यतापत्रययोर्हरणेकारणत्वविवक्षणेतुपंचमीसा लक्षणंतूक्तमधस्तात् / भुजंगप्रयातंवृत्तं लक्षणंतु भुजंगप्रयातंभवेद्यैश्चतुभिरिति // 38 // वागिति वागीशिता देवगुरुरापि कविना उशनसा गीतागुणानुवादा गुणस्तावकग्रंथायस्यसः इदंपूर्वोक्तरीतिकाद्वैरान्नसंभवति वस्तुतस्त्वाधिदैविकवाणीपतिः पंडितैः कवयितृभिर्वा गीतगुणानुवादश्च जीवआंगिरसोवाचस्पतिरित्यमरः कविः काव्यस्यकर्तरि विचक्षणेदैत्यगुरावितिहै | स्यरcti For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तो स्थमम्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म्म // 45 मः अनुवादपदागुणानांतत्रस्वतःसिद्धत्वनतुप्रशंसार्थमारोप्यमाणत्वमितियोत्पते सिद्धस्यकथनमनुवाददातिप्रसिद्धः टीका नचानुवादस्यगीतत्ववर्णनंद्वयोरपिधात्वोः समानार्थकत्वात्पुनरुक्तिरूपमितिशक्यं गुणानुवादपदस्यगुणानामनुवादोय। तिव्य धिकरणबहुव्रीहिणाअधिकरणार्थघजावाग्रंथार्थकत्वात् श्रीभागवतादिषुनिवृत्ततरुपगीयमानाद्भवौषधाच्छ्रोत्र मनोभिरामात् कउत्तमश्लोकगुणानुवादादित्यादौतथावर्णनाच्च किंच सरसिजेकमलेइवआयतेविस्तीर्णलोचनेयस्यसत Eथा स्वानंदतुंदिलःपद्मदलायतविलोचनइत्युक्तेः तादृशोपि सूक्ष्मदृक् अल्पनेत्रावस्तुतस्तु सूक्ष्मदुईयमपिवेदशास्त्रादिसर्व | तात्पर्यपश्यति जानातीतितथा अथवा सूक्ष्मस्य ब्रह्मणादृक् ज्ञाता इत्येवविग्रहः दृग्ज्ञानेज्ञातरित्रिष्वित्यमरः एपेस। भूतेषुगूढोत्मानप्रकाशते दृश्यतेत्वय्ययावुझ्यासूक्ष्मयासूक्ष्मदर्शिभिरितिकठश्रुतिः सूत्रितंचभगवताबादरायणेनआनु मानिकाधिकरणे सूक्ष्मतुतदर्हत्वादिति अपिच अच्युतैरत्रुटितैर्गुणैरज्जुभिःसुष्ठासमंतात्यंत्रितोपिबद्धोपिनित्यमेव मुक्तः वस्तुतस्तुभगवद्गुणैर्बद्धः स्नहविशेषात् तथापिनित्यमुक्त ईश्वरत्वात् नमेमोक्षोनबंधनमित्येकादशरकंधेगवद्वा / क्यात् एतादृशःमःसंसारमोचनसमर्थोवल्लभः सत्वादिगुणत्रयोद्भवात् बंधनादच्यात् यःस्वयंढरज्जुबद्धोपिसर्वदा - मुक्तःतस्यसामान्यरज्जुजन्यबंधनतुअतीवसुकरच्छेदमतस्तथाकरोत्वितिभावः गुणोप्रधानेरुपादौमौामदेवकोदरे शल्वेसत्वादिसध्यादिविद्यादिहरितादिष्वितिबिश्वः अत्रवस्तुतोविरोधाभावेपिविरोधस्यप्रथमप्रतातिविषयत्वाद्विरोधोऽ For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बाध्ययम्यम्म्म्म्य लंकारः लक्षणंतुकाव्यप्रकाशे विरोधःसोऽविरोधेपिविरुद्धत्वेनयद्वचइति दृढगुणरूपप्रतिबंधकसत्वेपिमोक्षाख्यकार्यव र्णनादुक्तलक्षणकातृतीयाविभावना दृढगुणबंधनसत्वपि नित्यमुक्तस्यपरबंधनमोक्षाख्यकार्यकर्तृत्वौचित्यातद्वितीयास मभेदः सारुप्पमपिकार्यस्यकारणेनसमविदुरितिकुवलयानंदतल्लक्षणात् अथवानित्यमुक्तपदस्यसाभिप्रायत्वात्परिकर एवास्तु // 39 // एवंविरुद्धचरित्रनिरूपणेनागवत्त्वमुक्तं तस्यापितदेजतितन्नैजति अणोरणीयान्महतोमहीया कृष्णोपिवास्तवतयाजनशासनायतत्सेवनादिकृतिमातकुशलंविधित्सुः // आसीनृविग्रहइहासुरमोहनायश्रीवल्लभतमुपयामिपरंकृपालुं // 40 // 822228888 8882.eeeeeeeeeeeeD2B8B8BBBBLE 8428422023 न् आसीनोदूरव्रजतिशयानोयातिसर्वतइत्यादीशावास्यतैत्तिरीयकठवल्यादिश्रुतिसिद्धविरुद्धधर्माधारत्वात एवंसतिस्व / B स्पैवसेवनं किमर्थमित्यत्राहुः कृष्णइति वास्तवतया यथार्थतयाविचारसाक्षात्कृष्णोपि यःजनानांजन्ममरणशालिनां |संसारिणांशासनाय अर्थात्सेवाप्रकारयाहणायतस्यकृष्णस्यसेवनादिकृतिमान् आसीत् आदिशब्देनश्रवणादयः स वैशक्तिप्रकाराः संगृह्यते कृतिश्चपुन:पुनरावृत्तिरूपा चतुर्लक्षण्यांतृतीयाध्याये साधनानिव्याख्यायफलाध्यायारंगे / For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cesteaedtet वास्तो | आवृत्तिरसदुपदेशातइतिफलमुखतयातथाकथनात् विस्तरस्तुतस्माद्भारतसर्वात्मेत्यत्रसबोधिन्यांफलाध्यायभाष्ये चद्रष्टव्यः युक्तंचैतत्स्वसेवादिकरणं कृष्णावतारे दध्यौप्रसन्नकरणमात्मानंतमसःपरमित्यादिनिरुपणवत्रापिजन टाका टीका | शिक्षाकृतेकृष्णभक्तिकदितिनामकथनात् यत: कुशलंविधित्सुः तेषांकल्याणंविधातुमिच्छुः अवतारद्वयेप्येवं करणेहेतुरयमेव नमेपार्थास्तिकर्तव्यमित्यादिषुतथानिश्चयात् ननुतर्हिसरीश्वरत्वंकुतोनज्ञातमित्याशंक्याहुः निति आसुराणामपिज्ञाने निबंधायासुरीमतेतिस्वप्रतिज्ञाभंगापत्तेस्तन्मोहनायइहअस्मिंल्लोके नविग्रहः मानुषशरीरधार्य भूत पूर्वावतारे अवजानतिमांमूढामानुपीतनुमाश्रितमित्यादिवदिहापिप्राकृतानुकृतिव्याजमाहितासुरमानुषइत्युक्तेः तं जीवार्थस्वयमपीदृशानेकश्रमकरणात्परंकृपालुश्रीवल्लभमुपयामिशरणंगच्छामि अत्र असावुदेतिशीतांशुर्मानच्छेदायसन्च वामित्यादिवटुक्तलक्षणकोहेत्वलंकारः समर्थनीयस्यकृपालुमावस्यपूर्वार्द्धसमर्थनात्काव्यलिंगमपि कुशलंविधित्सुरिति विशेषणस्यसाभिप्रायत्वात्परिकरोपि श्लोकद्वयेपिवसंततिलकावृत्तं // 40 // अथविशेषतःश्रीकृष्णसेवनक्वश्रीमदा चार्यैःकृतमित्याकांक्षायामाहुः मुररिपुमिति याश्रीमदाचार्यः अगराजस्यगिरिराजस्यमस्तकेशिखरेतस्यगोवर्द्धनाचलस्य TB मुकुटमिवोल्लसत् उच्चतयाशभिमानं अग्यनवीनमंदिरंगवदालयं प्राऽग्याऽग्यग्रीयमग्रियमित्यमरः विरचय्यका / रयित्वातत्रस्थापितंमुररिपुंश्रीगोवर्द्धनधरंग्यजुषत विशेषेणावपूर्वकंक्रमपूर्वकंचसेवितवान् अत्रगोवर्धनस्यअगराज en46 // यस्यमयRRRRRRRRRRE मममममRREE For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्म त्ववर्णनात् तस्यराजचिन्हमूतमुकुटधारणमुचितं मंदिरमपिसुधाधवलं मुकुटाग्रवदुल्लसत्कलशं शिखरबद्धं हीरकमुकु टमनुकरोतीतियुक्तंतत्रतत्वसंभावनं तं श्रीमदाचार्यमुपयामीतिपूर्वेणान्वयः कथंभूते गिरिराजमस्तके यत्रव्रततिततिः लतापंक्तिः पुष्पिताना पुष्पितानिसंजातपुष्पाणि अग्राणियस्यास्तादृशीसतीनित्यपरिभाति सर्वदामंदिरम मितः शोभते नित्यमित्यनेनविकासादौऋतुसूर्यादिसंसर्गानपेक्षत्वलतानांध्वन्यते बृहद्वामनपुराणेउत्तरखिल्ये यत्र। cERREDul मुररिपुमगराजमस्तकेतन्मुकुटमिवोल्लसदश्यमंदिरंयः // व्यजुषतविरचय्ययत्रनित्यंवततितति:परिभातिपुष्पिताया // 41 // गोवर्द्धनोनामसुनिझरदरीपुतः रत्नधातुमय श्रीमानसुपक्षिगणसंकुलइन्यादिष्वत्यलौकिकत्वेनवर्णितेतस्मिन्नेतदसंभा वनानुदयात् पूर्वदिग्विजयेयदागोवर्द्धनधरसमागमोजातस्तदातु सिद्भूपांडेप्रतिभिः कारितेतात्कालिकस्वल्पसेवानि / बाहकेलघुन्येवमंदिरेजगवंतस्थापितवंतः अथदिग्विजयादिकार्यसमाप्तयनंतरंतुप्राच्यदेशवासिनस्वसेवकंपूर्णमल्लास्यक्ष 1. पर्युपसर्गाोयं. For Private and Personal use only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तो टीका त्रियमाज्ञाप्यतत्समर्पितलक्षमुद्राभित्नबृहन्मंदिरकारयित्वा तत्रागवतंस्थापयित्वा चिरंसेवितवंतइतिकथासंक्षेपः अयापितन्मंदिरद्वयंगोवर्द्धनाद्रौप्रसिद्ध अत्र अमुकुटसूतपिमंदिरेमुकुटतादात्म्यसंभावनादुत्प्रेक्षालंकारः लक्षणंत्वाहदं। डी अन्यथैवस्थितावृत्तिश्चेतनस्येतरस्यवा अन्यथोत्प्रेक्षतेयत्रतामुत्प्रेक्षांविदुर्यथेति तत्रापि उक्तास्पदावस्तूत्प्रेक्षेयं / लक्षणंतुकुवलयानंदस्थमुपन्पस्तमधस्तात् अत्रश्रीगोवर्द्धनधरविषयकरतिरूपस्यभावस्यआचार्यशक्तिरूपभावांगत्वा प्रेयोलकारः लक्षणंतुसाहित्यदर्पणे रसमावौतदाभासोमावस्यपशमस्तथा गुणीभूतत्वमायांतियदालंकृतयस्तदा रस वत्प्रेयऊर्जस्वित्समाहितमितिक्रमादिति पुष्पिताग्रावृत्तम् चतुर्थचरणांतेतन्नाममुद्रणान्मुद्रालंकारोपि लक्षणंतुकव लयानंदे मूच्यार्थसूचनमुद्राप्रकृतार्थपरैःपदैरिति वृत्तलक्षणंतु अयुजिनयुगरेफतोयकारोयुजितुनजौजरगाश्चपुष्पिता येति // 11 // एवंबहुविधोपदेशेनस्वयमाचरणेनचभक्तिमार्गः सुप्रवर्तितइत्याहुः अदीदृशदिति योगोभिर्वाग्निःपक्षे मयूखैश्चरिबहुलंमायातमः नामैकदेशेनामग्रहणान्मायावादकृतमंधकारनिरस्यहरेःपुरुषोत्तमस्यभक्तिमार्गान्श्रवणकी तेनादिरूपानेकविधभक्तिप्रकारान् अदीदृशत् दर्शितवान् हरिपदंदेवतांतरव्यावर्तनाय अन्यथा अन्याश्रयदोषःस्यात् सचानिष्टः आचारप्रकाशादिषसर्वसाधारणेषुधर्मशास्त्रग्रंयेष्वपिवैष्णवधर्मानुपक्रम्योदात्दृतेभ्यः नान्यदेवंनमस्कर्यान्ना // 47 // न्यमंत्रमुदीरयेदित्यादिकाशीखंडादिवचनेभ्यः जीवाःकृष्णेऽनुरज्यंतेसचैषांदुःखहरतीतिपरस्परसंभावनेनसत्वरं परमश्रे BBBBB.CDBCBeeSeeeeeeeSEEDEDEBBRAE For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यःसाधकान्मागानित्यर्थः अक्तिमार्गाणांबहुविधत्वं भक्तियोगोबहुविधोमानामिनिझाव्यतइत्यादिकपिलदेवादिवचनेषु स्फुटं किंचमाययामोहकभगवच्छत्याकृतंतमःअज्ञानविदार्यदैवानांदृदब्जकोशान् अंतःकरणकमलमुकुलान् व्यची कसत् विकासितवान् हृदयहि अधोमुखमीलितपद्माकारं तैत्तिरीयेनारायणोपनिषदि पद्मकोशपतीकाशंदृदयंचा / प्यधोमुखमित्यादिनातथाश्रावणात् तच्चोर्ध्वमुखंकृत्वाविकास्यचतत्रहरिसंतोध्यायंतीतिप्रसिद्धयोगशास्त्रादौ सआ RDWARRRRRRRRRRRRRRRRRRRRRRRE अदीदृशयोहरिभक्तिमार्गान्व्यचीकसदैवत्दृदब्जकोशान् // मायातमोभूरिविदार्यगोभिःपायात्सदाचार्यविभाकरोस्मान् // 42 // Brec0mमररररररर000rseehave चार्यरुपोविभाकरोरविः अस्मान्सदापायात् संश्चासावाचार्यश्चेतिकर्मधारयोवा विभायाः प्रायाः आकरः खनिरि / त्याचार्यपक्षेपिविभाकरपदंसंगच्छते मार्गदर्शकत्वंपद्मविकासकत्वंतमोनाशिगवीमत्त्वंचोत धर्मसाम्यातकृतःसूर्यत्वारोप स्तेजोतिशयंचद्योतयति अभेदरूपकमलंकारः तच्चसावयवं लक्षणंतुकाव्यप्रकाशे तद्रूपकमभेदोयउपमानोपमेययोः समस्तवस्तुविषयंत्रौताआरोपितायदा तिङन्तद्वयेपिआचार्यविभाकरपदस्यैवकर्तृतयान्वयात्कारकदीपकमाप लक्षणं For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TH व०स्तो टीका तुकुवलयानदे क्रमिकैकगतानांतुगुंफ:कारकदीपकमिति पूर्वोत्तरार्द्धयो:पादाद्यनुप्रासःशब्दालंकारः उपजातित्तं // 42 // ननूपदेशेनस्वयमाचरणेनचआचार्याणांसाक्षात्कारेतुजीवोद्धारोभविष्यति परंदूरदेशस्थानांजीवानांतत्तिरोधानानंतरच // सर्वेषांकयमुद्धारः नचभाष्यद्वयालोकनात्ससाध्यइतिवाच्यं त्रैवर्णिकमात्राधिकारकत्वात्तयोः स्वमार्गस्त्रीशूद्रादीनामप्य द्धार्यत्वेनतेषांतत्राऽसिद्धेः अनेकवादसंकुलत्वेनसुदुरुहत्वाच्च ननुतर्हिलघुग्रंथैरेवंकार्यसेत्स्यतीतिचेत्सत्यं परंतत्राति श्रीमद्भागवतार्णवंकरुणयानिमथ्यगढंततःप्रोद्धृत्यार्थपरामृतंपदजषोदैवानपीप्यन्मुदा॥ याश्रीकौस्तुभकंबुकार्मुकमुखैरत्नैःश्रितंश्रीपतितद्वश्यंसकलंचकारकलयश्रीवल्लभंसर्वदा // 43 // संक्षिप्तत्वादुत्तमानामेवसमग्रंसेत्स्यति नत्वसंभावनाविपरीतभावनानिवृत्तिपूर्वकमुद्धारहेतुभूतंस्वरुपज्ञानादिकंमध्यमा / नामधमानांच दशविधलीलास्वादस्तूत्तमानामप्यवशिष्टः अतःकथंक्तिमार्गानदीदृशदितिसार्वदिकत्वेनसंगच्छतामि / त्याशंकायांविवक्षिताधिककलसाधकतादृशग्रंथकरणमाहुः श्रीमदिति तं श्रीवल्लभंसर्वदाकलयध्यायामि य: अगाध Eng8 त्वादिनाश्रीनागवतरूपं अर्णवं समुद्रं कृपया निर्मथ्य गुणत्वाटुर्लभमपिअर्थरुपंपरामतमुत्कृष्टपीयूषश्रीमत्सुबोधिन्या ख्यव्याख्याकरणेनसूक्ष्मटीकातत्वदीपतत्वप्रकाशसहस्रनामादिप्रणयनेनचतस्मात्समुत्य पदजुषः चरणसेवकान् श्र E-REEEEEEEEEEEEEEEEEEERBEम्य मामा -RRRRRRRRRREमस्र For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Beeseseci CBEZBLEBEEZZLESEDEREEELEGEBEE |वणार्थस्वाश्रमनिषेविणोवादेवान् मुदा आनंदपूर्वकमपीप्यत् पायितवान पदंशब्देचवाक्येचव्यवसायापदेशयोः पा दतचिन्हयोःस्थानत्राणयोरंकवस्तुनोरितिमेदिनी अपीप्यदितिपिवतेणिचिलङि लोपःपिवतेरीच्चाभ्यासस्येतिउप। | धालोपेपूर्वखंडस्यइदादेशेरुपं अण्यतावस्थायां कर्तृणांदेवानांगतिबुद्धिप्रत्यवसानार्थेत्यादिनाणोकमत्वम् अपिच यः श्रीकौस्तुमकंबुकार्मुकमुखैः कमलाकौस्तुभमणिपांचजन्यशंखशाईधनुरादिभीरत्नैः आश्रितं श्रीपतिं तेषुमुख्यायाल, क्षम्याश्चसाक्षात्पति सकलंपूर्ण इंदृशानेककलासहितंवाहरिं तदृश्यं तेषांदेवानामधीनंचकार अर्थपरामृतमित्यत्र अ थै योधर्मादिपुरुषार्थेभ्यः परं उत्कृष्टं अमृतं मोक्षमितिवार्थः इहयथाभगवान्अर्णवनिर्मथ्यतत्रगढं अर्थ यातदानीं समुद्रोत्पन्नपदार्थेभ्यःपरमुत्कृष्टयदमृतमुधा तामुद्धृत्य पदजुषः स्वचरणसेवकान् दैवान् देवाएवदैवास्तान् प्रज्ञा दित्वात्स्वार्थेऽण् तदपाययदित्यप्रस्तुतवृत्तांतस्फूर्त्यासमासोक्तिरलंकारः समासोक्तिःपरिस्फूर्तिःप्रस्तुते प्रस्तुत स्यचेदितिकुवलयानंदेतल्लक्षणात साचश्रीमद्भागवतार्णवमित्यादिरूपकमूलिकेत्यनयोरंगांगिभावःसंकरः तत्रापिष सिद्धसमुद्रमथनेदेवासुरोरणोऽभूत् अत्रतुमदेव तत्रैकैकेनएकंदेवारत्नेलब्धे इहचानेकरत्नाश्रितः सर्वाशिभूतोभगवान्स देवरितिपूर्वापेक्षयाधिक्यातआधिक्यरूपकमतत् गम्यमानवोत्कर्षहेतुयुक्तआधिक्यव्यतिरेकोवा उक्तंचसा हित्यदर्पणे आधिक्यमुपमेयस्योपमानान्न्यूनताथवा ब्यतिरेकएकउक्तेहेतौनोक्तेसचत्रिधा चतुर्विधोपिसाम्यस्यबोध / For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailasagarsuri Gyanmandir reeeeereen यस्म वास्तो. माच्छब्दतोऽर्थतः आक्षपाञ्चद्वादशधालेपपीतित्रिरष्टधा प्रत्येकस्यान्मिलित्वाष्टचत्वारिंशद्विधःपुनरित शब्दालंकारस्तु टीका पूर्वोत्तरार्द्धयोरंत्यानुप्रासादिः शार्दूलविक्रीडितंवृत्तम् // 13 // एवंबहुतरमुद्धारसाधनंविधायानेकधादैवानुद्धरं / // 41 E तोवसुधातलमलंचकुरितिसूचयंतः सर्वोद्धारप्रयत्नात्मतयैवसिद्धभगवत्त्वंस्फुटाकतनगशब्दवाच्याऽलौकिकषड्गुणेष्वेकै कपद्येनैकैकंनिरूपयंतोबव्हारोपपूर्वकंस्तुति जाड्यामित्यादिभिःषतिः अगवतःषड्गुणास्तुविष्णुपुराणे ऐश्वर्यस्यसम ग्रस्पवीर्यस्ययशसःश्रियः ज्ञानवैराग्ययोश्चैव षण्णांभगइतीरणेत्यादिषक्ता:प्रसिद्धाएव तेष्वत्रप्राथमिकत्वादैश्वर्यनिरू | प्यते इहास्मॅिल्लोकेप्रकटं विचित्रं लौकिकाग्निसूर्यापेक्षया विलक्षणं तं गुरुचित्रभानु प्रक्रान्तत्वातगुरुःश्रीवल्लभाचा | येतद्रूपंचित्रभानुसूर्यमग्निवावंदे चित्रभानस्तुहुताशनदिनेशयोरितिहैमः तथाहि यास्मृतोपिस्मरणमात्रविषयीकृतोपि। पंकानां पापानां तति पंक्ति हरति किंच यः स्मरतां तमः स्वरुपविषयकमज्ञानं जाड्यं अध्यासचतुष्टयकृतंमौढयंच। / हरति स्मृतिमात्रार्तिनाशनइत्याधानायुक्तमेतत् लौकिको बन्हिसूर्योतु साक्षातावेव पंकतति कर्दमाव / स्तारं तमः अंधकारं जाड्यं शैत्यंच हरतः पंकोऽस्त्रीकदमेपापइति तमोध्वांतगुणेशोकेक्लीवमितिचमेदिनी जडोमूर्खेहिमा / Bघातइतिहमः तयायः प्रतापीप्रभाववान पक्षेपकर्षणतापकरणशीलोपिदृष्टःसन्नेवदृशोः द्रष्टणां नयनयोः शीतलतां कर्पूEngam | रादिशीतवस्त्वंजनजनितशैत्यवतआनंदातिशयंदिशति समर्पयति वन्हि सूर्योतुप्रकृष्टतावत्वात्स्वदर्शनेननयनयोः स BURana For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir क न्तापमेवकुरुतानतुशीतलतां तथा यः पराङ्मुखाना बहिर्मुखानां तापाद्दरंतापहेतुकंमयपरितनाति परितःविस्तारयति / दरःस्याद्भयगर्तयोरितिहैमः प्राकृतरविहुतवहौतुअभिमुखानामेव यतःस्वयंस्थितीततएव्रचतापनीतिकुरुतः अत्रपा पिनोपि अज्ञानिनोपि मूढाआप तंस्मरन्तिसचतेषांतंतंदोषनिराकरोतीतिवर्णनादैश्वर्यमुक्तंभवति उक्तंच धन्यास्तुमढ मतयइत्यस्यविवरणेश्रीमदाचार्यचरणः ईश्वरःपूज्यतेलोकमूढैरपियदातदेति स्मृतिमात्रेणतमोनाशकत्वादिधर्मैः उपमान | FREEBIELEFE TEPRETTERBERE