Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 388 मायारुपआवर्ती जलचक्रनमोयत्रतम् प्रथमतोमाययैवजीवाआमूलं संसारेऽभिनिवेश्यंते आवर्तेनेवजले संसारस्य / चपर्वाविद्योपजीव्यत्वात्तस्याश्च विद्याविद्यममतनूविद्धयुद्धवशरीरिणां मोक्षबंधकरीआयेमाययामेविनिर्मितेइत्यादि श्रीभागवतादिवचनैर्मायाजन्यत्वादुचितमेतत् मायायाआवर्तवदन्नमहेतुत्वंतु भामयन्सर्वभूतानियंत्रारुढानिमाययेत्या दौप्रसिद्धं पुनःकिंतं विपुलेति विपुलोविस्तीर्णामृत्युजयकारीचकालरुपोमकरोमहाजलजंतुविशेषो यत्रतं विपुलेतिभय DBDBDBaseseseadetestzseedbete कलौयत्संक्लृप्ताच्युतभजननावाश्रितजनोमहामायावर्तविपुलभयरुत्कालमकरं // दुरंतंदुःसंगानिलबलचलोर्माभिरभितोभवाब्धिंसानंदतरतिकलयेवल्लभगुरुम् // 65 // Berbezzaszalezeeeeeeeeeeeeeeeaeszcaces विशेषणंवा महामकराहि नौकांतत्स्थजनांश्चगिलंति एवंकालोपितादृशभगवदिच्छयासास्तिद्वर्तिमानवांश्चगिलति। एतन्मार्गरुपनीकायांतुसम्यक्क्लुप्तत्वात्कालमकरायनास्तीत्याशयः नैषां वयं नच वयः प्रभवामदंडइतिषष्ठस्कंधेयम / वाक्यात वयः कालः भूयःकथंभूतं दुःसंगेत्यादि दुःसंगरुषो यः अनिलोवातः तद्द्वलेन चलाः प्रवृत्ता या ऊर्मयः काम For Private and Personal Use Only

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172