Book Title: Vadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Author(s): Mahadev Gangadhar Bakre
Publisher: Gujarati Printing Press
View full book text ________________
१९२ वादार्थसंग्रहः
[४ भागः ओश्रयित्वेन कर्मणि पुनरन्यथान्वयः, तव कर्तृ-कर्माभिधायित्ववच्चास्माकमपि तथान्वयबोधकत्वम् । अतो मैत्रेण पचति तण्डुलः, तण्डुलं पच्यते मैत्रः, मैत्रः पक्ष्यते तण्डुल इत्यादयो नं प्रयोगाः। भावना च व्यापारमात्रोपलक्षिका अचेतनानुरोधात् । भिनाभ्यां रूपाभ्यामेकधर्मिबोधकत्वलक्षणं सामानाधिकरण्यमप्रसिद्ध संभवदन्यादृशं तु न वार्यते॥६॥
तबोधकानां वर्तमानत्वाधबोधकानाम् । भावनायाः कुत्र कीगन्वयस्तमाह-आश्रयित्वेन आश्रयत्वसंसर्गेण । अन्यथा वक्ष्यमाणरीत्या तवेत्यादि यथा त्वन्मते परस्मैपदेन कर्मणोनभिधानं तथा मन्मते तदुपस्थाप्यकृतेविषयतया कर्मणि नान्वयः । आख्यातजन्ये विषयतासम्बन्धेन कृतिबोधे आत्मनेपदजन्यकृत्युपस्थितेरेव हेतुत्वादिति । यथा तव मते कर्तरियकोऽसाधुत्वं तथा मम कृतेराश्रयतया बोधेऽपि तस्यासाधुत्वम् । यथा तव कर्तृकर्मणोनकदा. न्वयस्तथा आनयतया विषयतया च नैकदा कृतेरन्वयः । क्रमेणोदाहरणानि । मैत्रेणेत्यादि । इत्यादय इत्यादिपदाच्चैत्रेण पचति तन्दुल इत्यत्र कृतेः समवायितया चैत्रस्तन्दुलं पच्यते चैत्रेणेत्यत्र विषयतया तन्दुले न बोधः। प्रथमा. न्तपदाभावात् । अत्रातिप्रसङ्गभिया त्वयापि तनियामकतापी...वाच्यत्वादित्याशयः।
ननु कृतिरेव भावना तथाच तदन्वयः नियमेऽपि रथो गच्छतील्यादौ कथं नियमोऽत आह-भावना चेति । व्यापारी व्याप्याश्रयत्वादेरुपलक्षकः, जानातील्यावतरोधात् । भिन्नाभ्यामिति । नील-घट इत्यत्र घट एव धर्मी नीलखेन नीलपदेन घटत्वेन घटपदेनोपस्थाप्यते धर्मिवाचकस्वं चोभयोस्तथा...क... कृते कर्तृत्वेन कर्तानाख्यातेनोच्यते......मिन्नधर्मावच्छिन्नैकधर्मिवृत्तिमत्यलक्षणम् । सामानाधिकरण्यं नामाख्यातयोरसिद्धमित्यर्थः । अन्यादृश एकर्मिविशिष्टे धर्मान्तरबोधकत्वम् । परस्पराान्वितस्वार्थबोधकत्वमिति यावत् । तथा चैत्रपदोपस्थाप्यं चैत्रत्वादिविशिष्टे पाककृतिबोधकत्वमाख्यातस्येत्यर्थः ॥ ६ ॥
(रामकृ०) अत्र वा पुनरर्थे । आख्यातार्थे संख्यान्वयित्वमेवाभिहितत्वमित्यत्र कर्तृकर्मसाधारण्येन संख्यान्वयबोधनियामकाभावेन पूर्वोक्तमतिप्रसङ्ग
१ आश्रयत्वेनेति आश्रितत्वेनेति पाटद्वयम् ।
Loading... Page Navigation 1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238