जाड्यंतमोहरतिपंकतिस्मृतोपिदृष्टोदृशोदिशतिशीतलतांप्रतापी // तापाद्दरंपरितनोतिपराङ्मुखानांवंदेविचित्रमिहतंगुरुचित्रभान // 44 // तौवधर्म्यवर्णनातव्यतिरेकरूपकमलंकारः लक्षणंतक्तंकाव्यादर्श इष्टसाधर्म्यधर्म्यदर्शनागौणमुख्ययोः उपमाव्यतिरे काख्यरुपकद्वितयंयथेति गौणमुख्ययोरुपमानोपमेययोरितिमालिन्यप्रोञ्छनीकारः वसन्ततिलकावृत्तम् // 44 // वीर्यवदन्तस्तेजस्वयत्वमारोपयान्ति श्रीगोकुलेति योभगवद्भावरूपभुधासमुद्रस्यवर्द्धकत्वाञ्चंद्रः इहदेवताविषयारति / आव: रतिर्दवादिविषयाव्यभिचारीतयांजितः आवःप्रोक्तइतिकाव्यप्रकाशोक्तेः अप्ययदीक्षितोप्याह देवतागुरुशिष्यति / BESEBBPLJITEGEZEBBBBBBBERDUBBERBEPROEI For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विश्रीका व स्तोजपुत्रादावभिव्यज्यमानारतिर्भावइति एवंविशिष्टवाचकस्यापिभावपदस्यश्रीगोकुलाधिपतीतिपृथस्वाधिकरणलामा तरतिमात्रपरत्वम् विशिष्टवाचकानांपदानांसतिपृथविशेषणवाचकपदसमभिव्याहारेविशेष्यमात्रपरत्वमितिकाशिका कारादिसिद्धांतात् तयाचश्रीगोकुलेशविषयिणीरतिभक्तिरित्यर्थः श्रीगोकुलाधिपतिपदाच्छ्रीशब्दवाच्यभक्तयुक्तस्यगवा दिपालकत्वेनं सर्वलीलासाहतस्पभक्तिरेतन्मार्गेविवक्षितेतिद्योत्यते अनेरीश्वरविषयकपरानुरक्तिरूपत्वात्रतित्वमक्षतं / अमृताब्धितादात्म्यंचमृत्युभपहारित्वंअपारत्वंविलक्षणास्वादजनकत्वंचतादृशमावस्यबोधयति अथवासेवासमयेभगव स्वरुपेसेवोपयोगिपदार्थेषुचकर्तव्याभाबनाविशेषाइहआवशब्देनोच्यते तेचश्रीद्वारकानाथश्रीहरिरायादिकृतभावनाग्रन्थ पुपसिद्धाः किंच तत्रबाह्यतःप्रतिबंधकायाःमय॑सत्तमानांमनष्योत्तमानांविपत्तयातद्रूपांधकारस्यनाशकत्वेनयोविव स्वान्सूर्यः अन्यच्चयःकलिजकल्मषकाननानांपैश्वानरः अंतःकरणाऽऽ वरकत्वेन अगवद्भावानुद्भासकानांकलियुगोत्पा दितदोषरूपमहावनानांआयतरवाधकानांदाहकत्वादाग्निः गहनंकाननंबनमित्यमरः अतएवतैलंगानांआन्ध्रदेशवासिवि। प्राणांकलेतिलकः तद्वन्मनाजिनंदनीयोवल्लभः स्वान्स्वकीयानअस्मान अवतु तिलकोश्वद्रुमाभिदोपंड्रकेइतिहमः अत्र सर्वलोकप्रकाशकानांतेजस्वयीभूतानांचंद्रसूर्याग्नीनांत्रयाणामपिदेवानांकार्यस्पस्वयमेवाचरणं तथा कलेनियमनपूर्वक स्वामीटभक्तिवद्धनं च वपतइति कृगनिरीश्ववनितोन्सवरूपवेषमित्यस्यविवरणेदेवेष्वितिकारिकोक्तवीर्यमवगम्यते BRCEREBREEZE स्मर For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Bइहसोमत्वाधारोपातरूपकमलंकारः तच्चपरंपरितम् अन्यादिषसमुद्रत्वाद्यारोपस्यआचार्यसोमत्वाद्यारोपनिमित्तत्वात् तदपिअनेकारोपसत्वात्लेपानावाच्चमालारूपमश्लिष्टविशेषणम् उक्तंचसाहित्यदपणे रूपकंरुपितारोपाद्विषयेनिर पन्हवे तत्परंपरितंसांगीनरंगमितिचत्रिधा यस्यकस्यचिदारोपःपरारोपणकारणं तत्परंपरितंश्लिष्टाश्लिष्टशब्दनिबंधन म प्रत्येककेवलमालारूपंचेतिचतुर्विधमिति पूर्वोत्तरार्द्धयोरतेछेकाऽनुप्रासः // 45 // यशआहुः श्रीकृष्णेति श्रीसहि / BEBBBBBBBBBRE DEOSPIERPOODLES श्रीगोकुलाधिपतिभावसुधाब्धिसोमोयोमर्त्यसत्तमविपत्तमसोविवस्वान् // वैश्वानरःकलिजकल्मषंकाननानांतैलंगवंशतिलकोऽवतुवल्लभःस्वान् // 45 // तस्यागवतोभक्तिरुपाणांनलिनीनां कमलिनीनां चयस्यसमूहस्यचित्रभानुःसूर्यः तद्विकासकइत्यर्थः चित्रानुर्विरोच नइतिसूर्यपर्यापेष्वमरः कमलिनीषुमकरंदस्येवकृष्णभक्तिपुरसस्याधिक्यादुमयत्रतापनाशकत्वाच्चतत्रतत्त्वारोपः म क्तियोगोबहुविधोमान्समिनिभाव्यतइतिश्रीकपिलदेववाक्येन श्रवणंकीर्तनविष्णोःस्मरणमितिप्रल्हादवाक्येनचाक्ती नांबहुविधत्वात्तत्रापिचयपदंसंगच्छते प्रतिबंधकनिवर्तनमाहुः पाखंडेति पाखंडवादरुपायेदवावनानि वनेचवनव है एम्म्म्म्म्म्याम्पस For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका व. स्तोचदवोदावइहेष्यतइतियादवः तेषांदाहविषयमहान्समर्थः कृशानुरग्निः अनिष्टनिवर्तनमुकेष्टपापणमाहुः योदैवेति देव जनरूपपक्षिणांआश्रयभूतोदेवतरुः यदिपक्षिणःसामान्यमपिसत्फलशालिनंमहावृक्षमाश्रित्यसुख्यन्ति किंपुनःसर्वम नोरयपूरकंकल्पवृक्षं एवमत्रापिदैवानांसमग्रवांछितावाप्तिस्तस्माद्भवतीतिबोध्यम् एवंविविधविचित्रचरित्राचरणा कीर्तिवितानदक्षः यशोविस्तारणचतुरः श्रीवल्लभोजयतिसर्वोत्कर्षणवर्तते वर्तमानप्रयोगान्नित्यत्वम् अत्रपक्षिवत्यथा श्रीकृष्णभक्तिनलिनीचयचित्रभानु:पाखंडवाददवदाहमहाकृशानुः॥ योदैवदेहिविहगाश्रयकल्पवृक्ष श्रीवल्लभोजयतिकीर्तिवितानदक्षः॥४६॥ थस्वरूपमज्ञात्वाप्याश्रयतांदैवानांपाखंडमतखंडनेनतत्रासक्तिनिवार्यविविधभगवदनुरक्तिसंपादनपूर्वकं सर्वमनोरथपूर त्वनिरूपितमितियशोयुक्तमेव गावस्तुकृष्णमुखनिर्गतवेणुगीतेत्यस्यविवरणे यशोयदिविमूढानांप्रत्यक्षासक्तिवारणात् इत्युक्तेः इहसूर्याद्यमेदवर्णनादभेदरूपकतच्चमालारूपम् तृतीयचरणेदेवेषुविहगत्वारोपरयआचार्येषुकल्पतरुत्वारोपनि मित्तत्वात्परंपरितमपि जयतीतिवत्तमानप्रयोगेणभूतवृत्तांतस्यापिप्रत्यक्षायमाणत्वाताविकमप्यलंकारः लक्षणंतूक्तं For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kasagarsuri Gyarmandie काव्यप्रकाशे प्रत्यक्षाइवयद्भावाःक्रियतेजूतनाविनः तद्भाविकामति भूताश्चनाविनश्चतिद्वंद्वः पूर्वोत्तरार्द्धयोः पादांतछे कानुप्रासः लक्षणतूक्तंसाहित्यदर्पणकृता अनुप्रासःशब्दसाम्यवैषम्येपिस्वरस्ययत् छेकोव्यंजनसंघस्यसकत्साम्यमने कयोति // 46 // एवंसदास्थितिरुक्ता ननु अत्राज्ञानामप्याश्रयतांपरमकाष्ठापन्नभक्तिप्रकाशनेनाखिलमनोरथपूरण : मुच्यते परंआभ्यंतराणांबाह्यानांचबहुविधवाधकानांसत्वात्कथंभक्तरेवसंभवइत्याशंक्यतान्यपिआचार्यैरेवनिवर्तयिष्य भतालिचितानलवारिवाहंभक्तद्विषर्दवहव्यवाहं // संस्तौमिसन्मानसराजहंसंश्रीवल्लभंसूरिसभावतंसम् // 4 // न्तइतिवर्णयंतःश्रियमाहुः अक्तति अक्तपक्तयश्चितात्मकः संतापकत्वादनलोवन्हिः तस्यवारिवाह मेघं नवरत्नादिरूप वागमृतेनतच्छामकमित्यर्थः बारिवाट्पदाससंपूर्णत्वंसच्यते अतस्त्वरितंतच्छांतिरितिभावः एतेनाध्यंतरविननिरासः अपरंच अक्तद्विषदिति भक्तर्वैरायमाणानांदुरासदत्वतत्सरणिनिरोधकत्वादिनादुर्वनतादात्म्यंश्रयतांहुताशंतद्वन्नाशकाम 1 भक्तिकारुण्येजलंच. For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व.नोत्यर्थः एतेनवाह्यानांविघ्नानामपिनिरासःसूचितः तथा मूरिसभावतंसं पंडितसजानांशिरोभूषणरुपंतद्वन्मूर्द्धन्यमित्यर्थः टीका अवतंसोनस्त्रियांस्पात्कणपूरेचशेखरेइतिमेदिनी एतेनागंतुकवादायमपिनिरस्तं अन्यच्च सज्जनानां मानसे हृदि राज। हसं सतिसमीचीनेमानसाख्वेदिव्पसरोवरविशेषेराजहंसमिवसत्पुरुषचित्तेविहरतमित्यर्थः तेनसेवायांप्रवर्त्तनानंतरम / // 52 // पीतरासत्यापुनःपातमीतिनिराकृता मानसंस्वांतसरसोरित्यभिधानचितामणिः ईदृशंश्रीवल्लभ सम्यक् कायिकादिप व्हीभावपूर्वकं स्तौमि वाचनिकाव्होसावपात्रंकरोमि अत्रैवसर्वबाधकनिवृत्तिपूर्वकंजक्तानांदृदयेस्वनिवासकरणेनतेषा मुत्कर्षापादनाच्छ्रीरुक्ता प्रायोवतांबविहगाइत्यस्यविवरणेश्रियोहिपरमाकाष्ठासेवकास्तादृशायदीतिलक्षणात इहपूर्ववद श्लिष्टविशेषणंपरंपरितमालारुपमोदरुपकमर्थाऽलंकारः तृतीयचरणेतुश्लिष्टविशेषणं मानसशब्दस्यश्लिष्टत्वात् तथा अवपूर्वार्द्धपादद्वयांतेयमकम् लक्षणंतूक्तं उत्तरार्द्धपादद्वयांतेअनुप्रासएव इंद्रवजावृत्तम् // 47 // एवंविघ्ननिवृत्ति / स्तुस्वतएवभविष्यतीतितामनभ्यर्थ्यसर्वप्रार्थनीयंदास्यमभ्यर्थयमानाःज्ञानवर्णपंति वेदेति आगमाःशास्त्राणि आदिश। ब्दात्स्मृतयःतत्र विहितायेउत्तमाउत्कृष्टाः उत्तमस्यविष्णोर्वाधर्मास्तेषांसतु ढोमार्गस्तद्वत्तत्यापकइत्यर्थः तथा मोहेत्यादिE बोहागमाःकाणादन्यायादयःतेश्य उद्गमउद्भधोयस्यैवंविधं यत तमः अज्ञानं पक्ष मोहाएव अगमारक्षास्तदुद्भवतमाघ 52 // कारः तच्छमनेधूमकेतुरग्निः निबिडवृक्षसमुदायस्पतमोजनकत्वं वन्हेक्षादिदाहकत्वंप्रकाशकत्वंतमोनिवर्तकत्वचा For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मा coerdecoDoCDDRBeeseeetecopadteceLLDECI सिद्धम् आगमःशास्त्रआगमेइति स्याद्भूमकेतुरुत्पातभेदेवैश्वानरपुमानइतिचमेदिनी पलाशीदुद्रुमाऽगमाइत्यमरः किंच यकृष्णेत्यादिशक्तौदृढस्नेहांशसाधिकानांकृष्णस्यकेलीनालीलानांज्ञानांशसाधकस्य महिम्नोमाहात्म्यस्यचएतद्देहेनानुभ वेइतःप्रेत्याऽ प्राकृततन्वातत्याप्तौचहेतुःकारणं देवानांनेतु यकस्पतस्य निरंतरंदासभावएवमेस्त्वितिप्रार्थना इदमे वमुख्यम् अतः समग्रभक्तमुकुटाग्रमणीभिर्बजरमणीभिः स्यामसुंदरतेदास्यः अशुल्कदासिकाः भवामदास्य वेदागमादीविहितोत्तमधर्मसतुर्मोहागमोद्गततमःशमधूमकेतुः // यःकृष्णकलिमहिमानुभवाप्तिहेतुस्तस्यास्तुदास्यमनिशंममदैवनेतुः // 48 // इत्यादौतदेवपार्थितम् पुष्टिमार्गीयोटोपि अहंहरेतवपादैकमूलदासानुदासोअवितास्मिभूयइत्याद्यवोचत् विचा| रितमन्यत्रेदमितिकृतंव्याहृतिवितानेन अवस्वभावविजयहेतुवेदादिसिद्धभगवद्धर्माचरणदृढीकरणंप्रमाणांतरानधिग तब्रह्मस्वरुपज्ञापकवेदादेःसमर्थनं मोहार्थतस्यार्थमन्यथायोजयतांकुशास्त्राणांनिरसनंजगवतः केलिमाहात्म्यज्ञानयोरनु 1 मणिशब्दस्पदीघतत्वमपित्रीनिवासचंधादिषुददौसुरमणीविभत्यादीप्रसिद्ध. D ERERE For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कस्तो भावकत्वंतत्तापकत्वंचनिरूपितमितिनद्यस्तदेत्यस्यव्याख्याने ज्ञानोत्कर्षस्तदेवस्यात्स्वभावविजयोपदीत्युक्तंज्ञानस्फुट टीका मेवातीयते काणादमायावादादीनांमोहकशास्वत्वंतुपानवाराहादिषुप्रसिद्धम् तद्वचनानिचस्मार्तादिप्रामाणिकग्रंथेष्व प्युपलायन्तेअतोनतेषुकल्पितत्वशंकापीत्याद्यन्यत्रविस्तरः अत्रतमःशमनादिविषयोदेनअग्नित्वाधारोपाद्वितीयउल्ले // 53 // खोदः लक्षणंतुसाहित्यदर्पणे क्वचिद्भेदाग्रहीतृणांविषयाणांतथाक्वचित् एकस्यानेकधोल्लेखोयासउल्लेखउच्यतइति पादचतुष्टयस्याप्यन्त्योऽनुप्रासः वसंततिलकात्तम् // 40 // अथ मनःस्मरेतासुपतेर्गुणानांगृणीतवाक्कमकरोतु / / कायइतिवृत्रवचनात्मव्हीभावस्त्रिविधः तत्रभक्तालीतिश्लोकेसंस्तौमीतिवाचनिकाससुकरत्वात्पूर्वमुक्तः दास्यरूपाकायि कश्वानुपदमेवदुर्लभत्वात्मार्थतः अथावशिष्टंमानसंप्रव्हीभावंसर्वोतरत्वान्निरोद्धुमशक्यत्वाच्चमनसस्तवयकथनानंतरंब दंतःक्रमप्राप्तवैराग्यमाहुः गोपीशेति यःगोपीशपादरुपेअम्बुजनुषिकमलेमधुव्रतोऽलिः भ्रमरस्यकमलइवयस्यागवच्च रणेसहजोऽनुरागइत्यर्थः च पुनर्यातद्वक्रेति तस्यश्रीकृष्णस्यैवमुखस्यनिरतिशयतेजस्वित्वादाल्हादकत्वाञ्चपूर्णमासीचंद्र तादात्म्यमाप्तस्यदर्शनरसैकासक्तत्वाच्चकोर किंच तत्मेत्यादि निरतिशयस्वादुत्वात्कृष्णप्रमात्मिकायापीयूषधुनीसुधा नदी तस्पाघनाघनोवर्षकमेघः तद्वत्तत्पूरकइत्यर्थः तटिनीहदिनीधुनी वर्षकाब्देघनाघनइतिचामरः अतएवसत्पुरुषा E णांप्रीतिपात्रंतवल्लभमुपैमिशरणंयामि तदेकशरणत्वंहिमनसःप्रव्हीभावः अत्रप्रथमचरणेभगवच्चरणेनैसर्गिकपीतिः द्वि For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तीयपादेचकोरवदितरत्रविरक्तिः तृतीयपादेशगवदभिलषितायाजक्तवर्द्धकत्वकथनातहरेरपिसंतापहरणम् चतुर्थपादे भगवतेस्वसर्वस्वनिवेदनेनतादृशमहानुभावप्रीतिपात्रत्वंचवर्णितमितिदृष्टातपेव्रजपशून्सहरामगोपैरित्यस्यविवरणेहरेश्च रणपोत्रीतिःस्वसर्वस्वनिवेदनात् उत्कर्षश्चापिवैराग्येहरेरपिहरिर्यदीतिकारिकोक्तंसमग्रमपिवैराग्यनिरुपितंभवति ए. तदन्तेव्याख्यातश्लोकपंचकेपायःपूर्वश्लोकोक्तउल्लेखोऽलंकारः विश्वनाथमतेनतुमालारूपंरुपकंवा इंद्रवंशावृत्तम् // 49 // laaDAUNDLIRIDIDALELEBRIDDLE गोपीशपादांबुजनुर्मधुव्रतस्तद्वकपूणेंदुचकोरकश्ययः // तत्प्रेमपीयूषधुनीघनाघनःसत्पीतिपात्रंतमुपैमिवल्लभम् // 49 // नन्वेवंकृतेपित्रिविधप्रव्हीभावे जीवकर्तृकस्यतस्पाल्पयिस्त्वात्कयंतावन्मात्रेणसर्वथासर्वफलप्राप्तिः प्राप्तेचफलेकथं तस्पनित्यत्वमित्याशक्यकल्पद्रुमत्वात्समयमनोरथसंपत्तिः अलौकिकत्वात्तद्दत्तस्यपुनरनुच्छेदश्चेत्यभिप्रायेणाहुः यः। स्मत्येति तंगुरुंस्वाचार्यरुपसर्वमनोरथपूरकत्वाद्देवतरंकल्पद्रुमं विवर्तमानंसदासेवेआश्रये अयवा गरुमेवतर प्रसंगात्कल्पवृक्षसेवेतएवाजेदेवेतिश्रोतृनुद्दिश्यविधिः चक्षिडोङित्करणाज्ज्ञापकादनुदात्तत्वलक्षणस्यात्मनेपदस्पानित्य For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व० स्तो सो. तपासवते परस्मैपदमविरुद्धम् सकलसिद्धिदासेवतां सेवांशुक्तिमुक्तिदेत्यादिवत् अथद्रुमाणांजडत्वादुपमेयोपितथा टीका त्वंसंभाव्यतेतितव्युदसितुमाहुः चिदानंदस्वरूपमिति चिदानंदात्मकं नतुवृक्षवत्सदंशमात्रविशिष्टं अगवताहिसृष्टिकाले एकोऽहंबहुस्यामितिबहुत्वइष्टेशुद्धाद्वैतेस्वात्मनि दात्यंताभावान्दविनाबहुत्वासंभवात्तत्सिद्ध्यैस्वरूपभूतसच्चिदानंदेश्य. // 54 जडाःजीवाःअंतरात्मानश्चेतित्रिविधानंशानाविर्भाव्यतत्रोत्तरोत्तरांशास्तिरोभाविताः तिरोसानीतिपुरुषविधब्राह्मण तेः अतोजडेसदंशःप्रकटःइतरावाच्छन्नौ जीवेत्वानंदस्तिरोहितःपूर्वीशौस्पष्टौ अंतर्यामिणित्रयमपिस्पष्टमितिविवेकः 18| सदादीनांस्फुटलक्षणंतुमदीयेवेदांतचिंतामणों सन्नामविद्यतेचिच्चचैतन्येनप्रकाशते आनंदाप्रियतातीवेत्येषांप्रत्यक्ष लक्षणमिति एवंकृतेपिवास्तविकोदस्तुशुद्धाद्वैतचंद्रोदयेमाध्वनिरासाकरणेनिराकृतोमयेत्यलंपासांगकोल्लेखेन प्रकृत मनसरामः एतेनसच्चिदानंदरूपत्वात्पुरुषोत्तमत्वमुक्तं भवति किंच सकल्पद्रुस्तुस्वर्गएवायंतु ब्यपीत्याधिक्यम् कल्पत क्षादाधिक्यमेवप्रपंचयन्ति स्मृत्येत्यादिना यःअक्षय्यार्थचतुष्कद: क्षेतुमशक्यान्धर्मार्थकाममोक्षाख्यांश्चतुरःपुमथान्द दातीतितथा क्षय्यजय्यौशल्यार्थइतिवार्तिकेनायादेशनिपातः सुरद्रुस्तुत्रिवर्गमेववितरति तमपिनश्वरं किंचयःसुम जनसां विदुषां शुद्धचित्तानांवा चूडामणिः शिरोरत्नं तद्वन्मर्द्धन्यइत्यर्थः एतेनप्रथमपुरुषार्थसंपत्तिर्दर्शिता चित्तशद्धर्धर्म कार्यत्वात् धर्मश्चात्रागवद्दास्यरूपोमुख्यतयाज्ञेयः द्रुमस्यतु सुमनसःपुष्पाणिचूडामणयोभवन्ति उपरिविकस्वरत्वात For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नत्वेषामयं सुमनाःपुष्पमालत्योस्त्रिदशेकोविदेपिचेतिविश्वः अपिच यः श्रीकृष्ण लीलासहितं पुरुषोत्तमं इहआस्मॅिल्लो केआनीतवान् तेनार्थीपलंओदर्शितः सिद्धांतेभगवतएवार्थत्वेनोरीकारात् दिव्यतरुस्तु भगवताभुवमानीतःनतुतेनसः इतरब यस्यपदरजः चरणरेणुः द्विजानांआल्या त्रैवर्णिकानांतत्याश्रितं श्रीमदाचार्याणांअगदर्शकत्वात्तहिक्षुभिस्तैरा यःस्मत्यापिभवातपक्लमशमःसन्नन्दनोत्पादकोय:श्रीकृष्णमिहान यत्पदरजोयस्यद्विजाल्याश्रितम् // अक्षय्यार्थचतुष्कदःसुमनसां चूडामणिचित्र त्सेवेदेवतरुंगुरुं विचिदानंदस्वरूपंसदा // 50 // श्रपीकतमित्पर्यः अनेनकाममाप्तिदर्शिता तस्पसिद्धांतेहरिदिदृक्षारूपत्वात् यद्यप्याचार्या शूद्रादिभिरप्याश्रिताःस्त्रीशूद्रायु बृतिक्षमत्वात् तथापिसूत्रभाष्यश्रवणादौत्रैवर्णिकानामेवाधिकारइत्यभिप्रेत्याद्विजाल्येत्येवोक्तम् अमरमहीरुहस्यतु पदस्यस्ठानस्यालवालस्यवारज:धूलिर्द्विजैःपतत्रिभिरलिभिषट्पदैश्चनाश्रीयतेतत्तदभिलषितानांफलादीनांपरागवत्पुष्पा 1 श्रीशब्दफलितार्योयम्. REETREPREPRERPRETARTERTREEEE THIRTERER For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 वास्तोणांचशाखासुसत्वात् पदंव्यवसितत्राणस्थानलक्ष्मांधिवस्तुषु दंतविप्रांडजाद्विजाइतिचामरः