SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ चिन्तामयी चापि मूलान्तरसम्भवाविप्रतिपत्तेश्च विमानमेव तेषां । श्रतएव स्मृतीनां न्यायमूलम्बे सम्भवति वेदमूलत्वप्रसिद्धावपि न वेदमूलत्वं । न च वेदमूलेऽयमिति कृत्वा स्मृतेर्महाजनपरिग्रहात् तन्मूलत्वं वेदमूलेयमिति प्रथमं ज्ञातुमशक्यत्वात् शक्यत्वे वा किमनुमानेन। न च वेदमूलत्वेन प्रकारेण महाजनपरिग्रहः, सिह, मन्वादिस्मृतित्वेन पूर्व्वमहाजनपरिग्रहेोत मानियाभाव:, ' तेषामिति, तथाच हेतुद्वयमेव स्वरूपाममिति भाव:, 'प्रसिद्धावपि' प्रसिद्धिसत्वेऽपि । मम्वियं स्मृतिर्वेदमूला वेदम्लेयमिति कृत्वा महाजनपरिगृहीतत्वादिति तदनुमेयमित्याशङ्कते, 'न चेति, 'परिग्रहः' निश्चय:, 'तन्मूलत्वं' वेदमूलत्वं । ननु किं वेदमूलत्वं तद्विशेय्यक - वेदमूलत्वप्रकारक महाजन निश्चय विषयत्वं वेदमूलकत्वप्रकारमहाजन निश्चयविशेष्यत्वमाचं वा श्राह वेदमूलकत्ववदेत दि त्येव प्रथमं दुर्ग्रहमित्याह, वेदेति, प्रायम्यं तदनुमानापेचया, तथाच हेतोरज्ञानरूपासिद्धिरिति भावः । श्रन्यमाशङ्क्य निराकरोति, 'न चेति, 'परिग्रहः,' निश्चयमूलभेदकत्वसाधक इति शेषः, 'श्रमिद्धरिति तादृश निश्चयस्यैवाचामभ्युपगमादिति भावः । ननु तदसिद्धौ प्रामाण्यनिश्चयासम्भवेन कथं महाजनानां तदर्थानुष्ठानं भावः । न चाविगीतत्वं वेदानिषिद्धत्वमिति नासिद्धिरिति वाच्यं । तथा सति न्यायादिमूलकस्टतेस्तत्प्रसिद्ध व्यभिचारापत्तेः । वस्तुतोऽप्रयोजकत्वं बोध्यं । काज्ञामहपासिद्धिमुद्भाव्य स्वरूपासिद्धिमाह, 'म चेति । यचारेऽमि
SR No.010078
Book TitleTattva Chintamani Shabdakhandam
Original Sutra AuthorN/A
AuthorGanesh Upadhyay
PublisherGanesh Upadhyay
Publication Year1818
Total Pages510
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy