Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh
View full book text ________________
०.००० श्री सूत्रकृताङ्गसूत्रम्
०० ६८
सुमं च वेणुपलासिकां वंशकम्बिकां वाजिंत्रविशेषं तथा गुटिकाम् औषधगुटिकामानय येनाहमविनष्टयौवना भविष्यामीति ।। ७ ।। तथा
·
कुटुं अगरुं तगरुं च संपिडं समं उसीरेण । तेल्लं मुहं भिलिंजाए, वेणुफलाई सन्निधाणाए ॥८ ॥ नंदीचुण्णगाइं पाहराहि, छत्तोवाहणं च जाणाहि । सत्थं च सूवच्छेयाए, आणीलं च वत्थयं रयावेहि ||९|| सुफणिं च सागपागाए, आमलगाइं दगाहरणं च । तिलगकरणिमंजणसलागं, घिसु मे विघूणयं विजाणाहि ||१०|| संडासगं च फणिहं च, सीहलिपासगं च आणाहि । आदंसगं च पयच्छाहि, दंतपक्खालणं पवेसाहि ||११|| पूयफलं तंबोलं य, सूईसुत्तगं च जाणाहि ।
"
कोसं च मोयमेहाए, सुप्पुक्खलगं च खारगालणं च ॥१२॥ चंदालगं च करगं च वच्चघरगं च आउसो ! खणाहि । सरपाययं च जाताए, गोरहगं च सामणेराए ||१३|| घडिगं च सडिंडिमयं च, चेलगोलं कुमारभूताए ।
वासं समभिआवन्नं, आवसहं च जाण भत्तं च ||१४||
आसंदियं च नवसुत्तं, पाउल्लाई संकमट्ठाए । अदु पुत्तदोहलट्ठाए, आणप्पा हवंति दासा वा ||१५||
कुष्ठम्-उत्पलकुष्ठं तगरम् अगर चैते द्वे गन्धिकद्रव्ये उशीरेण सह पिष्टे सति यथा सुगन्धि भवति तथा कुरु, तैलं च मुखाभ्यङ्गाय मुखम्रक्षणाय ढौकयस्व, वेणुफलानि वेणुकार्याणि च करण्डकपेटिकादीनि वस्त्रादीनां सन्निधानायाऽऽनयेति ॥ ८ ।। किञ्च ओष्ठम्रक्षणाय नन्दिचूर्णान्यप्याहर, छत्रम् उपानहौ च जानीहि आनय यतो जानासि, शस्त्रं च सूपच्छेदनाय शाकपत्रादिच्छेदनार्थं ढौकयस्व तथा आनीलम् - इषन्नीलं च वस्त्रं रञ्जयेति ।। ९ ।। अन्यच्चयत्र सुखेन फण्यते क्वाथ्यते तक्रादिकं तत् सुफणि-स्थालीपिठरादिकं तत् सूपपाकाय आनय, शिरोधावनार्थम् आमलकानि दकाऽऽहरणीं जलाऽऽनयनार्थं घटिकां च, तिलककरणीम् अञ्जनशलाकां, गीष्मेषु वीजनार्थं विधूनकं तालवृन्तं चानयेति ।। १० ।। एवं संदंशकं च फणिहं
Loading... Page Navigation 1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162