उपनपनाल्पद्वितीयजन्म सत्वाद्विजशब्दःक्षत्रवैश्ययोरपिप्रसिद्धःअन्यच्च यः स्मरणेनापि अवातपक्लमशमः संसाररूपाहुःसहसूर्यप्रकाशाजन्या याम्लानिस्तन्छामकः एतेनमोक्षदानंदर्शितम् तस्यसद्रियैःकृष्णसंबंधरुपत्वात् सचतत्तदध्यासजनकस्वरूप विस्मारकाहंताममतात्मकस्यसंसारस्पनिवृत्त्याभगवत्संबधित्वस्पस्फूतौ जीवादिपंचकेक्रमादानंदादिपंचकाविर्भावात्सं पद्यतइतिसर्वमवदातम् एतावतार्थचतुष्टयमप्यतोलस्यतइतिसिद्धम् एषांचलौकिकधर्मादिभ्योविलक्षणत्वादक्षय्यत्वम् / अर्थकामयोराकांक्षणीयत्वंच एतच्चतुष्कस्वरूपंतुश्रीमत्प्रभुचरणैर्वृत्रासुरचतुःश्लोक्यामेकैकस्मिन्पोएकैकपुमर्थस्फुटी: F कुर्वद्भिः पुष्टिमार्गेहरेर्दास्यधर्मार्थोहरिरेवहि कामोहरिदिदृवमोक्ष कृष्णस्यचे वमितिलक्षणकथनपूर्वकंप्रदर्शितम् अE परंच यः सनन्दनोत्पादकः स्वयंभक्तिप्रदानात्सतामानन्दजनकः तेनपंचमपुमर्थोपिसंगृहीतः अथवासत्पुत्रप्रादुर्भाव कः अतःस्वतिरोभावेपिप्रभुचरणादिद्वारापंचमपुरुषार्थभूतभक्तिसहितंचतुष्टयंसददातीतिफलितम् त्रिदशशारखीत. समीचीनेनन्दनाख्येस्वर्गोपवनेनिष्पन्नोनतुस्वयंतदुत्पादकः अतएवचित्रत् आश्चर्यपोषकः एवंकल्पदुमत्वेपिवैल क्षण्यात् तयाचाभीप्सितंलप्स्यतएवेतिपूर्वणानुसंधानम् अत्रसच्चिदानन्दपूर्णत्वाद्युत्कृष्टधर्मप्रतिपादनादाधिक्यपर्यवसा पिअभेदरूपकम् सच्चकल्पवृक्षविरुद्धधर्मप्रतिपादनाविरुद्धरूपकंव्यतिरेकरूपकंवा लक्षणादिकंतूक्तंश्रीमल्लक्ष्मणेत्यादौ TEEEEEEEEEEEEEEEEEEEमा For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyarmander स्मरणमात्रेणाप्पातपनाशकत्ववर्णनाद्वितीयोविभावनाभेदः लक्षणंतुकुवलयानंदे हेतूनामसमग्रत्वेकार्योत्पत्तिश्वसामते ति दंडिमतेतु विशेषोक्तिरियं स्वतलस्थितिरुपसाधनवैकल्येपिआतपशमनवर्णनेनवर्येप्रभावातिशयाख्यविशेषत्रका शनात् उक्तंचतेन गुणजातिक्रियादीनांयत्तुवैकल्यदर्शनम् विशेषदर्शनायवसाविशेषोक्तिरिष्यते नकठोरंनवातीक्ष्णमा युधंपुष्पधन्वनः तथापिजितमेवासीदमुना वनत्रयमित्यादि नचेहतैष्ण्पकाठिन्ययोःकंठरवेणनिषेधात्मकतेचतदभावा दलंकारामावःशक्यः अपिशब्दबलेननिषेधस्यगम्यमानत्वात् उक्तकारिकाव्याख्यानेमालिन्यपोंच्छिन्यांअत्रगुणजाति क्रियाःक्वचिद्वर्णनीयगताःक्वचित्तदीयोपकरणगताश्चबोध्याः गुणादिवैकल्यंक्वचिच्छाब्दं क्वचिद्गम्यमितिप्रेमचंद्राक्तेः सन्नंदनोत्पादकइत्यत्रषष्ठोविज्ञावनाभेदः लक्षणंतुकुवलयानंदे कार्यात्कारणजन्मापिदृष्टाकाचिद्विभावनोत शार्दूलविक्री डितंवृत्तम् // 50 // एवंस्तुत्वातादृशचरित्रैविप्रकुलमुज्ज्वलीकृतमित्याशयेनाहुः सत्पात्रेति स महीसुराणां कुले वैशे बन्देवा श्रीवल्लभाख्यो दीपकः अलमत्यर्थं चकास्ति दीप्यते भगवज्ञानहेतुत्वात्तद्विरहोद्दीपनाद्वादीपकत्वम् दीपोप प्रियातेजसापकाशकत्वाल्लमोभवतिइदमेवश्लेषणसमर्थयन्ति सत्पात्रेत्यादिविशेषणत्रयेण यःसत्पात्रायोग्यरूपाल मणभट्टादुदितः आविहितः यद्वा सत्पुरुषाणां पात्रा पालकेन भगवता हेतुभूतेनउदयंप्राप्तः यस्यप्रसादाद्वागीशाइतिपुर / पोसमनामसहस्रतेरेवकथनात् अथवा सत्पात्रा सत्पालकेन समीचीनसोमादिहविःपिवतीतितादृशेनवायज्ञियवन्हि For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तोलनाउदितउक्तः प्रादुर्भविष्यत्तयानिरूपितइतियावत् कूटस्थयज्ञनारायणाःसोमयज्ञेक्रियमाणे भवत्कुलेअगवान्प्रादु टीका विष्यतीत्यग्निकुंडाद्वागुत्पत्तेः ततःपुरुषपंचकेनसमापितेसोमयज्ञशतके आविर्भावाच्च अग्ने:सत्पालकत्वंतु अग्नत्वंपार यानब्योअस्मानित्यादिश्रुतिषुस्पष्टम् यद्वा समीचीनसोमरसंपिबन्ति सतोवेदधर्मान् धार्मिकांश्चवापालयंतिते सत्पाः देवाः पिबतेपातेर्वाक्विप् तास्तद्धविःपापणेनत्रायतेसःसत्पात्रोवीतिहोत्रः तेनोक्तस्तस्मादुदयंगतोवा स्वस्याप्यग्निकुंडा सत्पात्रोदितउल्लसद्गुणयुत:पूर्णोऽच्युतःस्नेहतश्चित्र:पात्रमतापयन् विपुलयन्लेहंगुणस्वच्छताम् // तन्वन्विश्वतमश्यव्यपनयन्नक्तं दिवंदर्शयन्सर्वार्थान्सचकास्त्यलंद्विजकुलेश्रीवल्लभोदीपकः // 51 // देवप्राकट्यात अथवास्वयमेवदेवत्रः अदितःकेनाप्पखंडितश्च दोअवखंडनेदिवादिः एवमत्रस्तोत्रेऽनेकत्रानेकार्थसंभवे पिविस्तरजयाक्वचिक्लेशनिवेशयाच्चविरम्यते किंच उल्लसद्गुणयुतः उत्कृष्टगुणवान् अपिच अच्युतस्य भगवतः स्नेहेनानुरागेणपूर्णः दीपेपिवस्तुत्रयंभवति भांडवर्तिस्तैलंच तत्पक्षेपिसत्पात्रेअच्छिद्रभाजने उदितः उल्लसद्गुणयुतः | // 5 For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 23384302232223033 20320000000000 उन्नतमुखवर्तियुक्तः अच्युतेन च्यवनरहितेननेहेनतैलेनपूर्णश्चेतिविशेषणत्रयार्थः पात्रतकूलयोमध्येपणे नृपतिमंत्रि णि योग्यभाजनयोर्यज्ञांडेनाट्यानकर्तरीतिहमः गुणोमौामप्रधानेरुपादौमूदईद्रिये त्यागशौर्यादिसत्वादिसंध्याद्या | वृत्तिरज्जुषु शुक्लादावपिवट्यांचेतिमेदिनी स्नेहस्तैलादिकरसेद्रव्येस्यात्सौढदेपिचेतिविश्वः एवंसामान्यमुक्वाधिक्यमाहुः / चित्रइति आश्चर्यकृत् चितंबुद्धिज्ञानवात्रायतइतितथा प्रेक्षोपलब्धिश्चितसंविदितिबुद्धिपायेष्वमरः वैचित्र्यगर्भवि शिषन्तिपात्रमित्यादिना पात्रमतापयन् योग्यमपीडयन तथा स्नेहं जगवदादिविषयकमनुरागं गुणं विद्यादिरूपंच विपुलयन्वर्द्धयन् तथा स्वच्छतां हरे सेवादिनामनःप्रगतीनामत्यंतनिर्मलत्वंतन्वन्विस्तारयन तथा विश्वतमश्चयंव्य पनयन् समग्रलोकानामज्ञानसमूहंदूरीकुर्वन् तथा नक्तंदिवं अहर्निशं सर्वार्थान् सर्वेषांवेदादीनांअर्थानसवालौकिक | वस्तूनि वा दर्शयन् वाचाप्रकाशयन् सन् अथवा सर्वपुमर्थान् विविच्यदर्शयन् चकास्ति प्रकाशतइतिसंबंधः नक्तं |दिवमितिचकास्तीत्यनेनाप्यन्वेति दीपस्तुपात्रभाजनंतापयति स्नेहंतैलंगुणंवर्तिकांचनाशयति कज्जलोत्पत्त्यामलिन हातांतनुतेनतुस्वच्छता एकगृहस्यैवान्धकारहरति नतुविश्वस्य रात्रावेवचसमीपवर्तिनःकांश्चिदेवचार्थानपदार्थान् दर्श यतिनतुनक्तंदिवंसर्वार्थान् स्वयंचरात्रावेवभातीतिवर्ण्यस्योत्कर्षः अत्राभेदरूपकमलंकारः तच्चप्रथमचरणेसमम् अच्यु तस्नेहवैशिष्टयवर्णनेत्वाधिक्यपर्यवसायि पात्रमतापयन्नित्यत्रदीपकार्यस्याकरणवर्णनाद्विरुद्धरूपकम् उक्तंचदाण्डिना abeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeesi For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तोलनमीलयतिषमानिननमोप्यवगाहते स्वन्मुवन्दुममासूनाहरणायैवकल्पते अक्रियाचंद्रकार्याणामन्यकार्यस्यचकिया। टीका अत्रतंदर्यतयस्माद्विरुद्धंनामरूपकमिति अग्रेतुव्यतिरेकरूपकं लक्षणंतूक्तं दीपत्वरूपकारणसत्वेपिस्नेहक्षयाद्यभाव वर्णनावशेषोक्तिध्वनिरपि लक्षणत्वलंकारशेखरे कारणसत्यपिका भावोविशेषोक्तिरिति विश्वनाथाप्ययदीक्षितादी मांसर्वेषांनव्यानामिदमेवमतमित्यलम् शार्दूलविक्रीडितंरत्तम् // 51 // एवंकुलोज्ज्वलत्वमुत्क्काविवाहचरित्रसोपोट घातमाहुः यस्थेत्यादिभिश्चतुर्जिः यद्यपीदद्वितीयदिग्विजयान्तःपातितथाष्यत्रप्रत्येकवैशयेनतद्वर्णनाभावातअनुपदंवक्त व्येप्रभुप्राकट्ये उपयोगित्वाच्चेदमिहोपन्यस्तम् प्राकट्यस्वदिग्विजयानंतरजातत्वात् चरित्रत्वेतदेवं द्वितीयदिग्विजये | दक्षिणादिगुद्दामदुर्वादान्व्युदस्यन्त: श्रीमदाचार्याः यदास्नेहातिशयातूपांडुरंगविठ्ठलनाथदिहक्षयातत्स्थानमात्रजन्तिस्म / तदातदागर्मविबुध्यसखिस्नेहातिशयपरतंत्रोभाविसमागमाभिलाषादतिदृष्टोऽ भिमुखमायनविलेशप्रभुरपियावत्पारेचंद्र | भागमागतस्तावदितरेतरंदृग्गोचरीकृत्यकृतकृत्यतांमन्वानौ अन्योन्यंलौकिकलीलयागाढमालिंग्यकुशलम नपुंजानौसुचि रौत्कंठयाटुचितरचितरोमांच पंचकंचुकौपरमांमुदंसमुदंचयामासतुः तदनुविठ्ठलनाथोपिहर्षीश्रुपाथोवर्षावलितविलोच नःस्वसमावस्थपुरोवस्थंआचायमिदमूचेतवमत्र्याःसुतत्वमवगतोपिपुनःसुतत्वमिच्छाम्यतोवस्तुतस्तुसंभाऽऽयोपिभूयःस // 57 // 1 मुलुतवं. 2 मुतभावं. 3 सभासुश्रेष्ठः . . भार्यासहितः कृतोदाहइत्यर्थः . 2222824 For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भार्योभवतुस्वतःशुभवामपिसवानिति ततःश्रीवल्लभोपिदुलास्ववल्लसततसंगतिहेतुतयाविततसौख्यकर्तगिरंतामुरसि #कर्वन सर्वतत्रत्यरीत्याविधायउर्वरितोतिलपरिक्रमणक्रमेणवाराणसीतलमलंकुर्वाणः केनचिदान्धधरणिगीर्वाणेनवि लगेर्यमाणेनस्वयमर्पमाणामडीचकारागण्यगुणपुण्यांमहालक्ष्मीनाम्नीमहीसुरकुमारीगणशिरोमणीरमणीयतरांरमणी मितिएतदेवसर्वसंक्षिप्यचतुर्भि: लोकैर्वदिष्यंत नाविठ्ठलनाथेनसमागर्मवर्णयति यस्यागंतुरितिद्वाभ्याम् विप्रयोगोविरहः 822288003888222222222222222222382382 यस्यागंतर्विप्रयोगप्रियस्याप्यागाद्रागाद्विप्रयोगासहिष्णोः // भूयोहर्षात्समुखंविठ्ठलेशोवंदेऽमन्दानंदमंदारमीशम् // 52 // B2822222222222222888888888888888888ssa नियोभिलषितोयस्पैवंविधस्यापिरागातरमहाद्धेतो:विप्रयोगासहिष्णोरितिविरोधाभासः परिहारस्तुविषाणांब्रह्मविदांबाह्य ई णानयोगःसमागमःसभियोयस्य अथवा विपाश्चयोगश्चित्तवृत्तिनिरोधश्चतप्रियायस्येतितथा तस्य तथास्नहबशाद्भगवति / रहासहनशीलस्येति अतएवभूयःपुनरप्यागंतु:पांडुरंगपुरमागच्छतः यस्याचायस्य संमुखं अभिमुखीवलेशः पांडुरंग 1 पाडांगपुरेकर्तव्यंयात्रानाद्वादिकं. For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Sheikossaarsuri Gyarmandie वास्तो विठ्ठलनाथाख्यस्तत्स्थलाधिष्ठाताभगवान् हातआविसमागमप्रयुक्तादाल्हादात् आगात् आगच्छतिस्म अथवा अयो टीका हर्षादित्येकंपदम् अधिकतराल्हादादित्यर्थः तमितिशेषः तं इशं सर्वसमर्थमाचार्य वंदे आभिवादये कीदृशं तं अमन्दे / ति अनल्पाल्हादस्प मंदारं कल्पवृक्षं ययेष्टमपरिमिततदातारमित्यर्थः यहा समागमप्रयुक्ताऽमन्दाल्हादनकृत्वामन्दः अत्वरःआरोगतिर्यस्पैवंविधं तदानामत्युदीर्णप्रेमनारपरतंत्रतयाशिथिलगतिमित्यर्थः अत्रपूर्वार्द्धउक्तलक्षणकोविरोधा मासः मुख्यालंकारस्तुद्वितीयामहर्षणजेदः समागममात्रस्यवांछितत्वेतदधिकस्याभिमुखागमनरुपार्थस्यलाात् लक्षणं तुकुवलयानंदे वांछितादधिकार्थस्पसंसिद्धिश्चपहर्षणमिति शालिनीवृत्तम् लक्षणंतु शालिन्युक्ताम्तौतगौगोब्धिलोकैरि ति // 52 // अभिमुखागमनमुक्वासमागमप्रयुक्तनानंदंवर्णयंतःउभावपिनुवन्ति पुलकितावीत आचार्यविठ्ठलौ श्री मल्लभाचार्यश्वश्रीपांडुरंगविठ्ठलनाथश्चेत्येतोद्वौमुदा समागमावसरध्याननिताऽऽनन्देन नुमःस्तुमः बहुवचनीशष्यादि। साहित्याभिप्रायं कीदृशातौ संगतौ अन्योन्यसमाजिगमिषयाअशिमुखमागम्यचन्द्रभागातीरेमिलितौ अथवा संगता। वितिसप्तम्यन्तंपदम्पमुदितावित्यनेनान्वेति अनहेतुः स्नेहेति स्नेहेनपरस्परविषयकनैसर्गिकानुरागणसंयती बद्धा विववर्तमानौ बधेकीलितसंयतावित्यमरः स्नेहचिन्हान्येवाहुविशेषणचतुष्टयेन पुनःकीदृशौतौ मिथःसमालिगितौ / / सम्यक्गद्गदगिरा इतरेतरस्यकुशलानुयोगपुरःसरं परस्परेणाश्लिष्टौ तथा पुलकितौ संजातरोमांचौ तथा मिथःप्रकटि // 58 // ade2222222222222224 For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | ताशयौ अन्योऽन्यस्याग्रेव्यक्तीकृतास्वस्वाभिप्रायौयान्यांतो आशयश्चात्रसतोभविष्यामीत्यादिरूपः मिथपदेदहली / दीपकवायत्रान्वेति नन्वीश्वरत्वान्नित्यमवियुक्तयोरपिकिमर्थमियंलोकवल्लीलेल्याशंक्यहेतुगविशिषंति जनेति जना नांमुहर्मुहुर्जन्ममरणशालितया आब्रह्मावनात् पुनरावर्तिनालोकानांहिते नसपुनरावर्ततइत्यादिदहरविद्यादिश्रुतिभिः पुनरावृत्तिशून्येमोक्षलक्षणे श्रेयास उद्यतौ तत्संपादयितुंकतोद्योगावित्यर्थः श्रेय प्रेयसोविवेकःकठवल्लीषुद्वितीयवल्ल्या 8282208222240238238 aacasszza पुलकितौसमालिंगितौमिथःप्रकटिताशयौस्नेहसंयतौ // जनहितोद्यतौसंगतौनुमःप्रमुदितौनिजाचार्यविठ्ठलौ // 53 // मवलोक्यः पुनःकिमताप्रमुदितौ एवंजनोद्धारार्थअवतारादिनिश्चित्यप्रकर्षण दृष्टौ अत्रसमागमकालिकमित्रस्वभाव वर्णनात्स्वाबोलंकारः यस्यवस्तुनोयत्स्वभावतातदाख्यानंस्वभाव इत्यलंकारशेखरेतल्लक्षणात् इममेवविश्वनाथाद यःस्वभावोक्तिपदेनव्यवहरंतविनायत्नमुयोराशयप्रकटनजनाहितकरणादिवांछिताथप्राप्तिवर्णनात्महर्षणभेदोपि लक्ष गंतुकुवलयानंदे उत्कंठितार्थसंसिद्धिविनायनंपहर्षणमिति कनकमंजरीवृत्तम् लक्षणतुग्रंथांतरे इहनरौरलौगोरसैः शरैः 2222228332223020302Raaraaaaa For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बास्तो. 2200000 | कनकमंजरीसरतामतति // 53 // अथश्रीविठ्ठलनाथाज्ञारूपहेतुसहितंविवाहकरणमाहुः तं नौमीतिद्वाभ्याम् यद्यपि / टीका | स्वभक्ताखिलदुःखहर्तुगवतोलीलाएकोमुख्यः केवलोवा योरसस्तेनपूर्णःएकेमुख्यान्यकेवलाइत्यमरः अर्थात्गार्हस्थ्य प्रवृत्तिप्रयोजकपाकृतविषयासक्तेर्गधेनाप्ययुक्तः तथापिविलेनतवसुतः स्यां तथा तदनुसारेण करु परिणयेतियावत् | इति ह स्फुटमुक्तासन योद्वितीयमाश्रमं गार्हस्थ्यलक्षणद्वितीयाश्रममशूशुमत अस्यकाव्यस्यकवयोनसमर्थाविशेषणे साधो / रिवगृहस्थस्यशेषास्त्रयइवाश्रमाइतिभारतारादिषुप्रशंसनातसर्वगार्हस्थ्याश्रमेणशोभन्ते अयंत्वीश्वरत्वात्प्रत्युततंशोशि तवान्तंश्रीमदाचार्थनौमिस्तौमि तथाचश्रीविठ्ठलाज्ञापालनायवक्ष्यमाणरीतिकलोकोपकारायचगार्हस्थ्यमंगाकतवतोन तपाकृताऽसत्येत्याशयावागीशपदेन अयंप्रमत्तस्यवनेष्वपिस्पाद्यतःसआस्तेसहषट्सपत्नः जितेंद्रियस्यात्मरतेव॒धस्यगृ। हाश्रमःकिनुकरोत्यवद्यमित्यादिनाश्रीभागवतोदितस्यगीतायांच ब्रह्मार्पणंब्रह्महविर्मद्याजीमांनमस्कुरु नियतंकुरुकर्मत्वं ससंन्यासीचयोगीचेत्यादिनोक्तस्यगृहेस्थित्याब्रह्मभावात्सर्वसत्कर्मकरणरूपस्यभगवत्सिद्धांतस्यसनिश्चयज्ञानेनगृहाश्रम |स्तैःस्वीकृतइतिबोध्यते ननुमित्रसंगतिस्त्वीश्वरत्वात्सार्वदिक्येव तथासत्यवमाज्ञापनेविडलीकप्रयोजनमित्याशंक्य | तदाहुःअन्वर्यतामिति विठ्ठलइतिस्वाभिधानस्य अनुगतार्थतां यौगिकतांप्रकाशयितुमेवमुक्तइतिसंबंधःयोगस्तुविदाज्ञा // 51 // नेनठाःशन्यायजीवास्ताल्लात्यंगीकरोतीतितथा ठश्चशून्येप्रकीर्तितइत्येकाक्षरकोशः इदहिविलेशावतारेबहूद्धारकरणात 20328casee223tacasace 2RBSE eeeeezza म For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुनिष्पन्नंअतः सर्वसुस्थम् अत्रपरिणीतवानित्यनुवाद्वितीयमाश्रममशशातेतितस्यैवार्थस्यसंयंतरेणनिरूपणात्पर्या योक्तमलंकारः पूर्वार्द्धज्ञानशून्यान्जीवानुद्धर्तुमित्यनु क्वानिजनाम्नोन्वर्थतांप्रथयितुमितिचमत्कृतप्रकारांतरेणतस्यैवार्थ स्यकथनात्सएव लक्षणत्वाहदंडी अर्थमिष्टमनाख्यापसाक्षात्तस्यैवसिद्धये यत्प्रकारान्तराख्यानंपर्यायोक्तंतदिष्यतइति बहुगुणशालिभिराचारंगीकारेणगृहाश्रमस्यशोभातिशयरूपगुणोद्भववर्णनादुल्लासोऽपि लक्षणतु कुवलयानन्दे एकस्य 20pmea2222222222002202taaaase तंनौमियोहरिविहाररसैकपर्णोऽप्यन्वर्थतांप्रथयितनिजनाम्नउक्तः // स्यांत्वत्सुतःकुरुतथेतिहविलेनवागीशआश्रममशूशुभतद्वितीयम् // 54 // Beseaaaaaan22282228803zeazza28222224220 गुणदोषास्यामुल्लासोऽन्यस्पतीयदीति तत्रकल्पचतुष्टयेएकस्यगुणनान्यस्यगुणइतिप्रथमकल्पस्यउदाहरणमिदं अथगार्ह स्थ्यस्पइतराश्रमापक्षयोत्कर्ष आचार्यकर्तृकर्तदंगीकारबीजभूतत्वातकिंचिन्निरुप्यते तत्रमनुः तृतीयाध्यायश्लो. ७७यथावायुसमाश्रित्यवर्ततेसर्वजंतवः तथागृहस्थमाश्रित्यवर्ततेसर्वआश्रमाः यस्मात्रयोप्याश्रमिणोज्ञानेनान्नेनचान्व। हम् गृहस्थेनैवधार्यन्तेतस्माज्ज्येष्ठाश्रमोगही ससंधार्यःप्रयत्नेनस्वर्गमक्षयमिच्छता सुखंचेहेच्छतानित्यंयोऽधार्योदुर्बलेंद्रि For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वस्तो यैरिति ज्ञानेनान्नेनचान्वहमित्यत्रज्ञानेनआचार्यतयावेदार्थव्याख्यानेनेतितत्स्मृतिव्याख्यातॄणांकुल्लूकाट्टादीनामाशयः टीका तथापुनःषष्ठाध्यायश्लो. 