Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
aaaaaaaaat श्री सूत्रकृताङ्गसूत्रम् addedicials । अन्यकृतं-कालेश्वरस्वभावकर्मादिकृतं च भवेत् ? सुखं सैद्धिकं-सिद्धिभवं यदिवाऽसैद्धिकंसांसारिकं सुखं वा दुःखं वा न स्वयं कृतं न चान्यैः कृतं वेदयन्ति पृथक् पृथग्जीवाः, परं यस्य यदा यत्र यत्सुखदुःखानुभवनं सा संगति:-नियतिस्तस्यां भवं सांगतिकं तत्तथा तेषां जीवानां भवतीतीहैकैः नियतिवादिभि:आख्यातमिति तथा चोक्तम्-“प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः ।।२।। ।।३।। अधुनास्योत्तरदानायाहएवमेताई जंपंता, बाला पंडियमाणिणो | णियया-ऽणिययं संतं, अजाणता अबुद्धिया ||४||
एवमेतानि वचनानि जल्पन्तो बाला अपि सन्तः पण्डितमानिनो यतो नियतानियतं-सुखादिकं किञ्चिन्नियतम्-अवश्यंभाव्युदयप्रापितं तथा अनियतम्-आत्मपुरुषकारेश्वरादिप्रापितं सत् नियतिकृतं-नियतमेवैकान्तेनाश्रयन्ति, अत: अजानन्तः अबुद्धिका भवन्तीति ।।४।। तदेवं युक्त्या नियतिवादं दूषयित्वा तद्वादिनामपायदर्शयन्नाहएवमेगे उ पासत्था, ते भुज्जो विप्पगब्भिया । एवं उवहिता संता, ण ते दुक्खविमोक्खया ||५||
एवमेके एव नियतिवादिनः पार्श्वस्थाः पाशस्था वा तथाहि-युक्तिकदम्बकादहिस्तिष्ठन्तीति पार्श्वस्था: परलोकक्रियापार्श्वस्था वा, नियतिपक्षसमाश्रयणात्परलोकक्रियावैयर्थ्यं, यदिवापाश इव पाश: कर्मबन्धनं, तच्चेह युक्तिविकलनियतिवादप्ररूपणं तत्र स्थिता: पाशस्थाः अन्येप्येकान्तवादिन: कालेश्वरादिकारणिका: पार्श्वस्था: पाशस्था वा द्रष्टव्याः । एवंभूतास्ते-भूयो विप्रगल्भिता:-धाष्टोपगताः, यत एवं नियतिवादमाश्रित्यापि पुन: परलोकसाधिकासु क्रियासु उपस्थिता:- प्रवृत्ता अपि सन्तो असम्यक्प्रवृत्तत्वात् न ते दुःखविमोक्षका भवन्ति । गता नियतिवादिनः ।।५ ।। साम्प्रतमज्ञानवादिमतं दूषयितुं दृष्टान्तमाहजविणो मिगा जहा संता परिताणेण वज्जिता | असंकियाई संकंति, संकियाइं असंकिणो ||६||
जविन:-वेगवन्तः सन्तो मृगाः परित्राणेन वर्जिता यदिवा परितानेन-वागुरादिबन्धनेन तर्जिताः सन्त: अशङ्कनीयानि स्थानानि शङ्कन्ते शङ्कनीयानि चाशङ्किनस्तत्र तत्र पाशादिके संपर्ययन्त इत्युत्तरेण संबन्धः ।।६।। पुनरप्येतदेवातिमोहाविष्करणायाहपरिताणियाणि संकेता, पासिताणि असंकिणो । अण्णाणभयसंविग्गा, संपलिंति तहिं तहिं ||७||
अतिमूढत्वात् परित्राणितानि स्थानानि शङ्कमानाः पाशितानि चाशङ्किन : अज्ञान
Loading... Page Navigation 1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 162