Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s):
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व० स्तो टीका BASSBBSBS 22000000000 20888888aeseasest विनिष्ठस्यश्रीविखलेशविषयकरत्याख्यभावस्यआचार्यविषयकअत्यंगत्वात्प्रेयोऽलंकारोपि लक्षणंतूक्तमाशाधरभट्टेनालंका रदीपिकापरिशेषप्रकरणे जावस्यचापरांगत्वेप्रेयोऽलंकारईरितइति नन्दालयेकृष्णइवेतिसावयवाश्लेषोपमाचदंड्याद्युक्त | लक्षणिकास्फुटैव शुभवितरणजातोत्सवत्वस्यहेतुत्वात्पदाथहेतुकंकाव्यलिंगमपि हेतोर्वाक्यपदार्थत्वकाव्यलिंगनिगद्य | तइतिविश्वनाथोक्तेः इंद्रवंशावृत्तम् // 56 // अथ श्रीविठ्ठलाचार्यद्वारापुनरधिकतरंपरमतनिराकरणजगदुद्धरणादिन णीतवंतआचार्यचरणाइत्याशयेनभूयोमायावादव्युदासादिवर्णयंति मदमभिनदित्यादिना यःउद्भूतानां मदवशात्प्रमाण थमप्यनाद्रियमाणानां तथा निरंकुशानां अंकुशवत्प्रशासकंगुर्वादिकमप्यगणयतां निरादयःक्रांताद्यर्थेपंचम्येतिसमासः निष्क्रमणंचात्रतदतिलंघनमेव अतएव अवि जनतां जनसमूहं ग्रामजनबंधुत्यस्तलितिसमूहाथैतल वंशयतां सन्मार्गा | उच्यावयतां अवहेतुग:विशेष्यं दुर्मतिकृतिनां दुष्टबुद्धयुत्पादनेनिपुणानां काणादादिवादिनां अथवा दुर्मतानिसन्त्ये | पामितिदुर्मतिनः तेचतेतिनश्चेतितथातेषां मदं गर्व अभिनत् श्रीविठ्ठलाचार्यादिद्वाराससिद्धांतस्थापनेनविशेद सः विभु: ईश्वरः श्रीवल्लनाख्यो जयति अथवा सविशुः एवंकरणसमर्थनविशुनाश्रीविलेनसहवर्तमानः स्वमार्गग्रंथेषु वि अपशब्दौ विठ्ठलाचार्यपरतयासुप्रसिद्धौ अस्मिन्पक्षे सइतिशेषःस्थाप्यविषयंबोधयन्तोविशिषन्ति हरीति देवादिविष पिणी रतिर्भावः हरौ अगवति यो भावस्तेन भूषितःअलंकृतः आवेभूषणत्ववर्णनेनतेषामितरत्रानादरःसूचितः लोकेइत 828eeeeeeeeeeeeeee eeeeeeeeeeeee // 62 // For Private and Personal Use Only

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172