87 88 9. ब्रह्मचारीगृहस्थश्चवानप्रस्योयतिस्तथा एतेगृहस्थपावाश्चत्वारःपृथगाश्रमाः सर्वेषामपिचैतेषांवेदस्मृतिविधानतः गृहस्थउच्यतेश्रेष्ठःसत्रीनेतान्विक्षर्तिहि यथानदीनदाःसर्वसागरेयांतिसंस्थिति 18म् तथैवाश्रमिणःसर्वगृहस्थयान्तिसंस्थितिमिति दक्षोपिस्मरति देवैश्चैवमनुष्यैश्चतिर्यग्भिश्चोपजीव्यते गृहस्थाप्रत्यहं यस्मात्तस्माज्ज्येष्ठोगृहाश्रमी त्रयाणामाश्रमाणांचगृहस्थोयोनिरुच्यते सीदमानेनतेनैवसीदंत्यत्रपरेत्रयः मूलपाणोभवत् / स्कंधस्तस्माच्छारखाश्चपल्लवाः मूलेनैकेननष्टेनसर्वमेवविनश्यति तस्मात्सर्वप्रयत्नेनरक्षणीयोगृहाश्रमी राज्ञाचान्यस्त्रिभिः पूज्योमाननीयश्वसर्वदति एवमितरत्रापिस्मृतिपुराणादिषु प्रसिद्धतरेर्थकिंविस्तरेणेतिविरम्यते वसन्तति || लकावृत्तम् // 54 // अथकथंद्वितीयमाश्रममशूशुभतेत्याकांक्षायांविवाहप्रकारमाहुः कश्चिदिति कश्चित् अनिर्दिष्टः / आश्वलायनशाखीयः प्रविति प्रणा पांडुरंगविलनाथेन स्वाक्तत्वात्प्रेरितः एतल्लक्षणकःकश्चिच्छ्रीवल्लभाख्योमद वतारोमुष्मिदिनेऽत्रायास्यतितस्मैत्वंस्वकन्यादेहीतिनियुक्तः विश्वर्यः आन्ध्रविल्लनाटीजातीयःकाश्यांकृतनिवासोवे | दात्यासीश्रेष्ठब्राह्मणविशेषः समुपेत्य स्वयमेवसंमुखमागत्य स्वां कन्यां आत्मीयपुत्रिकां यं श्रीवल्लभाचार्य स्वीकार्य // 6 // वेदाम्पासाहवेद्विपइतिनिरूक्याविप्रशब्दस्यार्थीयं, 222222222222222222880038222222222242 kaa832222222222388888 For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ब्राह्मविवाहविधिनातेनस्वीकृतांकृत्वा कृतेति कृतंकार्यकर्तव्ययेनसतथाकृतकृत्यइतियावत् आसीत् बाव यंस्वीका त्पत्र अण्यन्तावस्थायांकर्तुराचार्यस्यण्यंतावस्थायांहकोरन्यतरस्यामितिवैकल्पिकंकर्मत्वम् कारयतिकटंदेवद / |त्तम्कारयतिकटंदेवदत्तेनेत्यादिवत् कीदृशींकन्यां सौंदर्येति वनानांसमूहोवन्या पाशादियोयः बन्यावनसमूहेस्यादि त्यमरः सौंदर्यस्परूपातिशयस्य वन्येव वन्या तां अपरिच्छिन्नचारुभावामित्यर्थः यस्वीकारितवान् सःअयंश्रीमदाचार्यः PR888888888888888888888888888888888884 कश्चित्पभुप्रेरितविप्रवर्यःसौन्दर्यवन्यांसमुपेत्यकन्यां // स्वीकार्ययंस्वांतकार्यआसीत्सायंसमुद्बार्यनरोऽधिरायात् // 55 // अधिरायात् अधिकंदेयात् कर्मणस्त्वनुपलभ्यमानत्वात्कर्मगुप्तंचित्रम् वस्तुतस्तुसःश्रीमदाचार्यःअयंशुजाबहविधि अधिरायादितिसंबंधः अयःशुभावहोविधिरित्यमरः विवाहरूपस्यनिरतिशयशुभावहविधेरुपांतत्वात्स्वसेवायोपि 18 | तद्दानयोग्यमितिभावः कीदृशः सः समुद्धार्येति स्ववंशपरंपराद्वारासम्यक उद्धर्तव्याः नराः माःयेनैवंविधः नरोमत्यै For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Jian वास्तो. 8800000000000000000000000000000032 |ऽर्जुनेऽच्युतइतिहैमः अथवासमुत् विठ्ठलनाथस्यतादृशाज्ञावशातूसानंदः तथा धार्योत धार्या उद्धरणीया नरा येनसःसे टीका न्यतयाधारणीयोभगवान्येनतिवाएतनस्वकुलद्वारानकजीवोद्दिधीपिविवाहेहेतुतयाबोधिता अत्रसौंदर्यवन्यामिति / रूपकम् श्रीविठ्ठलनाथाज्ञाविषयत्वात्सतततत्संगप्रयोजकत्वाच्चेष्टस्यविवाहस्यविनायनंसिध्ध्यापहर्षणम् समुपेत्यस्वी कार्येत्यादिपदसूचिताविश्वर्यनिष्ठाश्रीमदाचार्यविषयकभक्तिः कविगतांतांपुष्णातीतिप्रेयोलंकारोपि समुद्घार्यनरइतिवि |शेषणस्यसाभिप्रायत्वात्परिकरश्च लक्षणानितुप्रपंचितानिप्राक् इंद्रवजावृत्तम् // 55 // अथदिग्विजयत्रयानंतर | आचार्यः श्वशुरगृहात्पत्नीमानीयअडेलग्रामेकाशीसमीपेचरणाद्रौविशेषतोगोवर्धनेचास्छितवन्तः तत्रांडेलग्रामश्रीगोपी | नाथाख्योबलदेवावतारश्चरणाद्रौ श्रीविहलशाख्याश्रीकृष्णावतारश्चजातइत्याशयेनाहुः यस्यति नन्दस्यगृहेकृष्णाइवय स्यगृहेसः विठ्ठलः वै निश्चयेन प्रभुः पुरुषोत्तमः देवसुखाय दैवजीवानां पक्षे देवसमूहस्यच सौख्याय प्रादुरासीत् उभयार्थगर्भविशिषन्ति उल्लसत्कलइत्यादि उल्लसन्तीगोपीनाथाख्यापक्षबलभद्राख्याचकलायस्यसःस्वस्यकलावंतुउ तंबलदेवेनवश्रीभागवतेसाम्बविवाहप्रसंगे ब्रह्माभबोहमपियस्यकलाः कलायाइति अंशवृद्धावपिकलेतित्रिकांडशेषः यद्वा कलाश्चातुर्य पक्षे कलःअव्यक्तमधुरामुरलीशब्दश्च पुनःकिंभूतः सद्वचाः समीचीनं टिप्पणीविद्वन्मंडनादिरूपं पक्ष गीतादिरूपं च वचनं यस्य सः अतएवआसति आसुरमतानि भिनत्तीतितथा पक्ष असुराणांदैत्यानां आसुरस्यदे Desde eReDDDDDDESSEBBBBBBBBBBDB: नां आसुरस्पदै // 6 // For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Paaaaaaaaaaaaaa88888880saasacassssssa त्यसमूहस्यवा भेदकः ब्रह्मादिभिस्तथाभ्यर्थनात् एवंभूतं पुरनिदर्शनीकृतमृगनातितिलकालंकृतालतलंतस्वसुतमुदी क्ष्यजातोत्सवः जातउत्सवोआनन्दातिशयोयस्यतादृशः सवल्लभाख्यावल्लोनप्रियेणपुत्रेणसहितोवाप्रसंगात्स्वाचायः कल्याणं रातु ददातु लोकेपि महांतः पुत्रजन्मनिस्वीयेत्यःपारितोषिकाणिवितरन्ति तथात्रापि पारितोषिकत्वेनस्वी येयोऽस्मत्यंशुअंददात्वितिभावः जातउत्सवोयस्मादितिव्याख्यानेतुजातोत्सवइतिप्र विशेषणंनवाख्यानेषुतृतीयाख्या यस्यालयेदैवसुखायसद्वचा:प्रादुर्बभूवाऽसुरभित्सवैप्रभुः // नंदालयेकृष्णइवोल्लसत्कलोजातोत्सवोरातुसवल्लभःशुभम् // 56 // ने दशमस्कंधेचतथादर्शनात् अत्रीविहलेशपोःसुततयाविर्भावनप्रस्तुतांगत्ववर्णनात् द्वितीयउदात्तालंकारभेदः लक्षणं तुकाव्यप्रकाशे उदात्तंवस्तुनःसंपन्महतांचोपलक्षणमिति एतद्व्याख्यायांवर्णनीयर्थमहतांपुंसांरामादीनामुपलक्षणमंगत्वं चोदात्तमितिकमलाकरमहः स्पष्टंचैतदेवसाहित्यदर्पणकुवलयानन्दकाव्यादर्शप्रभृतिषु इहविशेषणमहिम्नावगतस्यक 1 पांडुरंगपुरे श्रीविठ्ठलनाथेनाचार्यानपत्युक्तमासीत् यदाहंभवद्गृहेवतरिष्यामितदाअकृत्रिमकस्तूरिकातिलकसहितःप्रादुर्भविष्यामीति. B8888888888888888888sasses For Private and Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व० स्तो टीका BASSBBSBS 22000000000 20888888aeseasest विनिष्ठस्यश्रीविखलेशविषयकरत्याख्यभावस्यआचार्यविषयकअत्यंगत्वात्प्रेयोऽलंकारोपि लक्षणंतूक्तमाशाधरभट्टेनालंका रदीपिकापरिशेषप्रकरणे जावस्यचापरांगत्वेप्रेयोऽलंकारईरितइति नन्दालयेकृष्णइवेतिसावयवाश्लेषोपमाचदंड्याद्युक्त | लक्षणिकास्फुटैव शुभवितरणजातोत्सवत्वस्यहेतुत्वात्पदाथहेतुकंकाव्यलिंगमपि हेतोर्वाक्यपदार्थत्वकाव्यलिंगनिगद्य | तइतिविश्वनाथोक्तेः इंद्रवंशावृत्तम् // 56 // अथ श्रीविठ्ठलाचार्यद्वारापुनरधिकतरंपरमतनिराकरणजगदुद्धरणादिन णीतवंतआचार्यचरणाइत्याशयेनभूयोमायावादव्युदासादिवर्णयंति मदमभिनदित्यादिना यःउद्भूतानां मदवशात्प्रमाण थमप्यनाद्रियमाणानां तथा निरंकुशानां अंकुशवत्प्रशासकंगुर्वादिकमप्यगणयतां निरादयःक्रांताद्यर्थेपंचम्येतिसमासः निष्क्रमणंचात्रतदतिलंघनमेव अतएव अवि जनतां जनसमूहं ग्रामजनबंधुत्यस्तलितिसमूहाथैतल वंशयतां सन्मार्गा | उच्यावयतां अवहेतुग:विशेष्यं दुर्मतिकृतिनां दुष्टबुद्धयुत्पादनेनिपुणानां काणादादिवादिनां अथवा दुर्मतानिसन्त्ये | पामितिदुर्मतिनः तेचतेतिनश्चेतितथातेषां मदं गर्व अभिनत् श्रीविठ्ठलाचार्यादिद्वाराससिद्धांतस्थापनेनविशेद सः विभु: ईश्वरः श्रीवल्लनाख्यो जयति अथवा सविशुः एवंकरणसमर्थनविशुनाश्रीविलेनसहवर्तमानः स्वमार्गग्रंथेषु वि अपशब्दौ विठ्ठलाचार्यपरतयासुप्रसिद्धौ अस्मिन्पक्षे सइतिशेषःस्थाप्यविषयंबोधयन्तोविशिषन्ति हरीति देवादिविष पिणी रतिर्भावः हरौ अगवति यो भावस्तेन भूषितःअलंकृतः आवेभूषणत्ववर्णनेनतेषामितरत्रानादरःसूचितः लोकेइत 828eeeeeeeeeeeeeee eeeeeeeeeeeee // 62 // For Private and Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रापेक्षयामणिसुवर्णादिभूषणेषुसंरक्षणादिरूपाधिकतरादरदर्शनात अथवा समोहंसर्वभूतेषुइत्यादिवाक्यैरविषमस्येश्वर स्यमदभेदनेकिंवीजमित्यतआहुः हीत हरिभावाय लक्षणयातत्प्रख्यापनार्थ भूषितः सुविउषितः कृतनिवासः तदर्थ / अमाववतीर्णइतियावत् तथाच यदर्थतन्त्रोनविहन्तिविक्रममितिदशमस्कंधोक्तन्यायायुक्तंतदिदमितिभावः नचवैषम्यं शंक्यम् यदायदाहिधर्मस्य परित्राणायसाधूनामितिगीतावाक्याश्यां अधर्मस्यदुर्द्धदांचोच्छेदस्यवैषम्यानापादकत्वनि श्चयात् यद्वा एतादृशसामर्थ्यकुतइत्यतआहुः हरीति हरेवः तेनभूषितः हरित्वविशिष्टःसाक्षाद्भगवानित्यर्थः अतो नकाप्यनुपपत्तिरित्यभिसंधिः वादिषुउक्तविधमौद्धृत्यंतुयथा काणादाःश्रुतिसिद्धमपिईश्वरोपादानकत्वंजगतोनमन्यन्ते / | मीमांसका प्रमाणमूर्द्धन्यस्यापिवेदस्वबहुपुजागेष्वर्थवादत्वेनस्वार्थअप्रामाण्यमूरीकुर्वन्ति एवंमायावादिनेोपिश्रुतिसूत्रा दिसिद्धब्रह्मणोऽप्राकृतविशेषवत्त्वादिकमरोचयन्तआनन्दमयाद्यधिकरणानिप्रसह्यान्यथैवनयन्तीतिदिक् एवंनिरंकुश त्वमपिगुरुवेदादीनांचांतिकल्पितत्वाविशेषादित्याद्यूयं तेषांशकत्वंतुपाद्मोनरखंडीयपाखंडोत्पत्यध्यायादिषुस्फुटमेवे त्यलं अत्रहरिभावभूषितइतिविशेषणस्यसाभिप्रायत्वात्परिकरोऽलंकारः लक्षणंतुसाहित्यदर्पणे उक्तिविशेषणैःसाभिषा यै परिकरोमतइति नचबहुवचनादनेकसाभिप्रायविशेषणसत्वएवतत्संभवइतिशंक्यं कुवलयानन्देतादृगेकविशेषणवत्त्वे पितदंगीकारात प्रपंचितंचैतत्तत्रैव यत्साभिप्रायैकविशेषणसत्वेपिपरिकरोभवतीति किंचेह हरिक्षावेनसिंहत्वेनभूषितइ PRODDDDDDDDDDDDDDD2 228333333 +BOBETARER аааааааааааааааааа For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व स्तो Rececreampadavaz8000 त्यप्यर्थोभवति हरिर्वातार्कचंद्रेद्रयमोपेन्द्रमरीचिषु सिंहाश्वकपिलेकाहिशुकलोकान्तरेषुचेतिविश्वः तथाहि सिंहोपि उमटीका द्धताना मदादविनीतानां अविनीतःसमुद्धतइत्यमरःअतएवनिरंकुशानां अंकुशेनाप्यशक्यनिरोधानां अशक्यनिरोध / त्वादेवजनतां विवंशयतांशुंडादिगृहीतान्जनान् अमौपातयतां दुर्वादिवत्प्रबलानांगजानांमदभिनत्ति तथाच प्रस्तुत | स्वाचार्यवर्णनेन अप्रस्तुतसिंहवृत्तांतोऽपिप्रतीयतइतिसमासोक्तिरलंकारः समासोक्तिःपरिस्फूर्ति प्रस्तुतेऽप्रस्त मदमभिनदुद्भूतानांदुर्मतिकृतिनांनिरंकुशानायः // अंशयतां विजनतांसविभुर्हरिभावभूषितोजयति // 57 // तस्पचेदितिकुवलयानंदेतल्लक्षणात् यत्तुदंडी वस्तुकिंचिदभिप्रेत्यतत्तुल्यस्यान्यवस्तुनः उक्तिःक्षिपरूपत्वात्सासमा सोक्तिरिष्यतइत्यप्रस्तुतवर्णनात्मस्तुतप्रतीतोसमासोक्तिमाह तद्वैचित्र्यार्थमितिनव्यानाद्रियन्ते अतएवोक्तं तद्वयाख्याक ताप्रेमचन्द्रेण वस्तुतस्तुसमासोक्तावस्यामुपमानस्यैववाच्यत्वमुपमेयस्यैवगम्यत्वमितिननियमः उपमयादप्युपमानप्रती तौतदभ्युपगमस्यौचित्यादित्यादिनिरूप्यते अतएवाग्रदण्डिनैव यत्रोक्ताद्गम्यतेऽन्योर्थस्तत्समानाविशेषणः सासमा Peac0000samacress2088003888888888 // 63 // eema For Private and Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Recemswww2018settes0000000 सोक्तिरुदितासंक्षेपार्थतयावुधैरिति तत्रकार्यविशेषणलिंगानामन्यतमेनार्थांतरपतीत्यासमासोक्ते स्वविध्यादिहचनिरंक शानामित्यादिविशेषणबलात् गजवृत्तांतप्रतीतेर्द्वितीयासमासोक्तिः तत्रापिहरिमावेतिविशेषणस्यश्लिष्टत्वात् उद्धताना। मश्लिष्टत्वाच्चभिन्नाभिन्नविशेषणासमासोक्तिरियम् तत्रापिसिंहगजवतआचार्यवादिनोरतिविक्रमेतराऽजय्यत्वबोधना च्छ्लाघोपाधिकेयम् यथोक्तंभोजराजेन प्रतीयमानेवाच्येवासादृश्येसोपजायते श्लाघांगहामुनोतदुपाधीन्पचक्षते विशेष्यमात्रभिन्नापितुल्याकारविशेषणा अस्त्यसावपराप्यस्तितुल्यातुल्यविशेषणा संक्षेपेणोच्यतेयस्मात्समासोक्ति रियंततः सैवान्योक्तिरनन्योक्तिरुयोक्तिश्चकथ्यतइति दीडनाप्युक्तं विशष्यमात्रभिन्नापितुल्याकारविशेषणा अत्य सावपराप्यस्तिभिन्नाभिन्नविशेषणति जिन्नमश्लिष्टं अभिन्नंश्लिष्टंएतेनेहहरिमावेतिविशेषणनसादृश्यस्यवाच्यत्वेपिनस: मासोक्तिसंगः प्रतीयमानवाच्येवासादृश्येसोपजायतइत्युक्तेः तेनसमासोक्तिपरिकरयोरंगांगिभावःसंकरः गीतिरार्याट8 त्तम् // 57 // ननुमददकिंशुष्कतकैरेवकृतआहोस्वित्प्रमाणमूलकैस्तीरतिसंशयेप्रमाणमूलकरेवेतिसिद्धांतयितुमाहुः निस्सार्येति स प्रसिद्धोविप्रराजावेदाभ्यासिब्राह्मणानांराजा नृपवत् धर्माधर्मपरीक्षयाप्रशासकोऽनुल्लंघनीयवचनोनिरति शयवैदिकसमृद्धिमान्अतिप्रधानःश्रीमदाचार्यः पातु अस्मान्रक्षतु राजाहःसखिभ्यइतिटच् वेदाभ्यासाद्भवेद्विपइति | निरुक्तिः राजत्वमेवरूपकेणद्रढयन्ति सच्छास्त्रेत्यादिना सन्ति वेदानुकूलानि यानि शास्त्राणि चतुर्लक्षणीप्रमृतीनि Hassuest2888888888838aaaaaaaaaaaaai For Private and Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तो. का काणादादिनयान्व्यावर्तयितुंसदिति तद्रूपायेनिषंगास्तूणाः तूणोपासंगतूणीरनिषंगाइषुधियोरित्यमरः तन्मध्यात निस्सार्य उद्धृत्य तथा वचनकचापे वायूपएकस्मिन्नेवधनुषि धनुश्चापौधन्वशरासनकोदंडकार्मुकामितित्रिकांडी एक है। पदानिपुणस्ययोद्धावत्युद्धधनुषोऽअंगवतएकस्यापिवचसोऽपराहतिर्बोध्यते आरोप्य संधाय मुक्तैःदुर्वादखंडनाय / विसृष्टैः पट्यक्तिबाणैःपव्योनिपुणायायुक्तयस्तद्रूपैः शरैःकरणैः अथवापट्टितिक्रियाविशेषणं निपुणंयथास्यात्तथेत्यर्थः // 64 // etadasdasdasdsstadenzatocasa निस्सार्यसच्छास्त्रनिषंगमध्यादारोष्यमुक्तैर्वचनैकचापे // दुर्वादयोधान्पटुयुक्तिवाणैःपाणीनशत्पातुसविपराजः // 58 // दुर्वादयोधान् सांख्यपातंजलकाणादमायावादादिसिद्धान्तरूपान् अटान् वेदविरोधइहदुरुपसर्गार्थः प्राणीनशत् प्रर्षे णनाशितवान् प्रपूर्वान्नश्यतेर्णिजंताल्लुडिरूपम् उपसगादसमासेपिणोपदेशस्यतिणत्वम् तान्खंडितवान्इत्यर्थः / एतेषांखंडनंच व्यासदर्शनद्वितीयाध्यायादिषुस्फुटम् उचितंचैतद्वेदानुकूलयुक्तिभिःखंडनमिति यथाहद्वादशाध्याये / मनु: आर्षधर्मोपदेशंचवेदशास्त्राविरोधिना यस्तकेंणानुसंधत्तेसधर्मवेदनेतरइति अतएवश्रीमदाचार्याअपिवैदिकीना 20000000000aadamasazaareau // 64 // For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir arma BBBBBBBBBBBB: मेवयुक्तीनावेदार्थप्रतिपत्तौहेतुतांवदन्ति भाष्ये अलौकिकोहिवेदार्थोनयुक्त्याप्रतिपद्यते तपसावेदयुक्त्यातुप्रसादात्पर |मात्मनइति तत्वार्थदीपेतु तपसावेदयुक्त्यावेतिपाठः एवमिहसच्छास्यांदषुतूणत्वाद्यारोपात्समस्तवस्तुविषयंसांगरूपकं| लक्षणंतु विश्वनायः रूपकंरूपितारोपाद्विषयेनिरपन्हवे तत्परंपरितंसांगनिरंगमितिचत्रिवेत्युक्वापरंपरितभेदान्निरूप्याह अंगिनोपदिसांगस्यरुपणंसांगमेवतत् समस्तवस्तुविषयमेकदेशविवर्तिच आरोप्याणामशेषाणांशाब्दत्वेप्रथममतम् पत्रकस्यचिदार्थत्वमेकदेशविवर्तितदिति इत्यंब्राह्मणजातावसंभवित्वात्समर्थनीयराजत्वमिहब्राह्मणोपयोग्यारोपिततू / णादिसाहित्यस्पशरनिक्षेपनैपुण्यस्यदुर्वादाख्यपरयोघवधस्यचवर्णनेनसमर्थितमितिकाव्यलिंगमप्यलंकारः लक्षणंतुक | वलयानन्दे समर्थनीयस्यार्थस्यकाव्यलिंगसमर्थनमिति इदंचपदार्थेवाक्यार्थस्यहेतुत्वरूपंकाव्यालिगं अतएवास्यद्वैविध्य मुक्तंसाहित्यदर्पणे हेतोर्वाक्यपदार्थत्वेकाव्यलिंगनिगद्यते एतत्पपंचश्चकुवलयानन्देपिस्फुटः उक्तलक्षणकमिन्द्रवजा वृत्तम् // 58 // नन्वेवंप्रमाणमूलकतकैटुर्वादानिराकृताइत्युक्तं तथापिनास्तिकमतसंसर्गात् येषांजीवानांवेदप्रामा ण्यमेवसंदिग्धतेषां कयंताशतर्काश्चित्तमधिरोक्ष्यन्तीत्याशंक्यनगवद्भक्त्युत्पादनेनउपधर्मप्रयुक्ताशेषसंशयास्तैरेवदूरी कृताइत्याशयेनाहुः उपधर्मेति यइतिशेषः यःआचार्यः कलीति कलियुगरुपेणचंडेनचक्रवातेनप्रेरितं उपधर्मदवानलं उ पधर्माःवेदविरोधिनःपाखंडधर्माः शाक्तकापालिकबौद्धजन्यदिगंबरादयः अतएवचतुर्थाध्यायेस्मरतिमनुः श्लो. 