Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 149
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir |श्वमःकृत्येतुंकाममनसोरपीतिमलोपः किलेतिसंभावनायां अनुपथं पंथानंपंथानमनु अव्ययविभक्तीत्यादिनासमासः ऋक्पूरब्धः पथामानक्षइत्यःमार्गमार्गप्रतीत्यर्थः सकरप्रचारं कराणां किरणानां पक्ष हस्तानांच प्रचारेण प्रसारणेन सहितंयथास्यात्तथा बलिहस्तांशवाकराइत्यमरः भ्राम्यति पर्यटति चंद्रो यशसापढतस्वश्रियाःपुनर्लाभायहस्तान्प्रसा | B रयन् प्रतिदिङ्मार्गपरित्रमतीत्यर्थः अत्रयशसोग्रहणार्थचंद्रस्यपरिचमणवर्णनेनतस्ययशोपरिग्रहणद्योतनाच्चंद्रगतिस्थ IDDDDDDDDDDDDDDDGBBBBBBBBBBBBBBBBBBBBBB दृत्वाश्रियंकिलककुब्वलयंगतेस्वायस्यश्रवस्यनुपथंप्रतिलब्धुकामः // भ्राम्यत्ययहिमकर:सकरप्रचारंस्फारंददातुशमपारगुणोगुरुर्नः // 66 // tweeeeeeeeeeeee2222888888888888stmeter लादप्यधिकदूरगत्वंयशसोध्वन्यते सानोऽस्माकं गुरुराचार्यःस्फारं शं भगवल्लीलालाअलक्षणंनिरतिशयंकल्याणं ददातु नो | स्मभ्यंददात्वितिवा कीदृशोगुरुः अपारगुणः स्पष्टं एतेनयशसोगुणप्रयुक्तत्वनियमाद्गुणानांचानंतत्वातयुक्तंयशसोपि सकलब्रह्मांडव्याप्तत्वं किंच गुणानामनवधितयानखिल्येनतन्निरूपणस्यापिबाहुकरणकार्णवतरणसोदरत्वाद्वर्णनादु For Private and Personal Use Only

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172