Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
वादार्थसंग्रहः [४ भागः न च पृथिव्यामेव गन्ध इत्यादावन्यसमवतेत्वत्वावच्छिन्नाभावो नाप्रसिद्ध इति वाच्यम् । समवेतत्वत्वापेक्षयाऽन्यसमवेतत्वत्वस्य गुरुत्वेन तत्रापि तदवच्छिन्नाभावाप्रसिद्धितादवस्थ्यात् । यदि च गुरुधर्मोऽपि प्रतियोगितावच्छेदकस्तदात्राप्रसिद्धेरभावात्सर्वसाधारणं दोषमाह-बाधितत्वं चेति । अन्यसमवेतत्वत्वावच्छिन्नाभावः सामान्यादौ प्रसिद्धोऽपि गन्धादौ बाधित: पृथिव्या अपि जलाधपेक्षयान्यत्वादिति भावः । नन बाधानवतारस्थले तत्प्रसिद्धिरस्त्वत आह-पार्थे एवेत्यादि । पार्थ इति सप्तम्यन्तम् । पार्थ एव धनुर्धरत्वमित्यादी पार्थान्यसमवेतत्वत्वावच्छिन्नव्यवच्छेदस्याप्रत्ययप्रसङ्गादित्यर्थः। तस्य पार्थान्यसमवेतत्वत्वावच्छिन्नव्यवच्छेदस्य । तत: अन्यसमवेतत्वत्वावच्छिन्नव्यवच्छेदात्। असमवेतमात्रनिष्ठात् । तथा च शक्यतावच्छेदकानाक्रान्तत्वात् तद्वोधो न स्यादिति भावः । पार्थ एव धनुर्धर इत्यभिप्रायेणान्यतादात्म्यत्वावच्छिन्नाभावस्याप्रसिद्धत्वेन तस्य ततोऽन्यत्वादित्यस्यासंगतिर्बोध्या । एवकारत्वमेव शक्ततावच्छेदकं, न तु तत्तत्स्थलीयैवकारत्वम् । येन प्रकृतस्थलीयैवकारशक्या प्रसिद्धया तत इत्यस्यानुपपत्तिः स्यात् । इत्थं च तत एवकारशक्यतावच्छेदकावच्छिन्नादन्यसमवेतत्वत्वावच्छिन्नाभावादित्यर्थ इत्यपि ब्रमः । ननु भवन्मतेऽप्यन्ययोगस्य व्यवच्छेदे प्रतियोगितामात्रेणान्ययोगत्वावच्छिन्नप्रतियोगितया वाऽन्वये विवक्षितार्थालाभ इत्यत आह-नीलो घटो नास्तीति । यथा नअर्थाभावे विशेषणतावच्छेदकावच्छिन्नप्रतियोगिताकत्वस्य व्युत्पत्तिबलाद्भानं तथा यथाश्रत एवकारार्थव्यवच्छेदेऽपीति भावः । इदं एकपदार्थयोः परस्परान्वयित्वम् । तथा च कृतिवर्तमानत्वयोरेकपदार्थयोः परस्परान्वयवदत्रापि तथाऽन्वयो नाव्युत्पन्न इति भावः । नन्वेवमाख्यातमात्रस्य व्यापारवाचित्वे संयुजिप्रभृतेरपि सकर्मकत्वे चैत्रो ग्रामं संयुज्यते इत्यादिप्रयोगः स्यादत आह-धात्वर्थेति । धात्वर्थ: संयोगस्तदनुकूलव्यापारः क्रियारूप: । नन्वेवमपि संयुज्यत इत्यत्र चैत्रस्य संयोगानुकूलकर्मवत्त्वे बाधविरहाद्वयापारवानित्यसंभवात्सकर्मकत्वं स्यादत आहसंयोगवत्त्वमात्रेति । तथा चात्र नैयायिकानामिवास्माकमप्याख्यातस्याश्रयत्वं कृतश्चाश्रय एवार्थ इति प्रत्ययोपनीतव्यापाराभावान्न सकर्मकत्वमिति भावः। नन्वेवमपि संयोग इत्यादौ घनादिना व्यापाराभिधानाद्धातोः सकर्मकत्वं स्यादत आह-संयोग इति । मंडनेनानुक्तस्याभिधानान्मंडनमतानुयायिन इत्युक्तम् ।
पाकेति । पाकस्य धात्वर्थत्वाभावाद्यत्नत्वेन यत्नस्य चाख्यातार्थत्वाभावात् पाकानुकूलयत्नत्वेन बोधो न स्यादित्यर्थः । ननु तादृशबोधो लक्षणया शक्ति
१ अन्यसमवेतेत्यपि पाठान्तरम् ।
Loading... Page Navigation 1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238