147 BEELSESSBBSBSB233a2zzeReZZLZLEREDETI For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वस्तो टीका वेदमेवाभ्यसेन्नित्यंयथाकालमतन्द्रितः तंयस्याहुःपरंधर्ममुपधर्मोन्यउव्यतइति श्रीभागवतेचसप्तमस्कंधेपंचदशाध्याये उपधर्मस्तुपाखंडइति तद्रूपंवनाग्निं हरिभक्तिरसै भगवद्भक्त्यास्वादैः पक्षेतद्रूपैरसैर्जलैः अथवा हरेरिन्द्रात्सकाशात् भक्तिः भागःविश्लेषइतियावत् येषांतादृशैजलैःइन्द्रदृष्टजलैरितियावत् यहा हरेःसूर्यातसकाशातभक्तिआगइत्यादिपूर्ववत् सूर्यकि रणविसृष्टैरित्यर्थः पानिरादित्यस्तपतिरश्मिभिस्तानिःपर्जन्योवर्षतीत्यादिश्रुतिभ्यः स्वगोभिर्मोक्तुमारे पर्जन्यकाल उपधर्मदवानलंद्रुतंकलितीवानिलचकनोदितम् // हरिभक्तिरसैरशीशमद्गुरुमानन्दघनंतमाश्रये // 59 // ARGARH 0000000000000000 आगतइतिश्रीभागवतोक्तेश्च अयहरिर्दिवाकरसमीरयोः यमवासवसिंहांशुशशांककपिवाजिषु पिंगवणेहरिद्वर्णेभेकोपेंद्रय माहिष्वितिहैमः जलेशरीरधातौचपारदस्वादयोरसइतित्रिकांडशेषः द्रुतं शीघ्रं अशीशमत् शमितवान् तं आनंदघनं ब्रह्मत्वादानन्दसान्द्रं पक्षेआनंदयतीत्यानन्दः पचाद्यच् तादृशंमेघं घनस्यात्कांस्यतालादिवाद्यमध्यमनृत्ययोः // 65 // नामुस्ताब्दौघदाढर्येषुविस्तारेलोहमुद्गरे त्रिषुसान्द्रदृढइतिमेदिनी एतादृशं गुरुं दैशिकंश्रीवल्लभाख्यं आश्रये सेवे पक्षे गुरु 0000000 For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobaith.org Acharya Shri Kallassagarsur Gyanmandir 2800amer 8000000000 0000000pmea महान्तं प्रबलदवाग्निशमनक्षममितिमेघविशेषणम् अस्मिन्श्लोकेगुरुपदोपादानान्मुख्यतयास्वशिष्यचित्तगता पाखंड धर्मकतनातिभक्तिप्रतिपादनैर्वारितेतिज्ञायते वादनिरासस्येहपूर्वसुनिरूपितत्वात् अत्रउपधादिषु दवानलत्वाद्यारोप पर्वकंआचार्येषुमेघत्वारोपात्सकलरूपकमलंकारः उक्तंचदंडिनातामांगुलिदलश्रेणिनखदीधितिकेसरम् ध्रियतेमूर्धिभूपालै वच्चरणपंकजम् अंगुल्यादौदलादित्वंपादेचारोप्यपद्मताम् तद्योग्यस्थानविन्यासादेतत्सकलरुपकमिति तच्चश्लेषगर्भ : हरिभक्तीत्यादौश्लेषसत्वात् वैतालीयंवृत्तम् लक्षणंतु षड्विषमेऽष्टौकलास्ताश्चसमेस्युना॑निरंतराः नसमात्रपराश्रिताकला वैतालीयेतेरली गुरुरिति // 59 // ननुइत्यंनिराकृतापित्रान्तिः सद्वस्तुमात्रपतिकूलतयाकलिकालेनपुनरुत्पाद्येत अतः कयं सर्वाशेनतन्नित्तिरित्याशक्य अगवद्गुणकथया कालबाधामप्याचार्याएवनिगृहंतीत्याशयेनाहुः कलीति कलियुग रूपेणतज्जन्यक्लेशरूपेणवाभयमोहादिहेतुत्वात् कुंडीलनाभुजंगेन कुंडलीगूढपाच्चक्षुःश्रवाःकाकोदरःफणीत्यमरः दष्टाः कृतदंशाः ये जनाःजन्ममरणशालिनोजीवास्तान् ललितेत्यादि ललिता निवृत्ततषरित्यायुक्त्यासर्वमनोहरा याअच्युतस्य / अगवतः केलीनां सर्गविसर्गादिभेदेन दशविधानां बाल्यचरितादीनां च लीलानांकथास्तद्रूपममृतम् अलं पर्याप्तं परि पाय्य परितःपाययित्वा अजिजीवत पुनर्जीवितानकरोत् अत्र भाजनासेत्यादिनाउपधाहस्वविकल्पाद्दीर्घोपधत्वं ललितामनोहरा अच्युता अविहताश्चकेलयोयस्पतस्पहरे कयेतिवा तस्यैवसर्वमनोज्ञाऽप्रतिहतक्रीडत्वात् लोकेपि For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kallassagarsuri Gyanmandir वस्तो टीका सर्पदष्टस्पापिकदाचित्सुधाप्राप्तिश्चेत्तस्यपुनर्जीवनप्रसिद्धं कीदृगमृतं निजास्पविधोः स्ववदनचंद्रात् गलितं | स्पंदित विधुःसुधांशुःशुलांशुरितिचंद्रपर्यायेष्वमरः मुखेचंद्रतादात्म्यात्तस्पचमुधांशुत्वात्ततःपीयूषस्त्रवणमुचितम् एव मननश्लाकेन श्रीमदाचायाहिदैवजीवान्प्रत्यहंनियमेनसुबोधिन्यादिग्रंथान्श्रावयंतिस्मतिचरितसंग हीतम् विधोः | भगवद्पस्प विधुःश्रीवत्सलांछनइत्यमरः विभोरितिपाठे कालकर्मादिप्रयुक्तसर्वदोषनिवर्तनसमर्थस्प तस्य कलिकुंडलिदष्टजनानजिजीवदलंपरिपाय्यनिजास्यविधोः // गलितंा तक्रपामयितस्यविधोः // 6 // abp8238 स्वाचार्यस्य कृपा अनिष्टनिवृत्तिपूर्वकमिष्टप्राप्तिहेतुरनुग्रह मय्यस्तु कठमुंडकयोः नायमात्माप्रवचनेनलयोन मेधयानबहुनाश्रुतेनयमेवैषवृणुतेतेनल यस्तस्यैषआत्माणुतेतर्नुस्वामितिश्रुतेः नाहंवेदैनंतपसेतिस्मृतेः नरोधयतिमा पोगोनसांख्पंधर्मउद्धवेत्यादिश्रीभागवतवचनेत्यश्वभगवतोनुग्रहैकलभ्यत्वात्तत्रापि आचायादेवविद्याविदितासाधिष्ठं पापयति आचार्यवान्पुरुषोवेदतद्विज्ञानार्थसगुरुमेवानिगच्छेदित्यादिसत्यकामब्राह्मणश्वेतकेतुविद्यामुंडकादिश्रुति // 6 For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aaaaaaaaaaa8888883082 BRE |भ्यो गुरुरूपायैव मुख्यसाधनायुतं तत्प्रार्थनं अत्रायमभिसंधिः भगवद्गुणानुवादादद्यापिहिविरुद्धोपिकलिः प्रत्युतत्वरितंफल साधकोभवत्येव कलौतद्धरिकीर्तनात् कीर्तनादेवकृष्णस्यमुक्तबंधःपरंव्रजेदित्यादिवाक्येभ्यः तर्हि यत्र भगवदास्यंवागीशोवक्तामहानुभावास्ताहगानुभविकाश्चश्रोतारः नामात्मकश्रीभागवतस्थागवल्लीलाश्चवाच्य | विषयः किमतःपरंवक्तव्यम् कोनामप्रसवितुं वराकः कलिरिति अत्रकलिप्रभृतिषुकुंडलित्वाद्यारोपातसकलरुपक मलंकारः पूर्वोत्तरार्द्धयोरतेयमकंशब्दालंकारः उअयोरपिलक्षणंतूक्तम् तोटकंवृत्तम् लक्षणंतु इहतोटकमं बुधिसैःप्रथितमिति // 6. // एवं कथाश्रावणेन संसारनाशादिरूपाण्यवान्तरफलानिपुष्टिमोक्षलक्षणं परमं फलंच देवजीवानां संपादितवंत आचार्याइति वदन्तः पुनर्मघत्वमारोपयन्ति पुष्टिमितिद्वाभ्याम् सवल्लभारख्यावा रिदः मेघः पायात् सारूप्यगर्भविशिषन्ति कीदृशःसः धर्मभृत् अगवद्धर्माणांसेवादीनांयागादिधर्माणांचपोषकः आचार्य स्वात् पक्षे धर्मस्य धनुष इंद्रचापेतिप्रसिद्धस्य धनुराकारकचिन्हविशेषस्यधारकः धर्मोऽहिंसोपमायोगोपनिष सुधनुष्य पीतित्रिकांडशेषः ननुधर्मप्रवतनेकिमुख्यसाधनंकिंचफलमित्याकांक्षायांतत्प्रवृत्तेःसाधनफलेआहुः पुष्टिमित्यादि यः आगमानां वैयासदर्शनादिसच्छास्त्राणां पुष्टि दृद्धिंकृत्वा पररसकलनैः परः पुरुषान्नपरकिंचितसाकाष्ठासापरागतिरि | त्यादिकठादिश्रुतिभ्यः पुरुषःसपर पार्थ मत्तःपरतरंनान्यत्किंचिदस्तिधनंजयेत्यादिस्मृतिभ्यश्वसर्वोत्तमः यो रसः पुरुषो 8000 200000 28001 For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir FEL व•स्तो . टीका तमः रसोवैसइतिश्रुतेः तस्य कलनैः भजनैः यद्वा परः सर्वेषुरसेषूत्तमो यो रसो भक्तिः तस्य कलनैः प्रापणेः सत्फल | िश्रियं सत्फलानाभगवत्साक्षात्कारादीनामुत्तमफलानां समृद्धिलक्षणां श्रियं संपदं तत्समृत्ध्युपयोगिनी ग्रंथरूपां वाणी वा कलयति रचयति तथाच सच्छास्वरद्धिधर्मप्रवृत्तेःसाधनं ततःशुद्धचित्तानांभगवद्भजनद्वारातत्साक्षात्कारादिश्च फलमित्युक्तंभवति पक्षे पररसकलनैः उत्तमजलवर्षणैः हेतुभिः अगमानां वृक्षाणां पुष्टि पोषणं कृत्वा सत्कलाश्रि |यं सत्फलेत्युपलक्षणम् समीचीनफलपुष्पादीनांसमृद्धः श्रियं रचनां तत्समृद्धिप्रयुक्तांभूमिशोभा वा करोति पुष्टिःस्त्री पोषणेरद्धावितिमेदिनी शास्त्रमायातमागमइतित्रिकांडशेषः पलाशीदुद्रुमागमाइत्यमरः रसोगंधरसेजले शृंगारादौविषेवी पैतिक्तादौद्रवरागयोरिति श्रीर्वेषरचनाशोभाभारतीसरलद्रुमे लक्ष्म्यांत्रिवर्गसंपत्तिविधोपकरणेषुचेतिचमेदिनी नन्वेवं / साधनकलसहितधर्मप्रचारणाकिमतआहुः गोरित्यादि यः गोāमेदादिरूपवाचो वा तापं धुन्वन्सन् यथाक्रमं आ सुरमतप्रवृत्तिजन्यं वास्तविकनिजार्थानवबोधजन्यंच संतापं दूरीकर्वन् तस्यास्तुष्टि क्रमात्स्वस्यांभगवद्धर्मप्रचारम युक्ततात्विकव्याख्यानप्रयुक्तंचसंतोषंकलयति पक्षे गोर्भूमेः ग्रीष्मर्तुप्रयुक्तंतापमुष्णतांहरन्सन्जलपूर्णत्वेनतस्यास्तो कलयति यद्वा गोरितिजात्यभिप्रायेणैकवचनम् गवादीनांपशूनांशुष्कस्वल्पतृणभक्षणजन्यंसूर्यजन्यवातापमपनुदन् सनबहुलहरितपवसोत्पत्त्यातेषांसंतोषभावयति गौरुदकेदृशि स्वर्गदिशिपशौरश्मौबजेभूमाविषौगिरीतिविश्वः ननुप्रतिव BeSSSSSSSSBB4B&Staksasa // 67 // a8w For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsur Gyarmander न्धकस्यसंसारस्पविद्यमानत्वेकथंभजनद्वारामिष्ठजीवानांसत्फलोपलब्धिः तदक्षावेचकृतस्तरांभूमेःसंतोषोपीत्याशंक्य तन्निवृत्तिलक्षणमवान्तरफलमाहुः विहतिमित्यादि यः संसृतेः संसारस्य विहति विघातं भगवत्सवातज्ज्ञानादिद्वाराकरो ति केवलज्ञानमार्गीयाणांकदाचिद्रजस्तमोत्यांसत्वोपमर्दनपुनःसंसारोद्भववत्भक्तिमार्गीयाणांतदुद्भवाभावोविहतोप्युप सार्थः पक्षे संसृतेःसमीचीनमार्गाणां जातित्वादेकवचनम् अथवा प्रवासवतामपिसम्पपकारिकायाः सुखपूर्वि / कायाःसृतेःगते विहति करोति नन्वेवसंसारनिवर्तनपूर्वकंमोक्षाद्यतिदुर्लभफलदानंजगवदतिरिक्तस्याशक्यं वरवर्णाष्व भद्रतेऋतेकैवल्यमद्यनः एकएवेश्वरस्तस्यभगवान विष्णुरव्ययः इतिश्रीभागवतेमुचकुंदप्रसंगेदेववाक्यात् एवंविधवच नान्तरेभ्यश्च अतःकथमेतदिहाचार्यकर्तृकत्वेनवण्यंतइत्याशंक्याहुः कृष्णेति कृष्णमूर्तिः भगवद्रूपः पक्षेश्यामविग्रहः 18 गवद्रूपत्वमेवविशेषणढयन्ति पुनःकीहक्सःअनंतलीलः असंख्याताअवतारादिरूपाःकीडायस्यैवंविधः एतदपीश्वरत्व। चिन्हम् विष्णोर्नुकंवीर्याणिप्रवोचयापार्थिवानिविममेरजांसीतिश्रुतेः विष्णोर्नुवीर्यगणनांकतमोर्हतीहयापार्थिवान्यपिक | विर्विममेरजांसीति जन्मकमाभिधानानिसन्तिमेगसहस्रशः नशक्यतेऽनुसंख्यातुमनन्तत्वान्मयापिहि क्वचिद्रजांसिवि ममेपार्थिवान्युरुजन्मभिः गुणकर्माभिधानानिनमेजन्मानिकर्हिचित् कालत्रयोपपन्नानिजन्मकर्माणिमेनृप अनुक्रमन्तो नैवान्तंगच्छंतिपरमर्षयइतिद्वितीयस्कन्धदशमस्कन्धवचनेभ्यः पक्षेअनंतेआकाशेलीलायस्येतितथा अनंतंसुरवम॑खमि samasomaasummmsssssszwasanada8888332 For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तो. टीका त्याकाशपर्यापेष्वमरः नन्वेवंसाक्षाद्भगवद्रूपत्वेइच्छामात्रेणसर्वविधातुशक्तत्वावतारेकिंप्रयोजनमित्यतआहुः कीर्तिमि | |ति भक्तानांगानार्थस्वपारोक्ष्येपिजीवोद्धारार्थचकीर्तियशःतन्वन्सन्कलयतीत्यन्वयः यथाहदशमस्कन्धेगोकुलंगच्छन्न क्रूरः सचावतीर्णःकिलसात्वतान्वयेस्वसेतुपालामरवर्यशर्मकृत् यशोवितन्वन्ब्रजआस्तईश्वरोगायन्तिदेवायदशेषमंगल पुष्टिंकृत्वागमानांपररसकलनैःसत्काश्रियंगोस्तुष्टिंचानंतलीलाः कलयतिविहतिधर्मभृत्संसृतेयः // धुन्वंस्तापंमहीभन्मणिमहितपदः कृष्णमूर्तिःसकीर्तितन्वनाघोदयाढय:सरसत्वदवताद्वारिदोवल्लभाख्यः // 61 // wwwwwwwwwwwwwwww8001 аааааааааааааааааааааааааааааа मिति पक्षेकीर्तिकर्दमविस्तारयन्नित्यर्थः कीर्तिःप्रतापयशसोविस्तारेकर्दमेपिचेतिविश्वः ननुजीवार्थमीदृशश्रमकरणे / कोहेतुरित्याकांक्षायामाहुः राधोदयेति राधसातेजसादपयाकृपयाचाढयः समृद्धः तथाच कृपैवहेतुरितिभावः पक्षे | राधायाः विद्युतः उदयेन पुन:पुनश्चमत्काररुपेणाढ्यः समृद्धः राधाचित्रोदेचधन्विनां गोपीविशाखामलकीविष्णुकांता For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुविद्युतीतिमेदिनी तथासरसहत रसेनभक्त्यापुरुषोत्तमेनवासहवर्तमानंदृदयंयस्यैवंविधः पक्षेसजलान्तरालः यद्वासः | | प्रसिद्धःरसदृत् समुद्रसकाशाजलाहर्तेत्यर्थः एतेनपदत्रयेणाऽयंतरसमृद्धिरुक्ता बाह्यसमृद्धिमपिदिङ्मात्रेणाहुः महीति / महीनृत्सु राजसु मणिभिरतद्वदन्युत्तमैःकृष्णदेवादितिः अथवा मही तां राज्ञां मणिनिः शिरोरत्नैः महिते पूजिते प दे चरणे यस्य स तथा पक्षमहीन्मणयः पर्वतश्रेष्ठाः तएव महितं पूजितं पदं स्छानं यस्य स तथा मेघानांपव ताग्रस्थितिःप्रसिद्धैव श्रीमदाचार्य पक्षेपि वारिदइतिपदं वेत्यवधारणार्थपृथक्पदमंगीकृत्य अरीन् कामक्रोधादीन् द्यति खंडपतीतिव्युत्पादनयासंगच्छते कृष्णमूर्तिरितिपदाद्भगवत्पक्षेऽप्यस्यश्लोकस्यार्थोऽभिप्रेतइतिभाति तथाहि यः धर्मभृत्स्वावतारद्वाराधर्मपोषकः यद्वा धर्मस्ययोगस्यधारकायोगेश्वरत्वात् अथवाधर्माणामुपनिषदांपोषक:उपनिषदेक वेद्यत्वात् तथायः अगमानां प्रतियातव्रजन्नेहस्थेयंस्त्रीभिःसुमध्यमाइत्यादिवचनं श्रुत्वाप्यगच्छंतीनांत्रजस्त्रीणांपुष्टिम नुग्रहंकृत्वातापं स्वविरहप्रयुक्तधुन्वन्सन् पररसस्य शृंगारस्यातवा कलनैः प्रापणैः सत्कलद्धर्या निरोधलक्षणस्य समीचीनफलस्यसमृत्ध्याश्रियंभक्तानांस्वसाम्येनशोकातिशयंकरोति श्रियोहिपरमाकाष्ठासेबकास्तादृशायदीत्युक्तेः अ तएवपंचाध्याय्यादिकंतामसपकरणस्यफलस्करणदेनप्रसिद्धम् ननुप्रपंचविस्मृतिपूर्षिकाभगवदासक्तिनिरोधः तत्रअ हंताममतासत्वेप्रपंचविस्मृत्यसंभवात्कथंफलासद्धिरित्याकांक्षायामाहुः विहतिमिति यःअहंताममतारूपायासंसृतेवि seBasedsea. For Private and Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Maa Jan Aadhana Kendra www.kobatit.org Acharya Shri Kalassagarsuri Gyanmandir व०स्तो // 69 // Paelecasma घातंकरोति ईदृशलीलानांनित्यत्वंबोधयितुमाहुः अनन्तेति नास्त्यन्तःपरिच्छेदोनाशोवापासामेवंविधाः लीलायस्यस / तथा तर्हिभूमौपाकट्येकिंषयोजनमित्यतआहुः गोरिति यःगोभूमेःचरणादिसंबन्धात्तुष्टिंकरोति यदा जात्यभिप्रायेणै कवचनं गवधेिनूनांतोषंकरोति गोपालत्वात् भूमिसंतोषहेतूनितरानपिविशेषणैर्बोधयन्ति महीत्यादि यः महीभृत् वरा हावतारेपृथिव्या उद्धारकः यद्वा महा अनेकविधोत्सवासंत्यस्येतिमही महउद्धवउत्सवइत्यमरः तथा ईमृत् स्वहृदये लक्ष्मीधारकः लक्ष्मीरीकारउच्यतइत्येकाक्षरः तथा मणीति मणिभिःअर्थात्कालीपशिसेवर्तिभिः महितपदः तत्फणा सुनर्तनावसरेपूजितचरणः अनेनोपलक्षणविधयादुष्टनिग्रहोबोधितः अथवा महीभृन्माणिः गिरिराजोगोवर्द्धनःसएवमहि तपूजितंपदंस्थानंयस्पसतथा अतएवश्रीनाथस्वरूपस्यमुख्यतयागोवर्द्धनेस्थितिः महीभृन्मणिनागिरिराजेनमहिताःअ न्नकूटसमर्पणेसंजात्तोत्सवा ये नन्दादयस्तेषांपदंइसकाशात्राणंयस्मादितिवा यद्वा द्वारवत्यांराजश्रेष्ठैःपूजितचरणः तैः पूजितम्यवसायोवा पदंस्छानेविअत्यन्तशब्देवाक्पैकवस्तुनोः त्राणपादेपादचिन्हेव्यवसायापदेशयोरितिहैमातथा कीर्तिप्रतापयशोवातन्वन् तथा राधेति राधायाःगोपीमुख्यायाःवृषभानुसुतायाःउत्कृष्ठेनअयेनप्राप्त्यैवाढयः अहं भक्तपराधीनः नपारयेहनिरवद्यसंयुजामित्यादिवचनैः तत्समागममेवसमृद्धिरुपमन्वानइत्यर्थः अनहेतुः सरसहत सानुरागहृदयः अयवा सइतिपृथकपदं रसदृत् रसं कालीयसंबन्धिविषं हरतीतितथा तथा वारिदः सादृश्यनिबं DocedateazedazBELBLR DSLRRDDORDROL 2000002332 // 6 // For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2020030aasaadaas धनयामेघसदृशः अथवा पूर्ववदर्थान्तरं अरयोत्रकंसादयः यद्वा आरि चक्रंसुदर्शनाख्यं स्वभक्तेश्यो रक्षार्थ ददातीतितथा यथाह नारदपंचरात्रे द्वितीयरात्रद्वितीयाध्याये नारदंप्रतिशिवः श्लो. 