Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
१३ ग्रन्थः ] आख्यातशक्तिवादः ।
कृत्रश्च यत्नाभिधायकत्वं क्रियाजन्यत्वप्रतिसंघानाविशेषेऽपि यत्नजन्यत्वाजन्यत्वप्रतिसंधानात् पटांकुरयोः कृताकृतव्यवहारात् ज्ञात्रादिवदाश्रयपरतृजन्तकर्तृपदस्य यत्नाश्रयबोधकत्वाच । क्रियायास्तदनुकूलव्यापारस्य वा कृअर्थत्वे तदाश्रयः कारकमात्रं वा कर्तृपदार्थः स्यात् । अथ रथोगच्छति गमनं करोति बीजादिना अंकुरादिः कृत इति विनापि यत्नं कृतः प्रयोगान्न तस्य यत्नवाचकत्वं, कर्तृपदे च श्लोकादौ योजनया तादृशानुपूर्वीज्ञानं कार्यते । अतएव च पदार्थपक्षकवैशे. षिकानुमानव्याख्यानप्रस्तावे आसत्तिश्चार्थोपस्थापकपदाव्यवधानरूपति मिश्राः। न च निराकाङ्क्षानासन्नस्थलेऽपि शाब्दसमानाकारो मानसबोधो दुर्वार एवेति किमपराद्धं शाब्दबोधेनेति वाच्यम्, संशयाकारतादृशमानसबोधसामग्यास्तदानी प्रायश: सौलभ्येन शाब्दसमानाकारनिश्चयनियमाभावात् । शाब्दबोध. स्वीकारे च शाब्दसामग्र्या बलवत्वेन नियमतो निश्चयस्वीकारापत्तेः । अतएव भूतलं घटवन्न वेति संशयो भूतलं घटवदिति शब्दस्थल निवर्तते । न निवतते च भूतलं घट इति शब्दस्थले । इदमेव च पदेनानेकार्थोपस्थापनस्थले तात्पर्यग्रहस्य हेतुतायां बीजम् । अतएव तत्रापि भूतलं तुरगवन्न वा लवणवन्न वेति संशये सति भूतलं सैन्धववदित्यत्र यस्मिन्नर्थे तात्पर्य गृह्यते तत्संशयो निवर्तते, न पुनरन्य इति स्वयमूह्यमिति दिक् ।
एकदेशिनस्तु द्वितीयादीनां कर्मत्वादिशक्तौ मानाभावः । कर्मत्वत्वादिप्रकारकबोधश्च संदिग्धः । तण्डुलः पचतीत्यादावतिप्रसङ्गवारणं तु कर्मत्वसंसर्गबोधादौ द्वितीयासमभिव्याहारादेः कारणत्वस्वीकारेणापि भवतीत्यूचुः ॥ २ ॥
(न्यायवा०) कृषो यत्नवाचकत्वे एव तेन आख्यातविवरणात् आख्यातस्य यत्नवाचकत्वं सेत्स्यति अतः कृषः यत्नार्थकत्वं साधयति-कृञश्चेति । क्रिया संयोगादिः, संयोगादिजन्यत्वं पटे अंकुरे चास्ति, तथापि पटकृतो अंकुर इति व्यवहारात् यत्न एव कृत्वाच्य इत्यर्थः । ईश्वरकृतिजन्यत्वज्ञानदशायां अंकुरेऽपि कृत इति व्यवहारात्प्रतिसन्धानानुधावनम् । ननु कृधातोः कृतिशक्तत्वे तृचश्च कर्तृशक्तो कर्तेत्यत्र वृत्तिकर्तेति बोधः स्यादतो शात्रादीति । सविषयार्थकधातृत्तरतृचः समवायित्वबोधकत्वात् । क्रियायाः कृत्वे कर्त
Loading... Page Navigation 1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238