73 एवंमृत्यस्यरक्षार्थ / कृष्णोदत्वासुदर्शनम् तथापिसुस्थोनप्रीतस्तंत्यक्तुमक्षमःक्षणं एवंभूतोदयासिंधुर्मक्तानुग्रहकातरः अतःसंतोहितं त्पक्वानसेवंतेसुरांतरं तथावल्लनाख्यः बल्लभाःमुक्तमुमुक्षुसंसारिणांत्रिविधानामपिपियाः आख्याःकथायस्यसतथा निवृत्ततरुपगीयमानादितिदशमस्कंधवाक्यात् एवंविधोभगवान्अवतात् रक्षतादितिसंबन्धः इह उक्तलक्षणकं ग्लिष्टरूपकमलंकारः पुष्टितुष्टिमितिधुन्वंस्तन्वन्नितियपूर्वोत्तरार्द्धयोः पादादिश्छेकानुप्रासः स्रग्धरारत्तम् // 61 / / एवंसंसारनिवृत्यादिकमुक्वातदुत्तरभाविफलप्राप्तिमाहुः तापानिति आनन्दघनइतिपूर्ववत् तादृशःआचार्यः श्रीवल्लभा | ख्यः सत्पुष्टयमृतस्यदृष्टया सम्पपुष्टिमार्गसंबन्धिमोक्षस्यवर्षणेनयद्भुवि देवसृष्टयाः दैवजीवसर्गस्य तापानबह विधाननिरास्यत् तत्तचितमेव यतोमेघोपिधान्यादिनिष्पत्तिद्वारासम्यक्पुष्टिःपोषणम् यस्मात्ताशस्यामृतस्यजलस्य दृष्टया तापांच्छारीरमानसादीनिवर्तपति हिप्रसिद्धमेतत् मोक्षःसुधायज्ञशेषोऽयाचितंवारिचामृतमितित्रिकांडशेषः पुष्टिमोक्षस्तुब्रह्मविदानोतीत्यारश्यविपश्चितेतीत्यन्तेमंत्रेदर्शितोभाष्यकारैः किंचयतोयमुदारः तादृग्दुलवस्तुवितरण शीलः अतःसुदुर्लजमोक्षस्यापिदानंनासंभावितमितिभावः पक्षांतरे उन्नतःआरोगतिर्यस्यसउदारःआकाशस्थितइत्यर्थः DDDDDDDDDDDDDD2BDBDBDBDBDBDDBDDRBebzeez a For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तो टीका यद्वा उदनउदकस्यआर प्राप्तिर्यस्मातसतथा अथवा उदानिउदकानिआरातिसमुद्रादाददातीतितथा पद्दन्नोमासूह दित्यादिनाउदकस्यउदन्नादेशः घनापिरु जलएवतापनाशकोभवतीतिदिशेषणसार्थक्यात् परिकरोयम् अलंकार परि करःसामिप्रायविशेषणइतिकुवलयानन्देतहक्षणात् घनस्यामृतवृष्टिद्वारातापहरणरूपंकार्ययुज्यतएवेतिसममप्यलंका रलक्षणंतुतत्रैव सारूप्यमपिकार्यस्यकारणेनसमविदुरिति कित्वियानिहव्यतिरेकः यदयं पंकानांपापानां चयं समूह काटकर meeeeeeeeeeeeeeeee तापानपास्यद्भुविदैवसृष्ट्यायुक्तंहिसत्पुष्ट्यमृतोरुवृष्ट्या // आचार्यआनन्दघनोप्युदारचित्रंत्वयंपंकचयंजहार // 62 // जहार वार्दस्तुपंकंकर्दमंप्रत्युतोत्पादयति नतुतंहरति अतइदंतुचित्रम् पंकोऽघेकर्दमइतिहमः व्यतिरेकलक्षणंतुकान्याद शे शब्दोपात्तेप्रतीतेवासादृश्येवस्तुनोयोःतत्रयद्भेदकथनंव्यतिरेकासकथ्यतइति पूर्वोत्तराद्धयोःपादांतानुप्रासः शब्दा लंकारः इंद्रवज्ञापत्तम् // 62 // उक्तमेवामृतदानंप्रपंचयन्तिस्वागततिद्वाभ्याम् एवंहिसिद्धान्तः जगवद्विरहदुःखा सत्याप्तिर्भवतीति अतप्ततनूनतदामोअश्नुते दुःसहप्रेष्ठविरहतीव्रतापधुताशुनाइत्यादिश्रुतिपुराणवाक्येभ्यः अतएवा // 7 // se For Private and Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir + H |क्तिमीमांसाद्वितीयाध्यायप्रथमान्हिकेसूश्यते सन्मानबहुमानप्रीतिविरहेतरविचिकित्सामाहिमख्यातितदर्थप्राणस्थानत दीयतासर्वतद्भावाऽपातिकूल्यादीनिस्मरणेभ्योबाहुल्यातइति तथाचयःस्वंआत्मानंआगतानां शरणंभाप्तानां अधिक रजस्कानारजोगुणाधिक्यवतामपिसष्ठवर्गानांवैष्णवीभूतब्राह्मणादीनां स्वच्छतांनर्मल्यवितनुते रजःक्लीबंगुणांतरे आर्तवेचपरागेचरेणुमात्रेचदृश्यतइति वर्णोद्विजादिशुक्लादियशोगुणकथासुचेतिचमेदिनी किकुर्वन् अच्युतस्यविरह BestsetesttesttREDEBRECELESEBBBBastean स्वागताधिकरजस्कसुवर्णस्वच्छतांवितनुतेऽच्युततापम् // पोददत्पररसोत्तररुच्युतमुकुंदवदनानलमीडे // 63 // तापं अच्युतं अखंडितं तत् तापंवाददत्सन् तत्रप्रयोजनं परति परःसर्वोत्तमो योरसो भक्तिःतस्ययत् उत्तरवियो गरूपमुत्तरदलं तत्ररुच्यै अभिरुच्यै वियोगदलानुभवायेतियावत् यद्वापरेसर्वातीतेरसे आनंदरूपेपुरुषोत्तमेउत्तरा उ तमा रुचिःप्रीतिः तदर्थ तं वल्लभाख्यं मुकुंदवदनानलं भगवन्मुखाग्निं इंडे स्तौमि वन्हिरापि स्वआगतस्यद्रावणाद्य र्थस्वस्मिस्थापितस्य अधिकरजस्कस्यबहुधूलिमलिनस्यापिसुवर्णस्यहेम्नः अच्युतं अखंडस्वतापंदददेवविमलतांक 00000000000000000000000psaraRDEcart For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका व•स्तो . रोति सुवर्णकांचनेकर्षइतिहैमः तत्रापिपरस्य उत्कृष्टस्यरसस्य सुवर्णद्रवस्य उत्तरा उत्तमा रुचिर्दीप्तिरेवप्रयोजनं| उत्तरादिग्विशेषेचस्नुषायामर्जुनस्यच विराटस्यमुतेनास्यादूोदीच्योत्तमेत्रिष्विति रुचिस्त्रीदीप्तौशोभायामभिष्वंगाशि I लाषयोरितिचमेदिनी प्रकृते रजोगुणनिवृत्यादैन्यंसिद्ध्यतितच्चपरमंसाधनं पूर्ववतश्लिष्टरूपकमलंकारः स्वागतावृत्तम् लक्षणंतुस्वागतेतिरनभाद्गुरुयुग्ममिति श्लोकारंशेतन्नाममुद्रणान्मुद्रालंकारोऽपि सूच्यार्थसूचनमुद्राप्रकृतार्थपरैःपदार | तिकुवलयानदेतल्लक्षणात् // 63 // एवंभगवद्विरहप्रयुक्ततापक्लेशरुपमुख्यसाधनमुक्वाततएवमुख्यफलमाप्ति रित्याहुः नालमिति याउपाश्रितान् उक्तविरहतापनिवृत्तयेसमीपमाश्रयतः देवान् स्वस्यसर्वस्वं निःशेषद्रव्यभूतं / स्वमार्गेहरेरेवार्थत्वात् तथा रसात्मकं आनंदरूपं तं पुरुषोत्तमं प्रापिपत् प्रापितवान् अपूर्वस्यआप्लव्याप्ताबित्यस्य |णिजन्तस्पलुडिरुपं कीदृशानदैवान् अप्रयत्नान् निःसाधनान् निःसाधनजनोद्धारकरणत्वात्स्वस्य पतिपत्तिनिवेदनाति || रिक्तसाधनरहितान् रजोनिवृत्यादैन्याविनावेनत्याजितेतरसाधनाभिमानांस्तांस्तंप्रापिपदितियुक्तम् स्वसर्वस्वस्यापि दामवर्णनादत्यौदार्यबोधितम् अतएवअदेयदानदक्षइत्यभिधानम् इतरसाधनासाध्यत्वदर्शयन्ति योगेत्यादि किदृर्शतं / all पूर्व प्राक्तनाः साधनाभिमानिनोयोगादिवलैः योगोबहिमुखचित्तपंचविधवृत्तीनामान्तर्मुख्यसंपादनमात्ररूपः योग / |श्चित्तवृत्तिनिरोधइतिपातउजलसूत्रात सौत्रलक्षणंतु चित्तादिपदविवरणभूतैरग्रिममूत्रैःप्रपंचितंतद्भाष्येभ्यासेन अस्य searcassease For Private and Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्लक्षण्यांप्रत्युक्तत्वान्नरोधयतिमायोगोनसांख्यधर्मउद्धवेत्यादिभिःश्रीभागवतादिवचनैरसाधकत्वकथनाम्नागवत्याप कत्वम् तस्माद्योगस्प आदिशब्दात्स्वाध्याययजनप्रभृतीनांचवलैरैणिममहिमेष्टभूतिपुण्यातिशयादिभिःमाप्तुंनालंस्म / समर्थानासन नायमात्माप्रवचनेनलम्योनमेधयानबहुमाश्रुतेन यमेवैषवृणुतेतेनलभ्यस्तस्यैषआत्मारणुतेतर्नुस्वामिति Bataasassadaaase. नालंस्मयोगादिबलैर्यमाप्तुंपूर्वेस्वसर्वस्वमुपाश्रितांस्तम् // रसात्मकप्रापिपदप्प्रयत्नान्श्रीवल्लभनौमिकृपार्णवंतम् // 64 // कठवल्लीश्रुतेः नाहंवेदैनंतपसेति तेनाधीतश्रुतिगणाइतिगीताभागवतादिवचःसहस्राच्च अतोन्याहमेकयाग्रायः | भत्त्यैवतुष्टिमभ्येतिविष्णुनान्येनकेनचित् प्रीयतेऽमलयाअक्क्या हरिरन्यद्विडंबनं अत्यातुतोषागवान्गजयूथपाये | त्यादिवाक्यैरुक्तवरणश्रुत्याचवरणभक्त्येकमुलभगवंतं भक्तिमुख्यांगेनविरहेणशोधितानधिकारिणःप्रापयतीतिनकोपी ब्रह्मसूत्रेषुद्वितीयाध्यायप्रथमपादे एतेनयोग :प्रत्युक्तइतिसूत्रे योगस्यनिराकृतत्वात्. 2 अणिममहिमादयोयोगमन्याः इष्टभूति :स्वाध्यायजन्या येक्रतुम्धीततेनतेनास्पेष्टंभवतीतितत्तिरीयश्रुतेः . Bazaa03003003083se For Private and Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वस्तो. Eहशंकाबकाशः एवं अश्रमेणभगवत्प्रापकत्वात् कृपार्णवं दयासमुद्रं तं श्रीवल्लभं नौमि यद्वा कृपार्णवंतं कृपानुन टीका हः पुष्टिरितियावत् तत्प्रतिपादका ये अणाः अक्षराणि वाचःतद्वंतमित्यथः समुद्रोपि उपाश्रितान् तीरप्राप्तान है // 72 // देवान् रसात्मक द्रवीभूतंअमृतरूपस्वसर्वस्व प्रापितवान् कीदृशान् देवान् अपप्रयत्नान् अप्सुजलेमथनरूप प्रय नोयेषांतान् प्रथमपक्षेअनचिचेतिपकारद्वित्वादुमयार्थसंगतिः किंभूतममृतं यत् योगस्य जलसंयोगस्य आदिशब्दा मनिमज्जनपातश्ववलैः प्राप्तुं पूर्व पूर्वदवा दैत्याः नाल नाशक्नुवन् अब्धिमघयोजलंददातीतितादृशार्थस्फूर्तिहास्तु : अस्मिन्पक्षेरसोजलं समासोक्तिरलंकारः प्रस्तुतेश्रीमदाचार्यवर्णने अप्रस्तुतसमुद्रवृत्तांतस्फूर्तः लक्षणंतूक्तं कृपार्णव / मितिच्छेदेतुरूपकमेव उपजातिरत्तम् // 64 // एवंपरमफलप्राप्तिपर्यंतमुक्तं अथोक्तसाधनकरणाद्विवक्षितफल प्राप्तिः श्रीमदाचार्यसंश्रयेणतन्मार्गानुगामिनामद्यापितत्कृपयैवमेवभवतीत्याहुः कलाविति त बल्लभाख्यगुरुं कलये ध्यायामि तं कं येन संक्ला पुनययानज्येततथासम्यक्कल्पिता या अच्युतस्याजनरुपा नौः तयाकरणतया आश्रितजनः कृतस्वाचायोश्रयोजन:तादृशनावंबाआश्रितोजनाकलो कलियुगेपिभवाब्धिं संसारसागरं सानंदंशगव | | सेवादिप्रयुक्तानंदसहितमेवयथास्यात्तथानतुहिमातपादिजन्यक्लेशपूर्वकं तरति समुद्रत्वमेवोपपादयति दुरतमित्यादि है|॥७२॥ ना दुःखेनांतोनाशः समुद्रपक्षे पारश्च यस्य तम् तेनदुस्तरत्वात्समुद्रत्वारोपइतिभावः पुनःकीदृशं महामायेति महान् exaad28222222233302caceased For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 388 मायारुपआवर्ती जलचक्रनमोयत्रतम् प्रथमतोमाययैवजीवाआमूलं संसारेऽभिनिवेश्यंते आवर्तेनेवजले संसारस्य / चपर्वाविद्योपजीव्यत्वात्तस्याश्च विद्याविद्यममतनूविद्धयुद्धवशरीरिणां मोक्षबंधकरीआयेमाययामेविनिर्मितेइत्यादि श्रीभागवतादिवचनैर्मायाजन्यत्वादुचितमेतत् मायायाआवर्तवदन्नमहेतुत्वंतु भामयन्सर्वभूतानियंत्रारुढानिमाययेत्या दौप्रसिद्धं पुनःकिंतं विपुलेति विपुलोविस्तीर्णामृत्युजयकारीचकालरुपोमकरोमहाजलजंतुविशेषो यत्रतं विपुलेतिभय DBDBDBaseseseadetestzseedbete कलौयत्संक्लृप्ताच्युतभजननावाश्रितजनोमहामायावर्तविपुलभयरुत्कालमकरं // दुरंतंदुःसंगानिलबलचलोर्माभिरभितोभवाब्धिंसानंदतरतिकलयेवल्लभगुरुम् // 65 // Berbezzaszalezeeeeeeeeeeeeeeeaeszcaces विशेषणंवा महामकराहि नौकांतत्स्थजनांश्चगिलंति एवंकालोपितादृशभगवदिच्छयासास्तिद्वर्तिमानवांश्चगिलति। एतन्मार्गरुपनीकायांतुसम्यक्क्लुप्तत्वात्कालमकरायनास्तीत्याशयः नैषां वयं नच वयः प्रभवामदंडइतिषष्ठस्कंधेयम / वाक्यात वयः कालः भूयःकथंभूतं दुःसंगेत्यादि दुःसंगरुषो यः अनिलोवातः तद्द्वलेन चलाः प्रवृत्ता या ऊर्मयः काम For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वस्तो टीका // 73 // 2230a8a22000000000000000000 क्रोधादपःपक्षेवीचयश्च ताभिरभितःसर्वतउपलक्षितं इत्थंभूतलक्षणेतृतीया तैर्दुरंतमितिवा ऊर्मिःस्त्रीपुंसयोर्वीच्यांप्रका शेबेगभंगयोः वस्त्रसंकोचरेवायांवेदनापीडयोरपीतिमेदिनी कामक्रोधादीनामपिवेगवेदनादिरूपत्वादूर्मित्वव्यवहारपुराण प्रभृतिषुप्रसिद्धतरः कृदिकारादक्तिनइतिवार्तिकेनडीप् यत्रभक्तानामपिदशमस्कंधादिषु भवत्पदांगोरुहनावमत्रतनिधाय याताइतिमहिमाकथ्यते तत्रकिमुबक्तव्यंतदर्थमेवावतीर्णस्यसाक्षाद्भगवतःश्रीमदाचार्यस्यतथामहिमनि अतःसर्वयुक्त मुक्तं अत्र संसारेसमुद्रत्ववन्महामायादिष्वावर्तत्वादेरारोपासावयवकस्मिंश्चिदंशेश्लेषविशिष्टं सानंदमित्युक्त्याआधिक्य | गर्भतादूप्यरूपकमलंकारः लक्षणादिकंतुपूर्वमेवोपन्यस्तम् उक्तलक्षणकंशिखरिणीरत्तम् // 65 // एवं श्रीमदाचा यान्संश्रयतामद्यापिपरिश्रममंतरेणैवपरमफलप्राप्तिर्गबतीत्युक्त्वा निरूपितस्पतद्यशसोऽत्यौज्ज्वल्यंवर्णयंतस्तस्यसर्वदि मसिद्धत्वादलंबहुलवर्णनेनेत्यभिप्रेत्याहुः हृत्वेति यस्य श्रीमदाचार्यस्य श्रवसि यशसि स्वां स्वकीयां चंद्रसंबंधिनी मितियावत् श्रियं अत्यंतनैर्मल्यशौश्यलक्षणांशोभातापहरणादिलक्षणांरचनावापक्षसंपदं श्रीलक्ष्यांसरलद्रुमेवेषोपकरणे बेषेरचनायांमतौगिरि शोभात्रिवर्गसंपत्योरितिहैमः हृत्वा ककुव्वलयं दिङ्मंडलंदिशस्तुककुभाकाष्ठाइत्यमरः कंकणप यंवलयशब्दमाकृतिसाम्यान्मंडलपिव्यवहरांत यथा उदितेकुमारसूर्यकुवलयमुल्लसतिभातिनक्षत्रमित्यत्रवास्तवार्थे कुवलयंभूमंडलं गतेसतिअयंप्रसिद्धः हिमकरः चंद्रः प्रतिलब्धुकामः तां स्वश्रियं प्रत्यावर्त्यप्राप्तुमिच्छन्सन् लुंपेदव Recccccccesscreen 73 // For Private and Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |श्वमःकृत्येतुंकाममनसोरपीतिमलोपः किलेतिसंभावनायां अनुपथं पंथानंपंथानमनु अव्ययविभक्तीत्यादिनासमासः ऋक्पूरब्धः पथामानक्षइत्यःमार्गमार्गप्रतीत्यर्थः सकरप्रचारं कराणां किरणानां पक्ष हस्तानांच प्रचारेण प्रसारणेन सहितंयथास्यात्तथा बलिहस्तांशवाकराइत्यमरः भ्राम्यति पर्यटति चंद्रो यशसापढतस्वश्रियाःपुनर्लाभायहस्तान्प्रसा | B रयन् प्रतिदिङ्मार्गपरित्रमतीत्यर्थः अत्रयशसोग्रहणार्थचंद्रस्यपरिचमणवर्णनेनतस्ययशोपरिग्रहणद्योतनाच्चंद्रगतिस्थ IDDDDDDDDDDDDDDDGBBBBBBBBBBBBBBBBBBBBBB दृत्वाश्रियंकिलककुब्वलयंगतेस्वायस्यश्रवस्यनुपथंप्रतिलब्धुकामः // भ्राम्यत्ययहिमकर:सकरप्रचारंस्फारंददातुशमपारगुणोगुरुर्नः // 66 // tweeeeeeeeeeeee2222888888888888stmeter लादप्यधिकदूरगत्वंयशसोध्वन्यते सानोऽस्माकं गुरुराचार्यःस्फारं शं भगवल्लीलालाअलक्षणंनिरतिशयंकल्याणं ददातु नो | स्मभ्यंददात्वितिवा कीदृशोगुरुः अपारगुणः स्पष्टं एतेनयशसोगुणप्रयुक्तत्वनियमाद्गुणानांचानंतत्वातयुक्तंयशसोपि सकलब्रह्मांडव्याप्तत्वं किंच गुणानामनवधितयानखिल्येनतन्निरूपणस्यापिबाहुकरणकार्णवतरणसोदरत्वाद्वर्णनादु For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वस्तो. टीका // 74 // theatesama22001022222228sassa22222880000 परिरसाप्यतेनद्योत्यते अत्रस्वाभाविकेचंद्रश्रमणे यशोपतस्वश्रीलिप्साहेतुकत्वंसंभाव्यतइत्युत्प्रेक्षालंकारः तत्रलि | सारूपोहेतुरेवसंभाव्यतइतिसचासिद्धएवेत्यसिद्धास्पदाहेतृत्प्रेक्षेयम् लाभकामनायांहेतुनावस्यगम्यमानतयानादरेत्व सिद्धास्पदाफलोत्प्रेक्षैवास्तु तत्राप्युत्पक्षावाचककिलशब्दप्रयोगाद्वाच्यैषा एवमिहनावाभिमानत्वादिकमितरदप्यूह्यं लक्षणादिकंतुषपंचितसाहित्यदर्पणे भवेत्संभावनोत्प्रेक्षाप्रकृतस्यपरात्मना वाच्याप्रतीयमानासाप्रथमंद्विविधामता वा व्येवादिप्रयोगस्यादप्रयोगपरापुनः जातिर्गुणःक्रियाद्रव्ययदुत्प्रेक्ष्यद्वयोरपि तदष्टधापिप्रत्येकंभावाभावाभिमानतः गुणकि यास्वरूपत्वान्निमित्तस्यपुनश्चताः द्वात्रिशद्विधतांयांतितत्रवाच्याभिदाःपुनः विनाद्रव्यंत्रिधासर्वाःस्वरूपफलहेतुगाइत्या |दि कुवलयानंदोप संभावनास्यादुत्प्रेक्षावस्तुहेतुफलात्मना उक्तानुक्तास्पदायात्रसिद्धासिद्धास्पदेपरेइति वसंततिलका वृत्तम् // 66 // अथ गुणानामपारत्वात् स्तोत्रमुपसंजिहीर्षतः आरंजे यथा प्रथमतस्तवनोपयोगिवासि द्वयेचरणाजंततोवाङ्मनसागोचरवर्ण्यगुणस्फूर्तयेस्वरूपंचवंदितवंतः एवमुपसंहारेपिस्वदृदयेवर्णितगुणानुगुणसार्व दिकध्यानसंपत्तये पूर्वस्वरूपं ततो दैन्यप्रादुर्भावेन पूर्वोक्त तनुजादिकरणात इष्टफलप्राप्तयेस्तुतिसमाप्तौ तत्पदारविदं च तात्पर्योदात् पूर्वक्रमव्यत्ययेन आशिश्रीपंतः श्रीमदाचार्याणां मुख्यतया अप्राकृताग्निरूपत्वं स्फुटीकुर्वतः प्रथम स्वरूपं अजंते उपाधीति व्रजेशस्य स्वलीलासहितपुरुषोत्तमस्य वऋपावकं मुखाग्निं भजे कीदृशं तं अद्भुतं 22028eeeeeeeeeeeeeeeeeeeeee24 // 4 // For Private and Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir 0000000000 लौकिकवन्हितोविलक्षणं तदेवोपपादयतिउपाधीत्यादिना उपाधेापाऽविद्यारूपस्ययोगसंबंधविनैवसमस्तवस्तुास कंसमग्रवस्तुप्रकाशकं शांकरमतेहिमायोपहिताद्ब्रह्मणोजगदुत्पद्यते तच्चमायिकमेव अतएव शुक्तौरजतवद्धांतिपरि कल्पितत्वेनास्यमिथ्यात्वं जीवश्चाविद्योपहितचैतन्यंव्यापकएवेत्युच्यते अस्मन्नयेतुशुद्धब्रह्मणएवकर्तृत्वं सर्वाऽप्राक तनित्यविशेषशालित्वात् श्रुतौषाकतव्युदासपूर्वकमप्राकृतविशेषाणांस्थापनात् प्रकृततावत्त्वंहिप्रतिषेधतिततोब्रवी तिचभूयइतिसूत्रकृतैवतथाव्यवस्थापनात् मतांतरेतुनिर्विशेषपरमंगीकृत्यतस्याऽकर्तृत्वायोपहितात्सर्ग उच्यते तत्रार्यप रंसंशयाउपाधिःसादिरनादिति आद्यकर्वतराभावान्निविशेषस्यैवतत्कर्तृत्वापत्त्यानिर्विशेषत्वअंगाद्वितीयेतस्यब्रह्मवन्नि त्यत्वाद्वैतापत्तिः जगदपिनत्रमात्मकं अधिष्ठानसंस्काराद्यसंभवात् किंतु यदिदंकिंचतत्सत्यमित्याचक्षतइत्यादिश्रुति | शतैः सत्यमेव इदंचभाष्यकृताऽविरोधाध्याये प्रथमपादेतदनन्यत्वमारंभणशब्दादिश्यइत्यादिसूत्रेषुस्पष्टतयापादर्शि तत्रैवद्वितीयपादेपरमतंचनिराकारि जीवश्चमुंडकादिष्वग्निविस्फुलिंगदृष्टांतश्रवणादितःस्वांशः एषोणुरात्मेत्यादिश्रुति : बलादणुरेव इदमपिजडजीवनिरूपणपादेस्पष्टमाकरइतिसंक्षेपः अतोमूलोक्तंयुक्तमेव अग्निस्तु काष्ठाद्युपाधियोगेनज्व | लन्नेवसर्ववस्तुप्रकाशयति पुनःकिंभूतंरसात्मसाधनेन रसात्मेतिभावप्रधानोनिर्देशः भगवतोरसरूपत्वसिद्धीकारेण / नीरसानां पुरुषोत्तमरहितानां शक्तिशून्यानांवा आगमौघानां असच्छास्त्रगणानां नाशक दाहकं यद्यपि नीरसान् 0 0000000000 898 For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तो | शुष्कान् अगमौघान् तरुखंडान् ज्वलनोपिज्वालयति तथापिज्वालारुपसाधनेनैव नतुरसात्मसाधनेन जलात्मना कर। णेन भूयः कीदृशं निसर्गशीतलं स्वभाबादेवसौम्यं हुतवहस्त्वत्युष्णप्रकृतिर्भवति च पुन: सर्वकालेषुसौख्यभावकं टीका सुखहेतुं सर्वदानुच्छेद्यभगवदानंदानुभावकत्वात् उषर्बुधस्तुबहुशोहेमंतशिशिरपोरेवसुखदोभवति उष्णतौंतु O उपाधियोगमंतरासमस्तवस्तुभासकंरसात्मसाधनेननीरसागमौघनाशकं // निसर्गशीतलंचसर्वकालसौख्यभावकमजेऽखिलेष्टमद्भुतंत्रजेशवक्रपावकं // 67 // eeeBDOBBEDDEDo BeeeeeeeeeeeeeDDDDDDD प्रत्युतसंतापकः भूयःकथंभूतं अखिलैः सर्ववर्णैरिष्टं इच्छाविषयीकृतं पूजितंवा इच्छतेर्यजतेक्तिः सर्वेषां इष्ट वांच्छितफलंयस्मात्तमितिवा हव्यवाहंतु त्रैवर्णिकाएवयते तत्राप्पद्यत्वेतु कलौवर्णद्वयंमतमितिवाक्या द्राह्मणाएव तानेवचसाफलेनयोजयति एवं विरुद्धधर्माश्रयत्वेपि ब्रजेशवऋपावकत्वादलौकिकाग्नित्वं अत्र // 75 // For Private and Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir BE प्रथमतोमतांतरनिरासपुरःसरंयथार्थमाहात्म्यज्ञानाय ससिद्धांतप्रकाशः ततोषजनीयस्वरूपनिरूपणेन विरोधिनिरा करणेनच भक्तिषचारणं अनंतरमेवंकरणाच्छरणागतानांदेवानांतापनिर्वापणेन शैतल्यकरणं ततः साधननिविष्टानां | तेषां तत्तदुत्सवाद्यानंदेनप्रतिक्षणमुज्जृभमाणतादृक्श्रवणकीर्तनादिप्रमोदेनचसर्वकालेषुसौख्यविधानं अवसाने में संपन्नसाधनानामपरिश्रमेण दुर्लोष्टपापणंचेतिक्रमाद्विशेषणपंचकेनोक्तंभवति अत्राग्नित्वेपितविरुद्धानांशैतल्यादि धर्माणांवर्णनाद्विरोधोऽलंकारः लक्षणंतुकाव्यप्रकाशे विरोधःसोविरोधेपिविरुद्धत्वेनयद्वचइति परिहारस्त्वलौकिका ग्नित्वेनदर्शितएव तत्रापि शैतल्यं अग्निद्रव्यविरुद्धोगुणः सर्वकालावच्छेदेनसौख्यभावनंतद्विरुद्धाक्रियेत्यायूयं / प्रपंचस्तुसाहित्यदर्पणे जातिश्चतुर्भिर्जात्याद्यैर्गुणोगुणादिभिस्त्रिभिः क्रियाक्रियाद्रव्याभ्यां यद्व्यंद्रव्येणवामिथः | विरुद्धमिवज्ञासेतविरोधोऽसौदशाकतिरिति प्रथमचरणेतुउपाधियोगरूपकारणंविनैवप्रकाशनवर्णनाद्विभावनापि लक्षणं 8 | तुकुवलयानंदे विभावनाविनापिस्यात्कारणंकार्यजन्मचदिति द्वितीयचरणेतुविरुद्धयोःसाधनकार्ययोर्वर्णनात्प्रथमोविषम | भेदःलक्षणत्वाहविश्वनाथः गुणैःक्रियेवायत्स्यातांविरुद्धहेतुकार्ययो यद्वाऽऽरब्धस्यवैफल्यमनर्थस्यचसंभवः विरूपयोः / | संघटनायाचतद्विषमंमतमिति मतांतरेत्विहविभावनाभेद: पूर्वोत्तरार्द्धयोःपादांतेऽनुप्रासः द्वितीयतुर्यपादयोः रसात्मसा| रसाभजेनिजेब्रजेइत्यादिः क्रमिकानुप्रासोपिस्फुटएव अत्र भावकंपावकमित्यादेः साहित्यर्दपणमतेत्वंत्यानुप्रासत्वं 28800000000028 9OF B000000000000www For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तो. यथोक्तं तत्र व्यंजनंचेद्यथावस्थसहायेनस्वरेणतुआवय॑तेन्त्ययोज्यत्वादंत्यानुप्रासएवतदितिअतस्तन्मतेअतीतश्लो8 टीका केषु वृक्षोदक्षोहेतुर्नेतुरित्यादावंत्यानुप्रासोबोध्यः काव्यप्रकाशकारादिमतेत्वयंसर्वश्छेकानुप्रासएव पंचचामरंवृत्तम् | | जरोजरोजगाविदंवदंतिपंचचामरमितितल्लक्षणात् // 6 // एवंस्तोत्रपरिसमाप्तीस्वरूपंनिरुप्यसिद्धांते सर्वधर्मानपरित्य ज्यमामेकंशरणंव्रजेत्यादिवाक्यैः शरणागतेरेवमुख्यत्वादैन्यातिशयाद्भक्तिदाढायचरणवर्णनपूर्वकतामाहुः तापत्रयेति यदीयम् यस्यचरणस्यसंबंधिस्मरणं तापत्रयापहरणं आधिदैविकादितापापहारकं ननुतन्मूलभूतस्यसंसारस्यविद्य मानत्वात्कुतएतदितिचेत्तत्राहुः तरणमिति तत् अवाब्धेरपितरणं तरणसाधनं करणेल्युट ननुचित्ताशुद्धौकथंस्मर गणाविच्छेदः कथंतत्स्थाहत्वममत्वानिवृत्तिरित्याशंक्याहुः चेतोविशुद्धिकरणमिति इदंचेतसोपिविशेषेण शुद्धिकारक शुद्धौविशेषस्तु योवेदनिहितंगुहायामित्यादिश्रुत्युक्तःसर्वत्रात्मनिचाक्षरत्वभानरूपः तथासतिकुतस्तरांसंसारइतिभावः यदीयं स्मरणमेवंविधं तच्चरणं प्रपद्यइतिसंबंधः कीदृशंतत् गोपीशेति उक्तरीतिकचेतोविशुद्धयाजीवस्यधामत्वे | सिद्धे गोपीशे यो भक्तानां भावः आसक्तिः तस्यचतेषुयोभावस्तदुभयपोषकं गोपीशपदात्पक्षद्वयेपिनुख्याक्त साहित्यंभगवतोबोध्यं उक्तसमग्रप्रणयने हेतुस्तु निजेषु देवेषु करुणं दयायुक्तमित्येव करुणाशब्दादर्शआद्यच् ताह // 76 // शं स्वाचार्यवर्यचरणं वैष्णवत्वातूसुष्ट्राचार्यायेमध्वरामानुजादयस्तेषु वर्यः सर्वेषु प्रथमस्यविष्णुस्वामिसंप्रदायस्य BaBP BBDDDDDDDDDDDDDDDDD Buean282228a2202882223022382002 For Private and Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रवर्तकत्वात् यद्वा स्वीयआचार्यवर्यः वल्लभाख्यः तस्य चरणं शरणं प्रपद्ये संसाराद्रक्षित प्राप्नोमि अथवा शरणं : गृहं प्रपद्येइत्यर्थः स्वमतेऽक्षरब्रह्मणोधामत्वात् तस्यचपुरुषोत्तमचरणत्वेनापिनिरुपणात् श्रीमदाचार्याणांचपुरुषोत्तम त्वान्नानपपत्तिः निःसाधनत्वेनतदेकशरणप्रपत्त्याममापिसमग्रमेतन्मार्गीयंफलंतत्कृपातः संपत्स्यतइतिभावः अत्र स्मर 202842000000000000000000000000000mmam तापत्रयापहरणंतरणंभवाब्धेश्येतोविशुद्धिकरणंस्मरणंयदीयं // गोपीशभावारणंकरुणंनिजेषुस्वाचार्यवर्यचरणंशरणंप्रपद्ये // 68 // t2rezezaedesBBBBBBBBBesserseessBzezeezer | णमपितापत्रयापहरणसंसारार्णवतरणाधनेकमहाकार्यहेतुरित्यद्भुतरसस्यभक्तिरसांगत्वाद्रसवदलंकारः लक्षणंत्वाहालं कारदीपिकोद्दिष्टालंकारप्रकरणेआशाधरभट्टः अन्यांगत्वेरसस्यस्याद्रसवन्नामतद्यथेति शब्दालंकारस्तु पादचतुष्टये पिमध्येत्यक्षरश्छेकानुप्रासः तक्षणंतु चंद्रालेके स्वरव्यंजनसंदोहव्यूहामंदोहदोहदा गौर्जगज्जाग्रदुत्सेकाच्छेकानुप्रासभास For Private and Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir व०स्तो रेति वसंततिलकावृत्तम् // 68 // एवं स्तुत्वोपसंहरांति इति गोस्वाभीतिहिश्रीमदाचार्यवंशस्योपनाम अर्थ टीका स्तु गोर्वाचः स्वामी वागीशत्वात् यद्वा गोर्धेन्वा:स्वामी गोपालरूपत्वात अथवा गोमेःस्वामी तत्स्थाऽधर्मनिरासकत्वा दिति तादृशावटकेन अर्थादाचार्यवंश्येन गोकुलाधीशनाम्ना इति अनेनप्रकारेणशब्दसंघटनारुपेण तत्कृपया तेषामा | इतितत्कृपयाचार्यस्तुतिरत्नावलीकृता // गोस्वामिगोकुलाधीशनाम्नयंपर्यपूर्यत // 69 // चार्याणामेवरुपारपसाधनेनैवकृताइयं सन्निहिता आचार्याणां श्रीवल्लभाख्यानां स्तुतिरत्नावली एतन्नामकः ग्रंथः | पर्यपूर्यत परिपूर्तिमगमत् इहस्तुतिरत्नावलीतिरूपकम् // 69 // अथमनुष्यकृतोजगवत्स्तवोहि यथार्थोनभवति पतोवाचोनिवर्ततेअपाप्यमनसासहेतितत्रवाइमनसाऽप्रवृत्तेः अतस्तत्वयुक्तापराध क्षमापयंति यन्मयेति मया अज्ञा // 7 // For Private and Personal use only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22222 नेन यत् अत्र स्तोत्रेऽनुचितमप्युक्तं अपिःसंभावनायां अपिसंभावनाप्रश्नशंकागर्दासमुच्चयइतिमेदिनी तत् श्रीमदा| चार्या श्रीशब्देन रचनाशोभाबुद्धिसरस्वतीपतयोकशेषात्संगृहीताः तद्वंत आचार्याः श्रीर्वेषरचनाशोभाभारती सरलद्रुमे लक्ष्म्यांत्रिवर्गसंपत्तिविधोपकरणेषुच विभूतीचमतौचेतिमेदिनी अथवा श्रियो लक्ष्म्या:मदोहर्षोयस्मात्सः | श्रीमद भगवान् तत्संबंधिनस्तद्रूपावाआचार्याः पाद्माद्युक्तलक्षणकास्सत्संप्रदायप्रवर्तकाः क्षमंतां यतस्तेवत्सलाः यन्मयाज्ञतयात्रोक्तमयुक्तमपिवत्सलाः // क्षमंतांश्रीमदाचार्या:पोतेनपितरौयथा॥७॥ REPRENERecrzzersxce कृपालवः यथा पोतेन बालेनोक्तमयुक्तमपि पितरौ मातापितरौ क्षमेते तथात्रापि कूटस्थत्वेनपितृत्वाद्योग्याक्षमेति भावः पिताचमातापितरौ पितामात्रेत्येकशेषः पोतःपाको कोडिभइत्यमरः आचार्यलक्षणंतुसारसंग्रहे पाने सह स्रशाखाध्यायीचसर्वयज्ञेषुदीक्षितः कुलेमहतिजातोपिनगुरुःस्यादवैष्णवः यस्तुमंत्रद्वयंसम्यगध्यापयतिवैष्णवः सआ चार्यस्तुविज्ञेयोभवबंधविनाशकइति हारीतस्मृतावपि आलोक्यसर्वशास्त्राणिपुराणानिचवैष्णवः तदर्थमाचरेद्यस्तुसआ For Private and Personal use only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व०स्तो. चार्यइतीरितइति एवमन्यत्रापि आचिनोतिहिशास्त्रार्थानाचारेस्थापयत्याप स्वयमाचरतेयस्मात्तस्मादाचार्यईरितइति टीका सांगोपमालंकारः // 70 // एवंक्षमापयित्वात्रस्तोत्रेप्रेक्षावत्प्रवृत्यर्थफलंप्रदिदर्शयिषवस्तद्यदारंभे एनोविनष्टिःपरम स्यतुष्टिरितिद्विविधमुक्तं तदेवात्रक्रमाच्छ्लोकद्वयेनप्रदर्शयंति स्तोत्रस्पेत्यादि अस्यश्रीवल्लभस्तुतिरत्नावल्लयभिस्यस्य / स्तोत्रस्य पाठेति पाठः कीर्तनं श्रवणं पदवाक्यशक्तितात्पर्यनिर्धारः आदिशब्दात्स्मरणंच तेभ्यो हेतुभ्यः मर्त्यस्ये // 78 // 20000000000000000000 स्तोत्रस्यपाठश्रवणादितोस्यमय॑स्यपापानिपलायितानि // सयोभवत्येवयथावनस्यत्रस्ताहरेर्गजनतोमृगायाः // 71 // Besedettesesetezasiadaszeroudedes1 ति जात्यभिप्रायेणैकवचनं तेन मनुष्याणांपापानि बहुवचनेनकायिकादि दादनेकविधान्यपि तानि सद्यः तत्कालं पलायितानि भवत्येवेत्यवधारणं उपसर्गस्यायतावितिपरोपसर्गावयवरेफस्यलत्वं तत्रोपमानं यथा हरेः सिंहस्यगर्जनात् त्रस्ता वनस्य संबंधिनः मृगादयः श्वापदाः पलायंते तथेत्यर्थः तस्माद्भारतसर्वात्माभगवानहरिरीश्वरः श्रोतव्यःकी। तितव्यश्वस्मर्तष्यश्चेम्छताऽअयं तथा नाम्नोस्तियावतीशक्तिः पापनिहरणेहरेः तावत्कर्तनशक्नोतिपातकंपातकीजन c000000 For Private and Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इत्यादिवचनेभ्यउक्तंसर्वयुक्तं अत्रग्रंथसिहयोःपठनगर्जनयोर्मर्त्यवनयोःपातकचतुष्पदानांचपरस्परमुपमानोपमेया वातस्तबकोपमालंकारः लक्षणंतूक्तं इंद्रवजाश्त्तम् // 1 // ननुनवीनकृतौकुतःपापनिवर्तकत्वमित्याशंक्यतत्सा |धयंतः शिष्टतुष्टिरूपंफलंदर्शयंति श्रद्धालवइति यो तंग्रंथं पठेत् अर्थवाविचारयेत् सश्रीमदाचार्यचरित्रश्रद्धया तज्जि |ज्ञासयावातथाकुर्यात् अतःश्रद्धालवे तथा अर्थविदे मननेननिश्चितार्थाय चकारद्वयं श्रद्धार्थज्ञानयोःसमुच्चयात्कार्य सिद्धिनत्वन्यतरस्मादितिबोधनार्थ तस्मै पाठश्रवणादिकत्रे पत्येशेतेइत्यादिवक्रिययायमभिप्रतिसोपिसंप्रदानमिति / संप्रदानता पुरुषोत्तमस्य क्षराक्षरपुरुषाभ्यांआधिभौतिकाध्यात्मिकाभ्यां आधिदीवकत्वनोत्तमस्यगीतादिप्रसिद्धस्या गवतः आस्यं मुखं सः श्रीवल्लभाख्यः तुष्येदेव हरिमुखत्वात् भगवतोहिस्तुतिप्रियत्वं अलंकारप्रियोविष्णुःस्तुतिति / योविष्णुरित्यादिश्रुतिसिद्धं स्तव्यास्तवप्रियःस्तोत्रमितिविष्णुनामसहस्रेचप्रसिद्धं तस्यचप्रत्यवयवंपूर्णत्वंसर्वावयवका 8 र्यसंपनिश्चेति विश्वतश्चक्षुरुतविश्वतोमुखः सर्वतःपाणिपादांतमित्यादिश्रुतिबलात्सूत्रकृताव्युत्पादितमेव इदमेव त | स्याप्राकृतपूर्णगुणत्वंनाम अतएवश्रीमदाचार्याणांमुखरूपत्वेपिपूर्णकृष्णत्वम् कृष्णावतारेपितथैवनिर्णयात् तथाहि अपरिच्छिन्नस्यब्रह्मणःतावन्मात्रमायादूरीकारेणपरिच्छिनस्वरूपस्यप्रकाशने सर्वत्रज्यापकापेक्षयांशत्त्वंतुतत्रापिविद्य | तेअंशत्वबोधकवाक्यान्यप्पेमंशत्वपराण्येव तत्रांशेनावतीर्णस्पविष्णोर्याणीत्यत्रापिविष्ण्वंशपदसमभिव्याहारादेव meassammessawala1880saamavasculamuaare For Private and Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsuri Gyarmandie व०स्तो मेक्व्याख्यातंसुबोधिन्यां विष्णुशब्दस्यविवेष्टीतिव्युत्पत्याव्यापकार्थकत्वात् तथाचयथातत्रैवंप्रकारकांशत्वेपिपूर्ण टीका त्वम् अन्यथा कृष्णस्तुभगवानस्वयं वसुदेवगृहेसाक्षादवतीर्णःपरापुमान्नृणांनिश्रयसायव्यक्तिगवतोनृप यदोर्व। सनरःश्रुत्वासर्वपापैःप्रमुच्यते यत्रावतीर्णोजगवान्परमात्मानराकृतिरित्यादिविरोधः तथामुखत्वेपिश्रीमदाचार्याणांपू। र्णत्वमेव एवंचसाक्षाद्भगवतितुष्टपापनिवृत्तिरतितरांसुलभेत्युक्तंभवति तस्मिन् श्रीवल्लभाचार्येतुष्टेसतिचलीलायुक्तः श्री श्रद्वालवेचार्थविदेचतस्मैतुष्येत्सआस्यपुरुषोत्तमस्य // तुष्टेचतस्मिन्नहिदुर्लभस्याल्लीलायुतःश्रीपुरुषोत्तमोपि // 22 // 2e8ededeereeeeeeeaaBeBDES पुरुषोत्तमोपिदुःखलायोनभवेकिंतुसुलाएव हि निश्चयेनेदंअपिशब्द कैमुतिकद्योतकः तेनतत्सृष्टान्यावरवस्तुला कि | वाच्यमितिज्ञावः तथाचनवीनकृतित्वेपिवर्ण्यमहिम्नोक्तफलसाधकत्वमक्षतमेव तद्वाग्विसौजनताघविप्लवइत्यादिवच / नैस्तथानिश्चयात् विशेषस्त्वयिमलोकेदर्शयिष्यते इहपूर्वश्लोकोक्तंसमर्थनीयं ग्रंथस्यपापनाशकत्वंस्तव्यसंतोषरूप हेतुनासमर्थितमितिदर्शितलक्षणकंवाक्यार्थहेतुककाव्यलिंगमलंकारः न च समर्थनीयसमर्थनयजिन्नश्लोकगतत्वाद // 79 // For Private and Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir meenaspasmodewwecasc023228222 लंकारानिष्पत्तिःशंक्या कुवलयानंदोपन्यस्ते साहित्यपाथोनिधिमंथनोत्यकर्णामृतंरक्षतहेकवींद्राः यत्तस्यदैत्याइवलुंठ | नायकाव्यार्थचोराःप्रगुणीभवंति गृहंतुसवैयदिवायथेच्छंनास्तिक्षतिःक्वापिकवीश्वराणां रत्नेषुलप्तेषबहष्वमत्रद्यापि / | रत्नाकरएवसिंधुरित्याक्षेपोदाहरणेप्रतिषेध्यप्रतिषेधयोभिन्नश्लोकगतत्वेप्यलंकानिष्पत्तिस्वीकारात् इंद्रवज्रावृत्तं // 72 // एवंफलमुक्का वर्ण्यप्रभावादेवेदमुच्यते नतुस्वकृतिश्लाघाभिप्रायेणेतिबोधयंतऔद्धत्यपरिहरंतःप्रेक्षकावि | दुषःप्रार्थयते क्लुप्तमिति मया क्लुप्तं कृतं एतं श्रीवल्लभस्तुतिरत्नावल्याख्यं कलागण्यपद्यस्तवं कलाभिः चातुर्यैः। गण्यस्य स्तुत्यस्य अथवा कलाः अवतारादिरूपा अंशाःअगण्यायस्य सकलागण्योमूलभूतः पुरुषोत्तमः आहिता ग्न्यादेराकृतिगणत्वात्तत्रपाठकल्पनयाविशेष्यस्यपूर्वनिपातः तद्रूपस्य श्रीमदाचार्यस्य पद्यैःश्लोकैः कृतस्तवं कला गण्यस्यश्रीमदाचार्यस्यपदौचरणौयातिप्राप्नोतीतिकलागण्यपद्यः तादृशंस्तवमितिवा पदंख्रिश्चरणोस्त्रियामित्यमरः / | वस्तुतस्तु कलाभिश्चतुःषष्टिकलाभिः गण्यानि अर्थात् चतुःषष्टिसंख्याकानिपद्यानियत्रतादृशंस्तोत्रं यद्यप्यत्र त्रिसप्ततिःश्लोकास्तथाप्यारंभे मंगलोपोद्घातप्रतिज्ञाप्रतिपादकंश्लोकचतुष्टयं अंते संपूर्तिफलस्तुत्यादिवोधकं / | इतिश्रीवल्लभाचार्येत्यादिश्लोकपंचकंचानंतीव्यगणने साक्षात् स्तोत्रपद्यानि चतुःषष्टिरेवावतीत्यदोषः इदं / बुधैः प्रेक्षावद्भिःशोधयित्वा अपप्रयोगादिदोषसत्वेतद्रहितविधाय अत्रग्रंथे यत् सारं न्याय्यं श्रेष्ठंवा सारोबले esedezesseBBBBBBBBBBBBBBBBBBBBsdesedbe: For Private and Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya ShriKalassagarsuneyammandir वन स्थिरांशेचन्याय्येक्लीबंवरेत्रिष्वित्यमरः तदेवगृह्यतां प्रार्थनायां लोट् इतरत् असारं मागृह्यतां गुणाएवग्राह्या टीका दोषास्तुत्याज्या अपसारणीयाश्च नतुकाव्यमेवहेयं उत्तमविषयकत्वादितिभावः अत्रार्थांतरंन्यस्यति पृथक्कृत्ये | त्यादि नीरक्षीरमिश्रणे हंसः तोयतः जलात् पयादुग्धंपृथक्कृत्य विविच्य तदेवपीयते नतुजलमपीतिभावः कीदृशैर्छ / धैः हंसैश्च कलाढ्यैःचतुःपष्टिकलासंपन्नः एतेनसारासारविवेकसामर्थ्यध्वनितं पक्षेकलं अव्यक्तमधुरःशब्दातेनसमृद्धैः / // 8 // क्लुप्तमेतकलागण्यपद्यस्तवंशोधयित्वाकलाढविशुद्धैर्बुधैः // गृत्यतांसारमतरन्मापृथक्कृत्यहंसैःपयस्तोयतःपीयते // 73 // essamesessestaram. aceasuadeasaaaaaaaaaaaaaaaaaaaaaDDSDO: कलास्यान्मूलरैरद्धौशिल्पादावंशमात्रके षोडशांशेचचंद्रस्यकलनाकालयोः कला कलंशुक्रेकलोजर्णिप्यव्यक्तमधुरध्वना / वितिविश्वः पुनःकिंतैस्तैः विशुद्धैः मात्सर्यादिदोषरहितैः एतेनगुणैकग्राहितापरदोषाच्छादकत्वादिद्योतितं पक्षे धवलैः शुद्धस्यात्रिषुकेवले निर्देाषेचपवित्रेचेतिमेदिनी केवलार्थत्वाद्गुणांतरासमानाधिकरणे शुक्लेप्ययंप्रयुज्यते अत्रउत्तमैः सारासारेविविच्यतत्रसारमेवग्राह्यमितिसामान्यमर्थमुपपादयितुंहसरत्तांतरुपोविशेषार्थउपन्यस्तइत्यातर // 8 // For Private and Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Descenesasease न्यासोलंकारः तत्रापिबुधहंसचरित्रयोः साम्यात्साधर्म्यशाल्पयं लक्षणंतुकाव्यप्रकाशे सामान्योवाविशेषोवातदन्यन समर्थ्यते यत्रसोर्यातरंन्यासःसाधयेणेतरेणवेतितत्रापिविशेषणयोः श्लिष्टत्वाद्विच्छित्तिविशेषशाल्यसौ उक्तंचदंडि ना ज्ञेयः सोतिरंन्यासोवस्तुप्रस्तुत्यकिंचन तत्साधनसमर्थस्य न्यासोयोन्यस्यवस्तुनः विश्वव्यापीविशेषस्थः श्ले Bषाविद्धोविरोधवान् अयुक्तकारीयुक्तात्मायुक्तायुक्तोविपर्ययः इत्येवमादयोमेदाः प्रयोगेष्वस्यलक्षिताइति शब्दालंकारस्तु |पयास्तोयतइत्यादौयकारतकारादेव्यंजनस्यारत्तिदर्शनादृत्यनुप्रासः लक्षणंतुकाव्यप्रकाशे वर्णसाम्यमनुप्रासश्च्छेक | वृत्तिगतोद्विधा सोनेकस्यसकृतपूर्वएकस्याप्यसकृत्परइति एकस्यापिशब्दादनेकस्यव्यंजनस्यद्विवहकृत्वोवासादृश्यं | सत्यनुनासइति तत्रैवव्याख्यातं अतोनकव्यंजनाऽऽवृत्तावप्यदोषः तत्रापि सारमत्रेतरन्मत्यादौरेफादिमधुर वर्णद शना दुपमागरिका दिशुद्धैर्बुधैरित्यादावोजास्यापकवर्णसद्भावात्परुषा तुर्यपादादौ उअयाप्रकाशकयकारादिसत्वा कोमलाचवृत्तिरितिव्येयं उक्तंचतत्रैव माधुर्यरव्यापकैर्वर्णैरुपमागरिकेष्यते ओजःप्रकाशकैस्तैस्तुपरुषाकोमलापरिति वामनादयस्त्विमावैदीगौडीपांचालीतिरीतीमन्यते श्लोके दंत्याक्षराणांबहूनांसत्वाच्छ्रन्यनुप्रासोपि लक्षणत्वाहवि श्वनाथः उच्चार्यत्वाद्यदैकत्रस्थानेतालुरदादिके सादृश्यव्यंजनस्यैवश्रुत्यनुप्रास उच्यतेइति इदंवत्यनुप्रासादिकंसुलभ 228328ccessssssses For Private and Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व स्तोत्वादतिक्रांतश्लोकेषुनोक्तमतोदर्शितदिशायथायथमूह्यं अस्मिन्काव्यगुणरीतिपाकादिविचारस्तुमयाविस्तरभयान्न टीका क्रियते लग्विणीरत्तं लक्षणंतु वृत्तरत्नाकरे रैश्चतुर्युितास्रग्विणीसंमतेति वृत्तलक्षणानिप्रायेणवृत्तरत्नाकररथान्ये वेहलिखितानि इहलोकेकलागण्यपद्यत्वं स्तोत्रविशेषगं कलासंपनपंडितानां तदालोचनस्यौचितीद्योतनायकलाs गण्यस्य भगवत इत्यादि व्याख्याने तु सर्वोत्तमनायकविषयकत्वादवश्योपादेयतास्यकाव्यस्यानेन विशेषणेन बोध्यते a नायकोत्कर्षण काव्योत्कर्षस्तु बहुविद्वत्संमतः यथोक्तं प्रतापरुद्रे पुण्यश्लोकस्य चरितमुदाहरणमर्हति न कश्चित्तादृशः पूर्वप्रबंधाभरणीकृतः 1 प्रबंधानांप्रबंधृणामपिकीर्तिप्रतिष्ठयोः मूलविषयभूतस्यनेतुर्गुणनिरुपणं 2 यथारामगुणव |र्णनंरामायणवल्मीकजन्मनोमहाप्रतिष्ठाकारणं तथामहापुरुषवर्णनेश्रेयस्करीप्रबंधस्थितिरिति उदारितंचरुद्रजन उदारचरितनिबंधनाप्रबंधप्रतिष्ठेति उदितंचप्राचाभामहेन उपश्लोक्यस्यमाहात्म्यादुज्वलाकाव्यपद्धतिरिति साहित्य मीमांसाकृताप्यवादि नायकगुणग्रथिताःसूक्तिस्रजःसुकृतिनामाकल्पमाकल्पंतीति नैतावतागुणादिमत्काव्यस्यैवो पादेयत्वं किंतुभगवच्चरित्रनिरूपकस्यसाधारणस्यापि यथाहभोजराजः कवेरपापिवाग्वृत्तिर्विद्वत्कर्णावतंसति नाय // 81 // कोपदिव]तलोकोत्तरगुणोत्तरइति किंतर्हिवक्तव्यंगुणालंकाररसवत्तयापरमानंदजनकस्यपरमेश्वरचारितनिरुपकतया / 80000warest0000000000000 122aatatemestateszacasssamsastra For Private and Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir का Reeaseeeee दुरितनिवर्तकल्पचकाव्पस्पोपादेयत्वचामांकरस्यवसौरभवतः जाषितंचैतदुद्भटेन गुणालकारचारुत्वयुक्तमप्याधको | ज्वलं काम्यमाश्रयसंपत्यामेरुणेवामरगुमइति नन्वेतावतोपादेयतातुनिष्पन्ना परकथंपापापहारित्वमितिचेदित्यं श्रीभागवते तद्वाग्विसौजनताघविप्लवोयस्मिन्प्रतिश्लोकमबद्धवत्यपि नामान्यनंतस्ययशोंकितानियत् शृण्वंतिगायांत गणंतिसाधवइतिप्रतिपदमबद्धस्यापिवाग्विसर्गस्य समग्रजनसमूहपापविप्तावकत्वकथ्यते भगवन्नाम्नांनिखिलदोष प्लोषकत्वाखिलविमलफलोपलंजकत्वादिकंचश्रीभागवतेषष्ठरकंधादौपुराणांतरेषुचतत्रतत्रप्रसिद्धमेव तद्नुसारेणतन्मा हात्म्यंचनामकौमुदीप्रभृतिषुषपंचितमेवेतितद्विशिष्टवाक्षबंधानांपापापहत्वे न काप्यनुपपत्तिः सांकेत्यंपरिहास्यंवा कस्तो हेलनमेववा वैकुंठनामग्रहणमशेषाघहरंविदुरित्यादिवचनेभ्यः किंचसत्काव्यस्यपुरुषार्थचतुष्टयसाधनत्वेनतदंतःपा |तिधर्मस्यापिसाधकत्वात् तद्विरुद्धपापनिवर्तकत्वंयुक्तमेव चतुःपुमर्थसाधकत्वंतुसाहित्यदर्पणे चतुर्वर्गफलप्राप्तिःसु / खादल्पधियामपिकाच्यादेवयतस्तेनतत्स्वरुपंनिरुप्यतइति अन्यत्रापि धर्मार्थकाममोक्षेषुवैचक्षण्यंकलासुच करोत | कीर्तिप्रीतिंचसाधकान्यनिषेवणमिति काव्यप्रकाशेच * काव्ययशसेर्थकृतेन्यवहारविदेशिवेतरक्षतये सद्यःपरनित येकांतासमिततयोपदेशयुजेतिशिवतरक्षतिःकंठरवेणैवोक्ता नचेदंसर्वमानषग्रंथैरेवसाधितमित्यप्रमाणं आप्तवाक्यानां acts Beens For Private and Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तो०वेदाधनुरूपार्थत्वनिश्चयेनप्रामाण्योरीकारस्यावश्यकत्वात् किंचश्रुतावपि एकःशब्दःसुप्रयुक्तःसम्यज्ञातःस्वर्गलोकेच | टीका कामधुग्भवतीतिकैय्यटोदाहृतायांएकशब्दस्यापितथाफलमुच्यते किंपुनरनेकशब्दात्मकसत्काव्यबंधस्य तथा मुंड // 82 // 0 कोपनिषदि यस्मिन्द्यौःपृथिवीचांतरिक्षमोतंमनःसहप्राणैश्वसर्वैस्तमेवैकंजानथआत्मानमन्यावाचोविमुंचथामृतस्यै / Bषतरित्यन्यवाग्विमोकोपदेशद्वाराभगवद्विषयिकाएववाचः प्रयोक्तव्याइतिबोध्यते तत्वयोगादमृतलक्षणफलसिद्धिश्च Bघोत्यते अतएवाग्नेयपुराणे नरत्वंदुलअलोकेविद्यातत्रसुदुर्ला कवित्वंदुर्लअंतत्रशक्तिस्तत्रसुदुर्ल तित्रिवर्गसाधनं नाट्यमितिच विष्णुपुराणे प्रथमांशचरमाध्याये काव्यालापाश्चयेकेचिद्गीतकान्यखिलानिच शब्दमूर्तिधरस्यैतेवि ष्णोरंशामहात्मनइति अतोभगवद्विषयककाव्यस्यदुरितप्रशामकत्वे नकोपिविचिकित्सागंधः नचकाव्यालापांश्ववर्जयेदिति | स्मृत्याहेयत्वमस्यशंक्यं अस्याःस्मृतेरसद्विषयककाव्यवर्जनपरत्वस्यसवैरेवांगीकृतत्वात् नयद्वचश्चित्रपदहरेर्यशोजग पवित्रंप्रगृणीतहिचित् तद्वायसंतीर्थमुशंतिमानसानयत्रहंसानिरमंत्युशिक्षयाइत्यादि श्रीभागवतादिवाक्यैकवा क्यतयातयाध्यवसायाच एतेन काव्यादीनामसत्यत्वान्नोपयोगःकथंचन धर्मकतुःक्वचित्कीर्ति पुण्यंपाठतःक्वचि // 82 // दितिसर्वार्थनिर्णयस्थश्रीमदाचार्योक्तेरपिनविरोधः तस्याउत्प्रेक्षाद्यसत्यालापरुपलौकिकविषयककान्यस्यधर्मसाक्षादप 2000meapa880000000000888 Bala 2288 For Private and Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Acharya Shri Karlssagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org watermessar 189388 योगाभावबोधनपरत्वात् तादृशस्यापिकाव्यस्यफलांशेउपयोगस्तुतत्रैवोत्तरार्द्धउक्तः व्याख्यातश्वतैरेवीकायां कीर्ति धर्मवत्फलसाधिकेतिफलांशेकाव्यादीनामुपयोगमाहेत्यादिना भगवद्विषयकाव्यस्यतूक्तरीत्यायथासंभवधर्मजनकत्वम पि अतएवरामायणस्यागवद्विषयककाव्यत्वाद्धर्मजनकत्वंतत्रैवाग्रेऽनुपदं चरितंरघुनाथस्पतिवाक्यमुपन्यस्योक्तं अतएच श्रीमदाचार्याणां यमुनाष्टक श्रीपरिढाष्टकादीनि श्रीविठ्ठलाचार्याणांवतचर्यादानलीलानिरूपणादीनितच्च रणानचंचरीकाणामितरेषांचमहानाबानां तानितानिजगद्विषयकाणिसंस्कृतप्राकृतभाषानिबद्धानिकाव्यानिदृश्यते तत्रतत्रपापनिवृत्यादिरुपफलजनकत्वंचोच्यते एवं भगवद्विषयकवाक्पबंधस्यप्रशंसनंचानक त्रागवतादिषुदृश्यते न नुपापविनाशकत्वेपिकयं भगवत्तोषकत्वमितिचेतपथममेवावोचामस्तुतिषियोविष्णुरितिश्रुतिसिद्धंतदिति तत्तोषनःसर्व / वस्तुसौलम्यंच किमलभ्यंचगवतिप्रसन्नेश्रीनिकेतने तस्मिनप्रसन्नेसकलाशिषांप्रभौ किंदुलताभिरललवात्मभिः अ नन्यदृष्टयाजतांगुहाशयःस्वयंविधत्तेस्वगतिपरःपरामिति श्रीभागवतादिषुप्रसिद्धमेव तस्मादनेकवेदपुराणवचनस्तदन गुणैः प्रामाणिकानेकविद्वनिर्णयैश्च लक्ष्मीरमणचरणनिषेविण्यांनिर्जरतरंगिण्यामिवास्यांकृतौश्लोकद्वयोक्तफलविधा : |यित्वमवदातमेव इदंचकाव्यं पद्यगद्यचमिपंचतविधैवव्यवस्थितमितिदंडिनोक्तत्रिविधकाव्येषुपद्यमाननिबद्धत्वा easesessmassassuest BREE Betaa For Private and Personal use only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तोत्पद्यकाव्यं तत्रापिविवाहनायकोदयादिवर्णनेनमहाकाव्यैकदेशानुसारित्वादिदविश्वनाथादिमतेखंडकाव्यं यथोक्तंसा टीका हित्यदर्पणे खंडकाव्यभवेत्काव्यस्यैकदेशानुसारिचेति विद्यानाथस्त्वीदृशंसर्गबंधहितमुपकाव्यमन्यते यथाहसप | // 831 तापरुद्रीये असर्गबंधमापियदुपकाव्यमुदयितइति असर्गबंधरूपंसूर्यशतकादीतिचव्याचख्यौ तत्रापि मुक्त कंकु 1 लकंकोषःसंघातइतितादृशइतिकाव्यादर्शायुक्ततदवांतरोदेषुसंघातोयं श्रीमद्वल्लभाचार्यचरित्ररूपस्यैकार्थस्यैकैनवस इतिश्रीमद्गोस्वामिकुलावतंसश्रीमथुरानाथात्मजश्रीगिरिधरांगज गोकुलाधीशविरचिताश्रीमद्वल्लभाचार्यस्तुतिरत्नावलीसमाप्तिमगमत् // BawanteBRRENRNarazzassasarami गैणवर्णनात् यथोक्तं यत्रकविरेकमर्थसर्गेणकेनवर्णयतिकाव्येसंघातएषगदितोदंदावनमेघदूतादिरिति एवंस्वरुपेणात्यु तमविषयकत्वादुक्तदिशाविविधसत्कलसाधकत्वाच्चेदमुपादेयंसर्वैःसहृदयैः उक्तंहिमहाप्रबंधेषु परिवढइविण्णाणंसंभा 18 // 83 // | विज्जइजसविसप्पंदिगुणा सुब्वइसुपुरिसचरिअंकितज्जेणमणोणहरंतिकव्वालावाइतिअर्थस्तु परिवर्द्धतविज्ञानंसं B. भाव्यतेयशोविसतिगुणाः श्रूयतेसुपुरुषचरितंकिंतयेनमनोनहरंतिकाव्यालापाइति तदलमतिविस्तरेण // 73 // For Private and Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्यामस्त्वंकयमीक्षणैस्तवसदालिप्नोस्मिवक्रंकुतश्चेतस्तेचिकुरोच्चयोनवसनादीहक्कठोरःकुतः वक्षोजाऽऽघटनात्तवेति सरुषाकर्णोत्पलेनाहतोप्याश्लिष्यन्करपृष्ठताडिततनुर्गोप्यावतुश्रीपतिः 1 अपिच मुग्धेवल्लिविलंबिनंफणधरत्वत्के शहस्तविदन्केक्यायातिरयादसावितिहरिहस्ते नतंदर्शयन् स्वस्मिन्सांद्रघननमादुपगतंपायाद्भियाकातरंदृष्टस्तरक्षण मुक्तमानमनसाश्लिष्टःस्वयंराधया .2 सत्कार्यकपमितिरुचिराऽनर्थवादाप्रमापिमायावादोत्कदनकशलाऽऽस्तेसमाऽयो दयापि सूत्रैर्बद्धा स्वयमपिगुणोच्छेदिनीयस्यवाणीस्वाचार्योसौपतिजनिगतिवल्लभाख्योममास्तां 3 तत्वप्रापय्य नंतत्वंगमयन्यःकरोतिदृक्पात्रं श्रुतिमात्रविषयमपितंकलयेऽमलयेहविलंभक्पा 4 स्थित्वावतपर्वतस्य 22222222800amcassameseria aeosmmscom 1 गोप्याः करपृष्ठं अंगुलीनामुपरितनः करपश्चाद्वागः. 2 केशपाशं अत्र सर्पभ्रमः तस्याः तनौच कनकवलिश्रम इतिभावः . 3 स्वस्मिनकृष्णे मेघभ्रमादायांतं मयर, 4 स्वयं नायकप्रपत्नं विनवाश्लिष्टः. 5 सत्कार्यस्पैवप्रमापिकापि अनर्थवादैरप्रति विरोधः परिहारस्तु / कार्य जानीवादिक सौ मदेव नत मिप्येति प्रमिति ननिका // नास्ति अर्थवादाना विधिस्तावकवाक्याना अममा साप्रामाण्याभाबो यस्पांसा निबंधादिश्वर्थवादानां स्वार्थे प्रामाण्यांगीकारात. विरोधमायोदयेनसहितः परिहारे समेषां सर्वेषां अयानां गुभावहविधीना उदयवती, •विरोधसूत्रस्तंतुभिः परिहारे तत्वसूत्रैः . 8 विरोधेगुणारज्जव: परिहारे सत्वादयः . 9 विरोधे नेति तत्वमिति पृथकपदे परिहारेदैववशाननभावं. 1. कर्णमात्रस्पविषयमपि दग्विषपंकरोतीतिविरोधः वस्तुतस्तु वैदैकवेद्यं भगवंतं साक्षादर्शपति. 11 गिरनारइतिप्रसिदस्य. l For Private and Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वास्तो. पुरतः श्रीजीर्णदुर्गेपुरेश्रोदामोरकाममोहनविसंसेवमानान्सदा श्रीमद्दीक्षितवंशमौक्तिकमणानकादशानन्वयेस्वाचा टीका ब्रिजवल्लभाभिधगुरुन्मातामहान स्वान्सजे 5 कृष्णयजुस्त्रिदिवतरोःसुमनः श्लाघ्यास्तितैत्तिरीशाखा तांसेवते / // 84 // मधुरवागापस्तंवद्विजातिकुलं 6 तत्रोद्भूतोमतिमानवाधूलसगोत्रवारिधेश्चंद्रः तैलंगवेल्लनाटीज्ञातिर्विद्वत्सभारत्नं 7 यापचनापाव्हयगोपीनाथांगजोघनश्यामः गोवर्द्धनाभिधोहंत सूनुस्तन्मुखाधिगतविद्यः 8 रत्नावलिदृढगुणा सुवर्णपदकामितपसा तेन बुधहृदयकंठभूषणहेतोःसरलीकृताप्रकाशवशात् 9 श्रीविक्रमस्यशरदृग्ग्रहभूमितेब्देचैत्रे | सितहरितिथौपरिपूरितेन श्रीवल्लभपशुजनेःसुदिनेह्यनेनतुष्यंतुतेममचमतुमिहक्षमंतां 10 मयांधभावाच्छ्रतिमात्रवेदि नाकरैःपरेषामखिलंबिलेखितं नैकांतिकीमानुषशेमुषीचतन्ममक्षमध्वंस्खलितानिपंडिताः 11 इतिश्रीमद्वल्लभाचार्य / मतवर्तिनावेदांतादिविषयकानेकनिबंधनिायिणाविद्ववर्यपंचनदिघनश्यामाहात्मजेन गोवर्द्धनाशुकविनाकृतःश्रीमद ल्लभाचार्यस्तुतिरत्नावलीप्रकाशःसंपूर्णः // शुभमस्तु // छ // छ // छ // छ // छ / // 84 // 1 श्रीविठ्ठलनाथपौत्राणां गोपीनाथदीक्षिताना श्रीमथुरेशसेविना. 2 श्रीवल्लभाचार्यानारभ्यपुरुषपरंपरागगनेएकादशान. 3 देवै:पुष्पैश्च. EI ब्राह्मणानां पक्षेपक्षिणा. 5 सदक्षरपदैरभिलषितशोभा मालापक्षे हेमपदरमितधीः. 3888283833 00000000000000pmeena DOE00000se For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir KARIXIYANTRIKESTROYEE YAAAAAAAAA अनुष्टुप्. बाणग्रह|दुमिते शाके मुंबाज्यपनने // ओरिएन्टलपंधे ऽयं ग्रंथः कीलः सुमुद्रितः // 1 // For Private and Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir n ger 3. . 48 ช่อ ช่วง 3 ป ค ว า มอ คน คน คือ เอา ของ ออย ส่งต่อ งาน พนักงานขน๘ บ น hi5 3 นาง คน เป็นพัด rice3iR2มในม อ ระยองจัดฟัน ** ที่ 1 ปี 51 เป็นระยะทาง 3-TT tr , 24, โคมัยน! \ โดย scoastalญพัด น 2 ช ยังเป็นนักพัน เรโต นี้ มัยสุเมโส i า ง มัยปัญญากนี้ ส แe esse For Private and Personal Use Only